[CPD Classification 2.5.13]
[PTS Vol Ap 2 ] [\z Ap /] [\f IIa /]
[BJT Vol Ap 2 ] [\z Ap /] [\w IIa /]
[BJT Page 270] [\x 270/]
[PTS Page 454] [\q 454/]

Suttantapiṭake khuddakanikāye
Apadānapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa.
Tiṇadāyakavaggo

 
521. Tiṇamuṭṭhidāyakattherāpadānaṃ

5538. Himavantassa avidūre lambako nāma pabbato,
Tatthopatisso1 sambuddho abbhokāsambhi caṅkami.

5539. Migaluddo pure āsiṃ araññe kānane ahaṃ,
Disvāna taṃ devadevaṃ tiṇamuṭṭhiṃ adāsahaṃ.

5540. Nisīdanatthaṃ buddhassa datvā cittaṃ pasādayiṃ,
Sambuddhambhivādetvā pakkāmiṃ uttarāmukho.

5541. Aciraṃ gatamattaṃ maṃ2 migarājā aheṭhayi, 3
Sīhena pātito4 santo tattha kālakato5 ahaṃ.

5542. Āsanne me kataṃ kammaṃ buddhaseṭṭha anāsave,
Sumutto saravegova devalokaṃ agacchahaṃ.

5543. Yūpo tattha subho āsi puññakammābhinimmito,
Sahassakaṇḍo satabheṇḍu dhajālu haritāmayo.

5544. Pabhā niddhāvate tassa sataraṃsīva uggato,
Ākiṇṇo devakaññāhi āmodiṃ kāmakāmahaṃ. 6

5545. Devalokā [PTS Page 455] [\q 455/]     ito kappe nisīdanamadāsahaṃ,
Duggatiṃ nābhijānāmi tiṇamuṭṭhimbhidaṃ phalaṃ. 7

5547. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5548. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5549. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā tiṇamuṭṭhidāyako thero imā gāthāyo abhisitthāti.

Tiṇamuṭṭhidāyakattherassa apadānaṃ paṭhamaṃ.

1. Tattheva tisso, machasaṃ.
2. Aciraṃgatamattassa, machasaṃ.
3. Apothayī, machasaṃ.
4. Pophito, machasaṃ
5. Kālaṅkato, machasaṃ.
6. Kāmakāmihaṃ, machasaṃ.
7. Tiṇamuṭṭhe idaṃ phalaṃ, machasaṃ.

[BJT Page 272] [\x 272/]

522. Mañcadāyakattherāpadānaṃ

5550. Vipassinona bhagavato lokajeṭṭhassa tādino,
Ekamañcaṃ1 mayā dinnaṃ pasannena sapāṇinā.

5551. Hatthiyānaṃ assayānaṃ dibbayānaṃ samajjhagaṃ,
Tena mañcakadānena pattomhi āsavakkhayaṃ.

5552. Ekanavute ito kappe yaṃ mañcakamadāsahaṃ,
Duggatiṃ nābhijānāmi mañcadānassidaṃ phalaṃ.

5553. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5554. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5555. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā mañcadāyako2 thero imā gāthāyo abhisitthāti.

Mañcadāyakattherassa apadānaṃ dutiyaṃ.

523. Sarāṇagamaniyattherāpadānaṃ*

5556. Āruhimbha tadā nāvaṃ bhikkhu cājīvako ca’haṃ,
Nāvāya bhijjamānāya bhikkhu me saraṇaṃ adā.

5557. Ekatiṃse ito kappe yaṃ so me saraṇaṃ adā,
Duggatiṃ nābhijānāmi saraṇagamane phalaṃ.

5558. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5559. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5560. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo abhisitthāti.

Saraṇagamaniyattherassa apadānaṃ tatiyaṃ.

* Chattiṃsatimavaggepi idamapadānamuddiṭṭhaṃ.
1. Ekaṃ veccaṃ, syā. Eka pacchaṃ [PTS]
2. Veccakadāyako, syā.

