[CPD Classification 2.5.13]
[PTS Vol Ap 2 ] [\z Ap /] [\f IIa /]
[BJT Vol Ap 2 ] [\z Ap /] [\w IIa /]
[BJT Page 292] [\x 292/]
[PTS Page 463] [\q 463/]   

Suttantapiṭake khuddakanikāye
Apadānapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa.
Kaccānavaggo

 
531. Mahākaccānattherāpadānaṃ

5663. Padumuttaro nāma jino anejo ajitañjayo,
Satasahasse kappānaṃ ito uppajji nāyako.

5664. Vīro kamalapattakkho sasaṅkavimalānano,
Kanakāvalasaṅkāso3 ravidittiyasamappabho.

5665. Sattanettamanohārī varalakkhaṇabhusito,
Sabbavākyapathātīto manujāmarasakkato.

5666. Sambuddho bodhayaṃ satte vāgīso madhurassaro,
Karuṇānibaddha4 santāno parisāsu visārado.

5667. Deseti [PTS Page 464] [\q 464/]     madhuraṃ dhammaṃ catusaccupasaṃhitaṃ,
Nimugge mohapaṅkamhi samuddharati pāṇino.

5668. Tadā ekacaro hutvā tāpaso himavālayo,
Nabhasā mānusaṃ lokaṃ gacchanto jinamaddasaṃ.

5669. Upecca santikaṃ tassa assosiṃ dhammadesanaṃ,
Vaṇṇayantassa vīrassa sāvakassa mahāguṇaṃ.

5670. Saṃkhittena mayā vuttaṃ vitthārena pakāsayaṃ,
Parisaṃ mañca toseti yathā kaccāyano ayaṃ.

5671. Nāhaṃ evaṃ vidhaṃ kañci5 aññaṃ passāmi sāvakaṃ,
Tasmātadagge6 esaggo evaṃ dhāretha bhikkhavo.

5672. Tadāhaṃ vimhito hutvā sutvā vākyaṃ manoramā,
Himavantaṃ gamitvāna āhatvā7 pupphasañcayaṃ.

5673. Pūjetvā lokasaraṇaṃ taṃ ṭhānaṃ abhipatthayiṃ,
Tadā mamāsayaṃ ñatvā vyākāsi saraṇañjaho.

1. Bodhisammajjako maṇḍo, machasaṃ.
2. Ti ca, machasaṃ.
3. Kañcanakavasaṅkalāso, syā
4. Nibandha, sabbattha.
5. Nāśaṃ evaṃmidhekakaccaṃ, machasaṃ.
6. Tasematadagge, sīmu. Tasmātadagge ṭhapemi, theragāthaṭṭhakathā.
7. Āhitvā.

[BJT Page 294] [\x 294/]

5673. "Passathetaṃ isivaraṃ niddhantakanakattacaṃ,
Uddhaggalomaṃ pīṇaṃsaṃ acalaṃ pañjaliṃ ṭhitaṃ.

5674. Hāsassupuṇṇanayanaṃ1 buddhavaṇṇagatāsayaṃ,
Dhammaṃva viggahavaraṃ2 amatāsittasantibhaṃ.

5675. Kaccānassa guṇaṃ sutvā taṃ ṭhānaṃ patthayaṃ ṭhito,
Anāgatamhi addhāne gotamassa mahāmune.

5676. Tassa dhammesu dāyādo oraso dhammanimmito,
Kaccāno nāma nāmena hessi satthusāvako.

5677. Bahussuto mahāñāṇi adhippāyavidū mune,
Pāpuṇissati taṃ ṭhānaṃ yathāyaṃ vyākato mayā.

5678. Satasahasse ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

5679. Duve bhave saṃsarāmi devatte atha mānuse,
Aññaṃ gatiṃ na gacchāmi buddhapūjāyidaṃ phalaṃ.

5680. Duve kule pajāyāmi khattiye atha brāhmaṇe,
Nīce kule na jāyāmi buddhapūjāyidaṃ phalaṃ.

5681. Pacchime [PTS Page 465] [\q 465/]     va3 bhave dāni jāto ujjeniyā pure, 4
Pajjotassa ca caṇḍassa purohitadijātino. 5

