[CPD Classification 2.5.13]
[PTS Vol Ap 2 ] [\z Ap /] [\f IIa /]
[BJT Vol Ap 2 ] [\z Ap /] [\w IIa /]
[BJT Page 254] [\x 254/]
[PTS Page 448] [\q 448/]

Suttantapiṭake khuddakanikāye
Apadānapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa.
Phaladāyakavaggo

 
511. Kurañjiyaphaladāyakattherāpadānaṃ

5457. Migaluddo pure āsiṃ vipine vicaraṃ ahaṃ,
Addasaṃ virajaṃ buddhaṃ sabbadhammānapāraguṃ.

5458. Kurañjiyaphalaṃ gayha buddhaseṭṭhassa’dāsahaṃ,
Puññakkhettassa vīrassa pasanno sehi pāṇihi.

5459. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

[BJT Page 256] [\x 256/]

5460. Kilesā [PTS Page 449] [\q 449/]     jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5461. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5462. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā kurañjiyaphaladāyako thero imā gāthāyo abhisitthāti.

Kurañjiyaphaladāyakattherassa apadānaṃ paṭhamaṃ.

512. Kapitthaphaladāyakattherāpadānaṃ

5463. Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ,
Rathiyā paṭipajjantaṃ kapitthaṃ phalaṃ.

5464. Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

5465. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5466. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5467. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā kapitthaphaladāyako thero imā gāthāyo abhisitthāti.

Kapitthaphaladāyakattherassa apadānaṃ dutiyaṃ.

513. Kosumbhaphaladāyakattherāpadānaṃ

5468. Kakudhaṃ vilasantaṃva devadevaṃ narāsabhaṃ,
Rathiyaṃ paṭipajjantaṃ kosumbhaṃ adadiṃ phalaṃ.

5469. Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

5470. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.
[BJT Page 258] [\x 258/]

5471. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5472. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā kosumbhaphaladāyako1 thero imā gāthāyo abhisitthāti.

Kosumbhaphaladāyakattherassa2 apadānaṃ tatiyaṃ.

514. Ketakapupphiyattherāpadānaṃ

5473. Vinatānadiyā tīre vihāsi purisuttamo,
Addasaṃ virajaṃ buddhaṃ ekaggaṃ susamāhitaṃ.

5474. Madhugandhassa pupphena ketakassa ahaṃ tadā,
Pasannacitto sumano buddhaseṭṭhaṃ apūjayiṃ.

5475. Ekanavute [PTS Page 450] [\q 450/]     ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

5476. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5477. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5478. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā ketakapupphiyo thero imā gāthāyo abhisitthāti.

Ketakapupphiyattherassa apadānaṃ catutthaṃ.

515. Nāgapupphiyatthorāpadānaṃ

5479. Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ,
Rathiyaṃ paṭipajjantaṃ nāgapupphaṃ apūjayiṃ.

5480. Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

5481. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

1. Kosambaphaliyo, machasaṃ.
2. Kosambaphalisattherassa, machasaṃ.

[BJT Page 260] [\x 260/]

5482. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5483. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā nāgapupphiyo thero imā gāthāyo abhisitthāti.

Nāgapupphiyattherassa apadānaṃ pañcamaṃ.

516. Ajjunapupphiyattherāpadānaṃ

5484. Candabhāgānadītīre ahosiṃ kinnaro tadā,
Addasaṃ virajaṃ buddhaṃ sayambhuṃ aparājitaṃ.
5485. Pasannacitto sumano vedajāto katañjalī,
Gahetvā ajjunaṃ pupphaṃ sayambhuṃ abhipūjayiṃ.
5486. Tena kammena sukatena cetanā paṇīdhīhi ca,
Jahitvā kinnaraṃ dehaṃ tāvatiṃsamagacchahaṃ.

5487. Chattiṃsakkhattuṃ devindo devarajjamakārayiṃ,
Dasakkhattuṃ cakkavattī mahārajjamakārayiṃ.

5488. Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ,
Sukhette vapitaṃ bījaṃ sayambhusmiṃ aho1 mama.