[BJT Page 274] [\x 274/]

524. Ababhañjanadāyakatterāpadānaṃ

5561. Nagare [PTS Page 456] [\q 456/]     bandhumatiyā rājuyyāne vasāmahaṃ,
Cammavāsī tadā āsiṃ kamaṇḍaludharo ahaṃ.

5562. Addasaṃ vimalaṃ buddhaṃ sayambhuṃ aparājitaṃ,
Padhānapahitattaṃ taṃ1 jhāyiṃ jhānarataṃ vasiṃ2

5563. Sabbakāmasamiddhaṃ ca oghatiṇṇanananamanāsavaṃ,
Disvā pasanno sumano abbhañjanamadāsahaṃ.

5564. Ekanavute ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi abbhañjanassidaṃ phalaṃ.

5565. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5566. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5567. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā abbhañjanadāyako thero imā gāthāyo abhisitthāti.

Abbhañjanadāyakattherassa apadānaṃ catutthaṃ.

525. Supaṭadāyakattherāpadānaṃ

5568. Divāvihārā nikkhanto vipassi lokanāyako,
Lahuṃ supaṭakaṃ3 katvā kappaṃ saggamhi modahaṃ.

5569. Ekanavute ito kappe supaṭakaṃ adāsahaṃ,
Duggatiṃ nābhijānāmi supaṭassa idaṃ phalaṃ.

5570. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5571. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

1. Padhānaṃ payitantaṃ ta, machasaṃ.
2. Isiṃ, syā.
3. Supaṭikaṃ, syā suppaṭaṃ, [PTS]

[BJT Page 276] [\x 276/]

5572. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā supaṭadāyako thero imā gāthāyo abhisitthāti.

Supaṭadāyattherassa apadānaṃ pañcamaṃ.

526. Daṇḍadāyakattherāpadānaṃ

5573. Kānanaṃ vananemāgayha veḷuṃ chetvānahaṃ tadā,
Ālambanaṃ karitvāna saṅghassa adadiṃ ahaṃ.

5574. Tena cittappasādena subbate abhivādiya,
Ālambadaṇḍaṃ datvāna pakkāmiṃ uttarāmukho.

5575. Catunavute [PTS Page 457] [\q 457/]     ito kappe yaṃ daṇḍa madadiṃ tadā,
Duggatiṃ nābhijānāmi daṇḍadānassidaṃ phalaṃ.

5576. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5577. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5578. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā daṇḍadāyako thero imā gāthāyo abhisitthāti.

Daṇḍadāyakattherassa apadānaṃ chaṭṭhaṃ.

527. Girinelapūjakattherāpadānaṃ

5579. Migaluddo pure āsiṃ vipine vicaraṃ ahaṃ,
Addasaṃ virajaṃ buddha sabbadhammānapāraguṃ.

5580. Tasmiṃ mahākāruṇike sabbasathite rate,
Pasannacitto sumano nelapupphamapūjayiṃ.

5581. Ekatiṃse ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

[BJT Page 278] [\x 278/]

5582. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5583. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5584. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā girinela pūjako thero imā gāthāyo abhisitthāti.

Girinesapūjakattherassa apadānaṃ sattamaṃ.

528. Bodhisammajjakattherāpadānaṃ

5585. Ahaṃ pure bodhipattaṃ ujjhitaṃ vetiyaṅgaṇe,
Taṃ gahetvāna chaḍḍesiṃ alabhiṃ vīsati guṇe.

5586. Tassa kammassa tejena saṃsaranto bhavābhave,
Duve bhave saṃsarāmi devatte cāpi mānuse.

5587. Devalokā cavitvāna āgantvā mānusaṃ bhavaṃ,
Duve kule pajāyāmi khattiye cāpi mānuse.

5588. Aṅgapaccaṅgasampanno ārohapariṇahavā,
Abhirūpo suci homi sampuṇṇaṅgo anūnako.
5589. Devaloke manusse vā jāto vā yattha katthaci,
Bhave suvaṇṇavaṇṇova uttattakanakūpamo.

5590. Mudukā [PTS Page 459] [\q 459/]     maddavā saniddhā1 sukhumā sukumārikā,
Chavi me sabbadā hoti bodhipatte suchaḍḍite.
5591. Yato kutoci gatisu sarīre samudāgate,
Na limpati rajojallaṃ vipāko pattachaḍḍane. 2

5592. Uṇhe vātātape tassa aggitāpena vā puna3,
Gatte sedā na muccanti vipāko pattachaḍḍane.

5593. Kuṭṭhaṃ gaṇḍo kilāso ca tilakā piḷakā tathā,
Na honti kāye daddū ca vipāko pattachaḍḍane.

1. Mudumaddavā siniddhā, syā.
2. Pattachaḍḍhite, (sabbattha) machasaṃ.
3. Pana, machasaṃ.

[BJT Page 280] [\x 280/]