5682. Putto tiraṭavacchassa6 nipuṇo vedapāragū,
Mātā ca candimā nāma kaccānohaṃ varattavo.

5683. Vīmaṃsatthaṃ buddhassa bhumipālena pesito,
Disvā mokkhapuradvāraṃ nāyakaṃ guṇasañcayaṃ.

5684. Sutvā ca vimalaṃ vākyaṃ gatipaṅkavisosanaṃ,
Pāpuṇiṃ amataṃ santaṃ sosehi saha sattahi. 7

5685. Adhippāyavidū jāto sugatassa mahāmune, 8
Ṭhapito etadagge ca susamiddhamanoratho.

5686. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

1. Bhāsaṃsapuṇṇanayanaṃ, machasaṃ.
2. Dhammajaṃuggahadayaṃ, machasaṃ. Dhammapaṭiggabhavaraṃ, syā.
3. Pacchime ca, machasaṃ.
4. Ujjeniyaṃ pure, machasaṃ.
5. Purohitadijādhino, machasaṃ.
6. Nidīvacchassa, theragāthaṭṭhakathā. Tiriṭivacchassa, machasaṃ.
7. Sesebhi saha pañcahi, sīmu: theragāthaṭṭhakathā. "Sesehi saha sattahi" iti manorathapūraṇi ādiaṭṭhakathāhi saddhiṃ sameti.
8. Mahāmate, machasaṃ.

[BJT Page 296] [\x 296/]

5687. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

5688. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Ittha sudaṃ āyasmā mahākaccāno thero imā gāthāyo abhisitthāti.

Mahākaccānattherassa apadānaṃ paṭhamaṃ.

532. Vakkalittherāpadānaṃ

5689. Ito satasahassamhi kappe uppajji nāyako,
Anomanāmo amito nāmena padumuttaro.

5690. Padumākāravadano padumāmalasucchavī,
Lokenānupalittova teyena padumaṃ yathā.

5691. Vīro padumapattakkho santo ca padumaṃ yathā,
Padumuttaragandho ca1 tasmā so padumuttaro.

5692. Lokajeṭṭho ca nimmāno andhānaṃ nayanūpamo,
Santaveso guṇanidhi karuṇāmatisāgaro.

5693. Sakadāci mahāvīro brahmāsurasuraccito,
Sadevamanujākiṇṇo2 janamajjhe anuttamo. 3

5694. Vadanena sugandhena madhurena rutena ca,
Rañjayaṃ parisaṃ sabbaṃ santhavī sāvakaṃ sakaṃ.

5695. "Saddhādhimutto [PTS Page 466] [\q 466/]      sumatī mama dassanalālaso, 4
Natthi etādiso añño yathāyaṃ bhikkhu vakkali".

5696. Tadāhaṃ haṃsavatiyaṃ nagare brāhmaṇatrajo,
Hutvā sutvā ca taṃ vākyaṃ taṃ ṭhānamabhirocayiṃ.

5697. Sasāvakaṃ taṃ vimalaṃ nimantetvā tathāgataṃ,
Sattāhaṃ bhojayitvāna dussegacchādayiṃ tadā.

5698. Nipacca sirasā tassa anantaguṇasāgare,
Nimuggo pītisampuṇṇo idaṃ pacanamabraviṃ:

1. Padumuttaragandhova, machasaṃ.
2. Sadevamanujākiṇṇe, machasaṃ.
3. Jinuttamo, machasaṃ.
4. Dassanasālayo, syā.

[BJT Page 298] [\x 298/]

5699. "Yo so tayā santhavito ito sattamake’hani, 1
Bhikkhu saddhāvataṃ aggo tādiso homahaṃ mune. "

5700. Evaṃ vutte mahāvīro anāvaraṇadassano,
Imaṃ vākyaṃ udīresi parisāyaṃ2 mahāmuni:

5701. "Passathetaṃ māṇavakaṃ pītamaṭṭhanivāsanaṃ,
Hemayaññopavītaṅgaṃ3 jananettamanoharaṃ.