5489. Kusalaṃ vijjate mayhaṃ pabbajiṃ anagāriyaṃ,
Pūjāraho ahaṃ ajja sakyaputtassa sāsane.

5490. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5491. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5492. Paṭisambhidā [PTS Page 451] [\q 451/]      catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā ajjunapupphiyo thero imā gāthāyo abhisitthāti.

Ajjunapupphiyattherassa apadānaṃ chaṭṭhaṃ.

1. Ahosi me, syā.

[BJT Page 262] [\x 262/]

517. Kuṭajapupphiyattherāpadānaṃ

5493. Himavantassa avidūre cāvalo1 nāmapabbato,
Buddho sudassano nāma vasate pabbatattare.

5494. Pupphaṃ hemavataṃ gayha vehāsaṃ agamāsahaṃ,
Tatthaddasāsiṃ sambuddhaṃ oghatiṇṇamanāsavaṃ.

5495. Pupphaṃ kuṭajamādāya sire katvāna añjaliṃ, 2
Buddhassa abhiropesiṃ sayambhussa mahesino.

5496. Ekaṃtisse ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

5497. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5498. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5499. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā kuṭajapupphiyo thero imā gāthāyo abhisitthāti.

Kuṭajapupphiyattherassa apadānaṃ sattamaṃ.

518. Ghosasaññatattherāpadānaṃ

5500. Migaluddo pure āsiṃ araññe kānane ahaṃ,
Addasaṃ virajaṃ buddhaṃ devasaṃghapurakkhataṃ.

5501. Ghose cittaṃ pasādesiṃ asamappaṭipuggale,
Tattha cittaṃ pasādetvā atariṃ3 duttaraṃ bhavaṃ.

5502. Ekatiṃse ito kappe yaṃ saññamalabhiṃ tadā,
Duggatiṃ nābhijānāmi ghosaññāyidaṃ phalaṃ.

5504. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5505. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

1. Vasalo, machasaṃ. Accayo, syā.
2. Sīre katvānahaṃ tadā, syā [PTS.]
3. Uttariṃ, machasaṃ.

[BJT Page 264] [\x 264/]

5504. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā ghosasaññako thero imā gāthāyo abhisitthāti.

Ghosasaññakattherassa apadānaṃ aṭṭhamaṃ.

519. Sabbaphaladāyakattherāpadānaṃ

5505. Varuṇo [PTS Page 452] [\q 452/]     nāma nāmena brāhmaṇo mantapāragu,
Chaḍḍetvā dasa puttāni vanamajjhogahiṃ tadā.

5506. Assamaṃ sukataṃ katvā suvibhattaṃ manoramaṃ,
Paṇṇasālaṃ karitvāna vasāmi vipine ahaṃ.

5507. Padumuttaro lokavidū āhutīnaṃ paṭiggaho,
Mamuddharitukāmo so āgacchi mama assamaṃ.

5508. Yāvatā vanasaṇḍasmiṃ1 obhāso vipulo ahu,
Buddhassa ānubhāvena pajjali vipinaṃ tadā.

5509. Disvāna pāṭibhīraṃ taṃ2 buddhaseṭṭhassa tādino,
Pattapuṭaṃ gahetvāna phalena pūrayiṃ ahaṃ.

5510. Upagantvāna sambuddhaṃ sahakhārimadāsahaṃ,
Anukampāya me buddho idaṃ3 vacanamabravī:

5511. "Khāribhāraṃ gahetvāna pacchato ehi me tuvaṃ,
Paribhutte ca saṅghamhi puññaṃ tava bhavissati. "

5512. Puṭakaṃ taṃ gahetvāna bhikkhusaṃghassadāsahaṃ,
Tattha cittaṃ pasādetvā tusitaṃ upapajjahaṃ.

5513. Tattha dibbehi naccehi gītehi vāditehi ca,
Puññakammena saṃyuttaṃ anubhomi sadā sukhaṃ.

5514. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ,
Bhoge me ūnatā natthi phaladānassidaṃ phalaṃ.