5594. Aparampi guṇaṃ tassa nibbattati bhavābhave,
Rogā na honti kāyasmiṃ vipāko pattachaḍḍane.

5595. Aparampi guṇaṃ tassa nibbattati bhavābhave,
Na hoti cittajā pīḷā vipāko pattachaḍḍane.

5596. Aparampi guṇaṃ tassa nibbattati bhavābhave,
Amittā na bhavantassa vipāko pattachaḍḍane.

5597. Aparampi guṇaṃ tassa nibbattati bhavābhave,
Anūnabhogo bhavati vipāko pattachaḍḍane.

5598. Aparampi guṇaṃ tassa nibbattati bhavābhave,
Aggirājuhi corehi na hoti udake bhayaṃ.

5599. Aparampi guṇaṃ tassa nibbattati bhavābhave,
Dāsidāsā anuvarā honti cittānuvattakā.

5600. Yamhi āyuppamāṇamhi jāyate mānuse bhave,
Tato na hāyate āyu tiṭṭhate yāvatāyukaṃ.

5601. Abbhantarā bāhirā ca1 negamā ca saraṭṭhakā,
Anuyuttā2 honti sabbe vuddhikāmā sukhicchakā.

5602. Bhogavā yasavā homi sirimā ñātipakkhavā,
Apetabhayasantāso bhave’haṃ sabbato bhave.

5603. Devā manussā asurā gandhabbā yakkharakkhasā,
Sabbe te parirakkhanti bhave saṃsarato sadā.

5604. Devaloke manusse ca anubhotvā ubho yase,
Avasānena ca nibbānaṃ sivaṃ patto anuttaraṃ.

5605. Sambuddhamuddisitvāna bodhiṃ vā tassa satthuno,
Yo puññaṃ pasave poso tassa kiṃ nāma dullabhaṃ.

5606. Magge phale āgame ca jhānābhiññāguṇesu ca,
Aññosaṃ adhiko hutvā nibbāyāmi anāsavo.

1. Abbhantarā ca bāhirā, machasaṃ.
2. Nuyuttā, machasaṃ.

[BJT Page 282] [\x 282/]

5607. Pure’haṃ bodhiyā pattaṃ chaḍḍetvā haṭṭhamānaso,
Imehi vīsataṅgehi samaṅgi homi sabbadā.

5608. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5609. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5610. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā bodhisammajjako thero imā gāthāyo abhisitthāti.

Bodhisammajjakattherassa apadānaṃ aṭṭhamaṃ.

529. Āmaṇḍaphaladāyakattherāpadānaṃ

5611. Padumuttaro nāma jino sabbadhammānapāragū,
Vuṭṭhahitvā samādhimhā caṅkami lokanāyako.

5612. Khāribhāraṃ gahetvāna āharanto phalaṃ tadā,
Addasaṃ virajaṃ buddhaṃ caṅkamantaṃ mahāmuniṃ.

5613. Pasannacitto sumano sire katvāna añjaliṃ,
Sambuddhaṃ abhivādetvā āmaṇḍamadadiṃ phalaṃ.

5614. Satasahasse ito kappe yaṃ phalaṃ adadiṃ tadā, duggatiṃ nābhijānāmi āmaṇḍassa idaṃ phalaṃ.

5615. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5616. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5617. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā āmaṇḍaphaladāyako thero imā gāthāyo abhisitthāti.

Āmaṇḍaphaladāyakattherassa apadānaṃ navamaṃ.

[BJT Page 284] [\x 284/]