5702. Eso anāgataddhāne gotamassa mahesino,
Aggo saddhādhimuttānaṃ sāvakoyaṃ bhavissati.

5703. Devabhūto manusso vā sabbasantāpavajjito,
Sabbabhogaparibbūḷho sukhito saṃsarissati.

5704. Satasahasse ito kappe okkākakusalasambhavo,
Gotamo nāma nāmena4 satthā loke bhavissati.

5705. Tassa dhammesu dāyādo oraso dhammanimmito,
Vakkalī nāma nāmena hessati satthūsāvako.

5706. Tena kammavisesena cetanāpaṇīdhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

5707. Sabbattha sukhito hutvā saṃsaranto bhavābhave,
Sāvatthiyaṃ pure jāto kule aññatare ahaṃ.

5708. Nonītasukhumālaṃ maṃ jātapallavakomalaṃ,
Mandaṃ uttānasayanaṃ pisācībhayatajjitā. 5

5709. Pādamūle mahesissa sāyesuṃ dīnamānasā,
’Imaṃ dadāma te nātha saraṇaṃ hohi nāyaka. ’

5710. Tadā [PTS Page 467] [\q 467/]     paṭiggahi so maṃ bhītānaṃ saraṇo muni,
Jālitā saṅkhalaṅkena6 mudukomalapāṇinā.

5711. Tadāppabhūti tenāhaṃ arakkheyyena rakkhito,
Sabbaveravinimmutto7 sukhena parivaḍḍhito.

5712. Sugatena vinābhūto ukkaṇṭhāmi muhuttakaṃ,
Jātiyā sattavassohaṃ pabbajiṃ anagāriyaṃ.

1. Ito sattamake muni, machasaṃ. Ito saddhādhimutto iti, syā.
2. Parisāya, machasaṃ.
3. Hemayaññopacitaṅgaṃ, machasaṃ.
4. Gottena, machasaṃ.
5. Pisācabhayatajjitā, sīmu. Machasaṃ.
6. Jālinācakkakitena, machasaṃ.
7. Sabbāpadāvinimmutto, theragāthaṭṭhakathā, sabbabyādhivinimmutto, syā sabbupadhivinimmutto, [PTS]

5713. Sabbapāmisambhūtaṃ lakkhīnilayanaṃ paraṃ, 1
Rūpaṃ sabbasubhākiṇṇaṃ atitto pihayāmahaṃ2.

5714. Buddharūparataṃ3 ñatvā tadā ovadi maṃ jino,
"Alaṃ vakkali kiṃ rūpe ramase bālanandite.

5715. Yo hi passati saddhammaṃ so maṃ passati paṇḍito,
Apassamāno saddhammaṃ maṃ passampi na passati.

5716. Anattādīnavo kāyo visarukkhasamūpamo,
Āvāso sabbarogānaṃ puñjo dukkhassa kevalo.

5717. Tibbandiya tato rūpe khandhānaṃ uyadabbayaṃ,
Passa sabbakilesānaṃ sukhenantaṃ gamisassi. "

5718. Evaṃ tenānusiṭṭhohaṃ nāyakena hitesinā,
Gijjhakūṭaṃ samāruyha jhāyāmi girikandare.

5719. Ṭhito pabbatapādamhi mamāha so mahāmuni, 4
Vakkalī’ti jino vācaṃ taṃ sutvā mudito ahaṃ.

5720. Pakkhandiṃ selapabbhāre anekasataporise,
Tadā buddhānubhāvena sukhena’va mahiṃ gato.

5721. Punopi5 dhammaṃ desesi6 khandhānaṃ udayabbayaṃ,
Tamhaṃ dhammamaññāya arahattamāpuṇiṃ.

5722. Sumahāparisāmajjhe7 tadā maṃ maraṇantago8,
Aggaṃ saddhādhimuttānaṃ paññapesi mahāmati.

5723. Satasahasse ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi buddhajūjāyidaṃ phalaṃ.

5724. Kilesā [PTS Page 468] [\q 468/]     jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.

5725. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassaṃ sāsanaṃ.