5515. Yāvatā caturo dīpā sasamuddā sapabbatā,
Phalaṃ buddhassa datvāna issaraṃ kārayāmahaṃ.

5516. Yāvatā me pakkhigaṇā ākāse uppatti ca,
Tepi maṃ vasamenventi phaladānassidaṃ phalaṃ.

1. Vanasaṇḍamhi machasaṃ.
2. Disvāna taṃ pāṭihīraṃ, machasaṃ.
3. Imaṃ. Sīmu.

[BJT Page 266] [\x 266/]

5517. Yāvatā vanasaṇḍasmiṃ yakkhā bhūtā ca rakkhasā,
Kumbhaṇḍā garuḷā cāpi pāricariyaṃ upenti me.

5518. Kummā [PTS Page 453] [\q 453/]     soṇā madhukarā ḍaṃsā ca makasā ubho,
Tepi maṃ vasamanventi phaladānassidaṃ phalaṃ.

5519. Supaṇṇā nāma sakuṇā pakkhijātā mahabbalā,
Tepi maṃ saraṇaṃ yanti phaladānassidaṃ phalaṃ.
5520. Yepi dīghāyukā nāgā iddhimanto mahāyasā,
Tepi me vasamanventi phadalānassidaṃ phalaṃ.

5521. Sīhā vyagghā ca dīpi ca acchakokataracchakā,
Tepi me vasamanventi phaladānassidaṃ phalaṃ.

5522. Osadhi tiṇavāsī ca ye vaca ākāsavāsino,
Sabbe maṃ saraṇaṃ yanti phaladānanassidaṃ phalaṃ.

5523. Sududdasaṃ sunipuṇaṃ gambhiraṃ suppakāsitaṃ,
Phassayitvā viharāmi phaladānassīdaṃ phalaṃ.
5524. Vimokkhe aṭṭha phassitvā viharāmi anāsavo,
Ātāpī tipako cāhaṃ phaladānassidaṃ phalaṃ.

5525. Ye phalaṭṭhā buddhaputtā khīṇadosā mahāyasā,
Ahamaññataro tesaṃ phaladānassidaṃ phalaṃ.

5526. Abhiññāpāramiṃ gantvā sukkamūlena codito,
Sabbāsave pariññāya viharāmi anāsavo.

5527. Tevijjā iddhipattā ca buddhaputtā mahāyasā,
Dibbasotaṃ samāpannā tesamaññataro ahaṃ.

5528. Satasahasse ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

5529. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

[BJT Page 268] [\x 268/]

5530. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5531. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā sabbaphaladāyako thero imā gāthāyo abhisitthāti.

Sabbaphaladāyakattherassa apadānaṃ navamaṃ.

520. Padumadhārakattherāpadānaṃ*

5532. Himavantassa avidūre romaso nāma pabbato,
Buddhopi sambhavo nāma abbhokāse vasī tadā.

5533. Bhavanā nikkhamitvāna padumaṃ dhārayiṃ ahaṃ,
Ekāhaṃ dhārayitvāna bhavanaṃ punarāgamiṃ.

5534. Ekatiṃse [PTS Page 454] [\q 454/]     ito kappe yaṃ buddhambhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

5535. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5536. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5537. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā padumadhārako thero imā gāthāyo abhisitthāti.

Padumadhārakattherassa apadānaṃ dasamaṃ.

Phaladāyakavaggo dvipaññāsamo.

Uddānaṃ:

Kurañjiyaṃ kapitthañca kosumbhamatha ketakaṃ, 1
Nāgapupphajjunaṃ ceva kuṭajī ghosasaññako,
Thero ca sabbaphalado tathā padumadhārako2,
Asīti cettha gāthāyo tisso gāthā taduttarī.

1. Kosambamathaketakaṃ, machasaṃ.
2. Padumadhāriko, machasaṃ.
* Padumadhārikattherāpadānaṃ, machasaṃ.