530. Sugandhatthorāpadānaṃ

5617. Imamhi bhaddake kappe brahmabandhu mahāyaso,
Kassapo nāma gottena1 uppajji vadataṃvaro.

5618. Anuvyañjanasampanno2 battisaṃvaralakkhaṇo,
Byāmappabhāparivuto raṃsujālasamosaṭo3.

5619. Assāsetā yathā cando suriyova pabhaṅkaro,
Nibbāpetā yathā megho sāgaro’va guṇākaro.

5620. Dharaṇiriva [PTS Page 460] [\q 460/]      sīlena himavā’va samādhinā,
Ākāso viya paññāya asaṅgo anīlo yathā.

5621. Sa kadāci mahāvīro parisāsu visārado,
Saccāni sampakāsesi uddharanto mahājanaṃ.

5622. Tadāhi bāraṇasiyaṃ seṭṭhiputto mahāyaso,
Āsahaṃ dhanadhaññassa pahutassa pabhu tadā4.

5623. Jaṅghāvihāraṃ vicaraṃ migadāyamupeccahaṃ,
Addasaṃ virajaṃ buddhaṃ desentaṃ amataṃ padaṃ.

5624. Vissaṭṭhakantavacanaṃ5 karavīkasamassaraṃ,
Haṃsarudābhinigghosaṃ6 viññāpentaṃ mahājanaṃ.

5625. Disvā devātidevaṃ taṃ sutvā ca7 madhuraṃ giraṃ,
Pahāyānappake8 bhoge pabbajiṃ anagāriyaṃ.

5626. Evaṃ pabbajito cāhaṃ na cirena bahussuto,
Ahosiṃ dhammakathiko vicittapaṭibhāṇavā.

5627. Mahāparisamajjhehaṃ haṭṭhacitto punappunaṃ,
Vaṇṇayiṃ hemavaṇṇassa vaṇṇaṃ vaṇṇavisārado.

5628. Esa khiṇāsavo buddho anīgho chinnasaṃsayo,
Sabbakammakkhayaṃ patto vimuttopadhisaṃkhaye.

5629. Esa so bhagavā buddho esa sīho anuttare,
Sadevakassa lokassa brahmacakkappavattako

1. Nāmena, sīmu.
2. Anubyañjanasampanno, machasaṃ.
3. Raṃsijālasamotthaṭo, machasaṃ.
4. Bahūtadā, machasaṃ.
5. Visaṭṭhakantavacanaṃ, machasaṃ.
6. Haṃsarutehi nigghosaṃ, machasaṃ.
Haṃsadundubhinigghosaṃ, syā. [PTS.]
7. Sutthāva, machasaṃ
8. Pahāyanappake, machasaṃ.

[BJT Page 286] [\x 286/]

5630. Danto dametā santo ca sametā nibbuto isi,
Nibbāpetā ca assattho assāsetā mahājanaṃ.

5631. Vīro suro ca dhīro ca1 pañño kāruṇiko vasī,
Vijitāvī ca sa jino appagabbho anālayo.

5632. Anejo acalo dhīmā amoho asamo muni,
Dhorayho usabho usabho nāgo sīho sakko garūsupi.

5633. Virāgo vimalo brahmā vādasūro raṇanañjaho,
Akhilo ca visallo ca asamo saṃyuto2 suci.

5634. Brāhmaṇo [PTS Page 461] [\q 461/]      samaṇo nātho bhisakko sallakattako,
Yodho buddho suto suto3 acalo muditodito. 4

5635. Dhātā dhatā ca hantā ca5 kattā tetā pakāsitā,
Sampahaṃsitā bhettā ca chettā sotā pasaṃsitā.

5636. Akhilo ca visallo ca anīgho akathaṅkathi,
Anejo virajo khantā6 gantā7 vattā pakāsitā8

5637. Tāretā atthakāretā kāretā sampadālitā9,
Pāpetā sahitā kantā hantā ātā pī tāpaso10.

1. Vikanto, machasaṃ.
2. Vusabho, syā, payato, [PTS.]
3. Sutāsuto, machasaṃ.
4. Sito, machasaṃ.
5. Santi ca, machasaṃ.
6. Kattā, machasaṃ.
7, Gandhā, machasaṃ.
8. Pasaṃsitā, machasaṃ.
9. Samapadāritā, machasaṃ.
10. Tāpitā ca visositā, syā.

[BJT Page 288] [\x 288/]

5638. Samacitto1 samasamo asahāyo dayāsayo, 2
Accherasatto3 akuho katāvī isisattamo.

5639. Nittiṇṇakaṅkho nimmāno appameyyo anūpamo,
Sabbavākyapathānīto saccañeyyantagū4 jino.

5640. Sattasāravare5 tasmiṃ pasādo amatāvaho,
Tasmā buddhe ca dhamme ca saṃghe saddhā mahiddhikā. 6

5641. Guṇehi evamādīhi tilokasaraṇuttamaṃ,
Vaṇṇento parisāmajjhe akaṃ7 dhammakathaṃ ahaṃ.

5642. Tato cutohaṃ8 tuyite anubhetvā mahāsukhaṃ,
Tato cuto manussesu jāto bhomi sugandhiko.
5643. Nissāso mukhagandho ca dehagandho tatheva me,
Sedagandho ca satataṃ sabbagandhe’tiseti’me. 9