1. Nīlakkhitayanaṃ varaṃ, machasaṃ.
2. Vibharāmahaṃ, machasaṃ.
3. Buddho rūparataṃ, sīmu buddharūparatiṃ, machasaṃ.
4. Assāsayi mahāmuni, machasaṃ.
5. Punāpi, sīmu. Syā.
6. Deseti, machasaṃ.
7. Sumahāparisamajjhe, machasaṃ.
8. Caraṇantago, machasaṃ.

[BJT Page 302] [\x 302/]

5726. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā vakkalitthero imaṃ gāthāyo abhisitthāti

Vakkalittherassa apadānaṃ dutiyaṃ

533. Mahākappinattherāpadānaṃ

5727. Padumuttaro nāma jino sabbadhammānapāragu,
Udito jagadākāse1 ravīva saradambare.

5728. Vacanābhāya bodheti veneyyapadumāni so,
Kilesapaṅkaṃ soseti matiraṃsīhi nāyako.

5729. Titthiyānaṃ yaso hanti khajjotābhā yathā ravi,
Saccatthābhaṃ pakāseti ratanaṃva divākaro.

5730. Guṇānaṃ āyatibhūto ratanānaṃva sāgaro,
Pajjunnoriva bhūtāni dhammameghena vassati.

5731. Akkhadasso tadā āsiṃ nagare haṃsasavhaye,
Upecca dhammamassosiṃ jalajuttaranāmino.

5732. Ovādakassa bikkhūnaṃ sāvakassa katāvino,
Guṇaṃ pakāsayantassa tosayantassa2 me manaṃ.

5733. Sutvā patīto sumano nimantetvāna taṃ ṭhānambhipatthayiṃ.
Sasissaṃ bhojayitvāna taṃ ṭhānambhipatthayiṃ.

5734. Tadābhāsi mahābhāgo3 haṃsadundubhisussaro, 4
Passathetaṃ mahāmattaṃ vinicchayavisāradaṃ.

5735. Maṃpādamūle patītaṃ5 samuggatatanūruhaṃ,
Jimutavaṇṇaṃ pīṇaṃsaṃ pasannanayanānanaṃ.

5736. Parivārena mahatā rañjayaṃ taṃ6 mahāyasaṃ,
Eso katāvino ṭhānaṃ pattheti muditāsayo.

5737. Iminā [PTS Page 469] [\q 469/]     piṇḍapātena7 cetanāpaṇidhīhi ca, 8
Kappasatasahassāni nūpapajjati duggatiṃ.

5738. Devesu devasobhaggaṃ manussesu mahantataṃ,
Anubhotvāvasesena9 nibbānaṃ pāpuṇissati.

1. Ajaṭākāse, machasaṃ. Jaladākāse, [PTS.]
2. Tappayantassa, machasaṃ.
3. Tadā haṃsasambhāgo, machasaṃ.
4. Haṃsadundubhinissaro, theragāthaṭṭhakathā: haṃsadundubhinissano, machasaṃ.
5. Patitaṃ pādamūle me, machasaṃ.
6. Rañjayannaṃ, sīmu, rājayuttaṃ, machasaṃ. 7. Paṇipātenaṃ, machasaṃ.
8. Cāgena paṇidhīhi ca, machasaṃ.
9. Anubhotvāna sesena, machasaṃ

[BJT Page 304] [\x 304/]

5739. Satasahasse ito kappe okkākakulasambhavo.
Gotamo nāma gottana satthā loke bhavissati.
5740. Tassa dhammesu dāyādo oraso dhammanimmito,
Kappino nāma nāmena hessati satthusāvako.

5741. Tatohaṃ sukataṃ kāraṃ katvāna jinasāsane,
Jahitvā mānusaṃ dehaṃ tusitaṃ agamāsahaṃ.
5742. Devanamānusarajjāni sataso anusāsiya,
Bārāṇasīsamāsanne jāto keniyajātiyaṃ.

5743. Sahassaparivārena1 sapajāpatiko ahaṃ,
Pañca paccekabuddhānaṃ satāni samupaṭṭhahiṃ.

5744. Temāsaṃ bhojayitvāna pacchā’dambha ticīvaraṃ,
Tato cutā mayaṃ sabbe ahumbha tidasūpagā.

5745. Puto sabbe manussattaṃ āgamimbha2 tato cutā,
Kukkuṭambhi pure jātā himavantassa passato.

5746. Kappino nāmahaṃ āsiṃ rājaputto mahāyaso,
Sesāmaccakule jātā mameva parivārayuṃ.

5747. Mahārajjasukhaṃ patto sabbakāmasamiddhimā,
Vāṇijehi samakkhātaṃ buddhappādamahaṃ suṇiṃ.

5748. "Buddho loke samuppanno asamo ekapuggalo,
So pakāseti saddhammaṃ amataṃ sukhamuttamaṃ.

5749. Suyuttā tassa sissā ca sumuttā ca anāsavā, "
Sutvā tesaṃ suvacanaṃ sakkaritvāna vāṇije.

5750. Pahāya rajjaṃ sāmacco nikkhamaṃ buddhamāmako,
Nadiṃ disvā mahācandā pūritaṃ samatittikaṃ.

5751. Appatiṭṭhaṃ anālambaṃ duttaraṃ sīghavāhiniṃ,
Guṇaṃ saritvā buddhassa sotthinā samatikkamiṃ.

5752. Bhavasotaṃ sace buddho tiṇṇo lokantagū vidu,
Etena saccavajjena gamanaṃ me samijjhatu.

1. Satasahasseparivāro, syā.
2. Agamimha, machasaṃ.

[BJT Page 306] [\x 306/]

5753. Yadi [PTS Page 470] [\q 470/]     santigamo maggo mokkho vaccantikaṃ1 sukhaṃ,
Etena saccavajjena gamanaṃ me samijjhatu.

5754. Saṅgho ce tiṇṇakantāro puññakkhetto anuttaro,
Etena saccavajjena gamanaṃ me samijjhatu.

5755. Saha kate saccavare maggā apagataṃ jalaṃ,
Tato sukhena uttiṇṇo nadītīre manorame.

5756. Nisisannaṃ addasaṃ buddhaṃ udentaṃva pabhaṅkaraṃ,
Jalantaṃ hemaselaṃva dīparukkhaṃva jotitaṃ.

5757. Sasī va2 tārāsabhitaṃ sāvakehi purakkhataṃ, vāsavaṃ viya vassantaṃ desanājaladaṃ tadā3

5758. Vanditvāna sahāmacco ekamantaṃ upāvisiṃ4
Tato no āsayaṃ5 ñatvā buddho dhammamadesayī.

5759. Sutvāna dhammaṃ vimalaṃ avocumha mayaṃ jinaṃ,
Pabbājehi mahāvīra nibbittamha6 mayaṃ bhave.

5760. Savākkhāto7 bhikkhave dhammo dukkhantakaraṇāya vo,
Caratha brahmacariyaṃ iccāha muni sattamo.

5761. Saha vācāya sabbepi bhikkhuvesadharā mayaṃ,
Ahumbha upasampannā sotāpannā ca sāsane.

5762. Tato jetavanaṃ gavatvā anusāsi vināyako,
Anusiṭṭho jinenāhaṃ arahattamapāpuṇiṃ.

5763. Tato bhikkhusahassaṃ8 taṃ anāsāsiṃ ahaṃ tadā,
Mamānusāsanakarā tepi āsuṃ anāsavā.

5764. Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ,
Bhikkhu ovādakānaggo kappinoti mahājane.

5765. Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha,
Sumutto saravevegova kilese jhāpayi9 mama.