5644. Mukhagandho sadā mayhaṃ padumuppalacampake10,
Ādisanto11 sadā vāti sarīro ca tatheva me,

5646. Guṇaṃ [PTS Page 462] [\q 462/]     buddhassa vatvāna hitāya janasandhisu14,
Sukhito15 homi sabbattha saradvadhanisamāyuto16

5647. Yasassī sukhito kanto jutimā piyadassano,
Vattā aparibhuto ca niddoso paññavā tathā.

5648. Khīṇe āyusi17 nibbānaṃ sulabhaṃ buddhabhattino,
Tesaṃ hetuṃ pavakkhāmi taṃ suṇātha yathātathaṃ.

5649. Santaṃ yasaṃ bhagavato vidhinā abhivādayaṃ,
Yattha tatthupapannopi yasassī tena homahaṃ.

1. Saccaṭṭhito syā.
2. Dayālayo, machasaṃ.
3. Accheramanto, syā
4. Sabbaneyyantiko, syā
5. Sataraṃsīvare, syā.
6. Mahatthikā, machasaṃ.
7. Kathiṃ syā.
8. Cutāhaṃ, machasaṃ.
9. Sabbagandhova hoti me, machasaṃ.
10. Padūmuppalavampako, machasaṃ.
11. Parisanto, machasaṃ atikanto, syā. Atīsanto, [PTS]
12. Phalantaṃ, syā.
13. Bhāsitassa, syā.
14. Hitāya ca nasadisaṃ, machasaṃ.
15. Sucitto, syā.
16. Saṅghebirasamāyuto, machasaṃ.
17. Pāvusi, syā.

[BJT Page 290] [\x 290/]

5650. Dukkhassantakaraṃ buddhaṃ dhammaṃ santamasaṅkhataṃ,
Vaṇṇayaṃ sukhado āsiṃ sattānaṃ sukhito tato.

5651. Guṇaṃ vadanto buddhassa buddhapītisamāyuto,
Sakantiṃ parakantiñca janayiṃ tena kantimā.

5652. Janoghe1 titthakākiṇṇe2 abhibhuyya kutitthiye,
Guṇaṃ vadanto jotesiṃ nāyakaṃ jutimā tato.

5653. Piyakārī janassāpi sambuddhassa guṇaṃ vadaṃ,
Saradova sasaṅkohaṃ tenāsiṃ3 piyadassano.

5654. Yathāsattivasenāhaṃ sabbavācāhi santhaviṃ,
Sugataṃ tena vāgīso vicittapaṭibhāṇavā.

5655. Ye bālā vimatippattā paribhonti mahāmuni,
Niggahiṃ te sadhammena paribhūto na tenahaṃ4.

5656. Buddhavaṇṇena5 sattānaṃ kilese apanesahaṃ,
Nikkilesamano homi tassa kammassa vāhasā.

5657. Sotunaṃ [PTS Page 463] [\q 463/]     buddhimajaniṃ6 buddhānussatidesako,
Tenāhamāsiṃ7 sappañño nipuṇatthavipassako.

5658. Sabbāsavariparikkhiṇo tiṇṇasaṃsārasāgaro,
Sikhīva anupādāno pāpuṇissāmi nibbutiṃ.

5659. Imasmiṃ yeva kappasmiṃ yamahaṃ santhaviṃ jinaṃ,
Duggatiṃ nābhijānāmi buddhavaṇṇassidaṃ phalaṃ.

5660. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

5661. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5662. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā sugandho thero imā gāthāyo abhisitthāti.

Sugandhattherassa apadānaṃ dasamaṃ.

1. Jino te, machasaṃ.
2. Titthikākiṇṇe, machasaṃ.
3. Thomesīṃ, syā.
4. Paribhutena tenahaṃ, syā.
5. Buddhavaṇṇehi, sīmu.
6. Vuṇḍimajaniṃ, machasaṃ.
7. Tenāpi cāsiṃ, syā.

[BJT Page 292] [\x 292/]

Uddānaṃ:

Tiṇado mañcado ceva saraṇabbhañjanappado,
Supaṭo daṇḍadāyī ca nelapūji tatheva ca,
Bodhisammajjakāmeṇḍo1 sugandho dasamo dijo. 2
Gāthāsataṃ satevītaṃ cettha sabbaso.

Tiṇadāyakavaggo tepaññāsamo.