1. Mokkhadaṃ santikaṃ, syā.
2. Sasiṃva, machasaṃ.
3. Desanājaladantaraṃ, machasaṃ. Devenajaladantaraṃ, syā. [PTS.]
4. Ekamantamupācisaṃ, machasaṃ. 5. Tatosajjhāsayaṃ, syā.
6. Nibbinnāmha, machasaṃ
7. Svakkhāto, machasaṃ.
8. Tatobhikkhusahassāni, machasaṃ.
9. Jhāpayiṃ, machasaṃ.

[BJT Page 308] [\x 308/]

5766. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.

5767. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassaṃ sāsanaṃ.

5768. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā mahākappino thero imaṃ gāthāyo abhisitthāti

Mahākappinattherassa apadānaṃ tatiyaṃ.

534. Dabbattherāpadānaṃ

5769. Padumuttaro [PTS Page 471] [\q 471/]     nāma jino sabbalokavidū muni,
Ito satasahassamhi kappe uppajji cakkhumā.

5770. Ovādako viññāpako tārako sabbapāṇinaṃ,
Desanākusalo buddho tāresi ranataṃ bahuṃ.

5771. Anukampako kāruṇiko hitesī sabbapāṇinaṃ,
Sampatte titthiye sabbe pañcasīle patiṭṭhapi1

5772. Evaṃ nirākulaṃ āsi suññataṃ2 titthiyehi ca,
Vicittaṃ arahantehi vasībhūtehi tādihi.

5773. Ratanānaṭṭhapaññāsa3 uggato so mahāmuni,
Kañcanagghiyasaṅkāso battiṃsavaralakkhaṇo.

5774. Vassasatasahassāni āyu vijjati tāvade,
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.

5775. Tadāhaṃ haṃsavatiyā seṭṭhiputto mahāyaso,
Upetvā lokapajjotaṃ assosiṃ dhammadesanaṃ.

5776. Senāsanāni bhikkhūnaṃ paññāpentaṃ sasāvakaṃ,
Kittayantassa vacanaṃ suṇitvā mudito ahaṃ.

5777. Adhikāraṃ sasaṅghassa katvā tassa mahesino,
Nipacca sirasā pāde taṃ ṭhānambhipatthayiṃ.

1. Patiṭṭhahi, syā.
2. Suññakaṃ, syā.
3. Paññāsaṃ, machasaṃ.

[BJT Page 310] [\x 310/]

5778. Tadā bhāsi1 mahāvīro mama kammaṃ pakittayaṃ,
Yo sasaṅghamabhojesi sattāhaṃ lokanāyakaṃ.

5779. Soyaṃ kamalapattakkho sīhaṃso kanakattavo,
Mama pādamūle nipatī2 patthayaṃ ṭhānamuttamaṃ.

5780. Sahasahasse ito kappe okkākakulasambhavo,
Gotamo nāma nāmena3 satthā loke bhavissati.

5781. Sāvako tassa buddhassa dabbo nāmena vissuto,
Senāsanapaññāpako aggo hessati’yaṃ4 tadā.

5782. Tena kammena sukatena cetanāpaṇīdhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

5783. Satānaṃ tīṇikkhattuñca devarajjamakārayiṃ,
Satānaṃ pañcakkhattuñca cakkavatti ahosahaṃ.

5784. Padesarajjaṃ [PTS Page 472] [\q 472/]     vipulaṃ gaṇanāto asaṃkhiyaṃ,
Sabbattha sukhito āsiṃ tassa kammassa vāhasā.

5785. Ekanavute ito kappe vipassī nāma nāyako,
Uppajji cārunayano5 sabbadhammavipassako.

5786. Duṭṭhacitto upavadiṃ sāvakaṃ tassa tādino,
Sabbāsavaparikkhīṇaṃ suddhoti ca vijāniya.

5787. Tasseva naravīrassa sāvakānaṃ mahesinaṃ,
Salākaṃ paggahetvāna6 khīrodanamadāsahaṃ.

5788. Imamhi bhaddake kappe brahmabandhu mahāyaso,
Kassapo nāma nāmena uppajji vadataṃ varo.

5789. Sāsanaṃ jotayitvā so abhibhuyya kutitthiye,
Veneyye7 vinayitvāna nibbuto so sasāvako.

5790. Sasisse nibbute nāthe atthamentamhi8 sāsane,
Devā kandiṃsu saṃviggā muttakesā rudammukhā.

1. Tadāhāsa, sīmu. Machasaṃ.
2. Patito, [PTS.]
3. Gottena, machasaṃ.
4. Hessatayā, sīmu.
5. Cārudassano, machasaṃ.
6. Salākañcagahetvāna, machasaṃ.
7. Vineyya, machasaṃ.
8. Antappattambhi, theragāthaṭṭhakathā.

[BJT Page 312] [\x 312/]

5791. "Nibbāyissatī dhammakkho na passissāma subbate,
Na suṇissāma saddhammaṃ aho no appapuññatā. "

5792. Tadāyaṃ paṭhavī1 sabbā acalā sācalā’calī2,
Sāgaro ca sasokova vinadī karuṇaṃ giraṃ.

5793. Catuddisā dundubhiyo nādayiṃsu amānusā,
Sammantato asaniyo phaliṃsu3 ca bhayāvahā.

5794. Ukkā patiṃsu nabhasā dhūmaketu ca’dissatha, 4
Sabbatthalajasattā ca5 raviṃsu karuṇaṃ migā.

5795. Uppāte6 dāruṇe disvā sāsanatthaṅgamasuvake,
Saṃviggā bhikkhavo satta cintayimha mayaṃ tadā.

5796. Sāsanena vināmhākaṃ jīvitena alaṃ mayaṃ,
Pavisitvā mahāraññaṃ yuñjāma jinasāsane7.

5797. Addasumbha8 tadāraññe ubbiddhaṃ selamuttamaṃ,
Tissenaṇiyā tamāruyha tisseṇiṃ pātayimhase.

5798. Tadā [PTS Page 473] [\q 473/]     ovadi no thero buddhuppādo sudullabho,
Saddhā ca dullabhā9 laddhā thokaṃ sesañca10 sāsanaṃ.

5799. Nipatanti khaṇātītā anante dukkhasāgare,
Tasmā payogo kattabbo yāva ṭhāti mune mataṃ. 11

5800. Arahā āsi so thero anāgāmī tadānugo,
Susīlā itare yuttā devalokaṃ agamhase.

5801. Nibbuto tiṇṇasaṃsāro suddhāvāse ca ekako,
Ahaṃ ca pukkusātī ca sabhiyo bāhiyo tathā.

5802. Kumārakassapo ceva tattha tatthūpagā mayaṃ,
Saṃsārabandhanā muttā gotamenānukampitā.

5803. Mallesu kusinārāyaṃ jāto gabbheva me sato,
Matā mātā citārūḷhā tato nippatito ahaṃ.

5804. Patito dabbapuñjamhi tato dabboti vissuto,
Brahmacārībalenāhaṃ vimutto sattavassiko.

1. Pathavi, machasaṃ.
2. Calācalā, machasaṃ. Pulāpūlī, syā.
3. Patiṃsu, sīmu.
4. Dissati, machasaṃ.
5. Sadhūmā jālavaṭṭā ca, machasaṃ.
6. Uppāde, machasaṃ.
7. Sāsanaṃ, machasaṃ.
8. Addasamha, machasaṃ. Sīmu.
9. Saddhātidullabhā, machasaṃ.
10. Thokasesañca, sīmu.
11. Yāva tiṭṭhati sāsanaṃ, syā. Theragāthaṭṭhakathā
12. Pakkusāti ca, machasaṃ.

[BJT Page 314] [\x 314/]

5805. Khīrodanaphalenāhaṃ pañcahaṅgehupāgato,
Khīṇāsavopavādena pāpehi bahucotito.

5806. Ubho puññaṃ ca pāpañca vītivattomhi’ dānahaṃ. 1
Patvāna paramaṃ santiṃ viharāmi anāsavo.

5807. Senāsanaṃ paññāpayiṃ bhāsayitvāna subbate,
Jino tasmiṃ guṇe tuṭṭho etadaggo phapesi maṃ.

5808. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.

5809. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassaṃ sāsanaṃ.

5810. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā dabbo mallaputto thero imaṃ gāthāyo abhisitthāti

Dabbo mallaputtattherassa apadānaṃ catutthaṃ.

535. Kumārakassapattherāpadānaṃ

5811. Ito satasahassamhi kappe uppajji nāyako,
Sabbalokahito vīro padumuttaranāmako.

5812. Tadāhaṃ brāhmaṇo hutvā vissuto vedapāragū,
Divāvihāraṃ vivaraṃ addasaṃ lokanāyakaṃ.

5813. Catusaccaṃ [PTS Page 474] [\q 474/]     pakāsentaṃ bodhayantaṃ sadevakaṃ,
Vicittakathikānaggaṃ vaṇṇayantaṃ mahājane.

5814. Tadā muditacittohaṃ nimantetvā tathāgataṃ,
Nānārattehi vatthehi alaṅkatvāna maṇḍapaṃ.

5815. Nānāratanapajjotaṃ sasaṅghaṃ bhojayiṃ tahiṃ,
Bhojayitvāna sattāhaṃ nānaggarasabhojanaṃ.

5816. Nānāvaṇṇehi2 pupphehi pūjayitvā sasāvakaṃ,
Nipajja pādamūlamhi taṃ ṭhānaṃ patthayiṃ ahaṃ.

1. Dānihaṃ, machasaṃ.
2. Nānācittehi, machasaṃ,

[BJT Page 316] [\x 316/]

5817. Tadā munivaro āha kāruṇekarasāsayo, 1
Passathetaṃ dijavaraṃ padumānalovanaṃ.

5818. Pītipāmojjabahulaṃ samuggatatanūruhaṃ,
Bhāsāhitavisālakkhaṃ2 mama sāsanalālasaṃ.

5819. Mama pādamūle patitaṃ3 ekāvatta sumānasaṃ,
Esa pattheti taṃ ṭhānaṃ vicittakathikattanaṃ4.

5820. Satasahasse ito kappe okkākakulasambhavo,
Gotamo nāma gottena satthā loke bhavissati.

5821. Tassa dhammesu dāyādo oraso dhammanimmito,
Kumārakassapo nāma hessati satthusāvako.

5822. Vicittapupphadussānaṃ ratanānaṃ ca vāhasā,
Vicittakaṭhikānaṃ so aggataṃ pāpuṇissati.

5823. Tena kammena sukatena cetanāpaṇīdhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

5824. Parimbhamaṃ bhavākāse5 raṅgamajjhenaṭo yathā, 6
Sākhāmigatrajo hutvā migiyā kuccimokkamiṃ.

5825. Tadā mayi kucchigate majjhavāro upaṭṭhito,
Sākhena vattā me mātā nigrodhaṃ saraṇaṃ gatā.

5826. Tena sā migarājena maraṇaṃ parimocitā,
Pariccajitvā saṃ pāṇaṃ7 mamevaṃ ovadī tadā.

5827. Nigrodhameva seveyya na sākhamupasaṃvase,
Nigrodhasmiṃ mataṃ seyyo yaṃ ce sākhamhi8 jīvitaṃ.

5828. Tenānusiṭṭho9 migayuthapena ahaṃ ca mātā ca tathetare ca,
Āgamma [PTS Page 475] [\q 475/]     rammaṃ tusitādhivāsaṃ gatā pavāsaṃ sagharaṃ yatheva.

5829. Puno kassapavīrassa atthamentamhi sāsane,
Āruyha selasikharaṃ yuñjitvā jinasāsanaṃ.

1. Karuṇokaruṇālayo, syā. Karuṇākarasāsayo, theragāthāṭṭhakathā.
2. Hāsamhitavisālakkhaṃ, machasaṃ. Sīmu. Hāsādhikaṃ, theragāthaṭṭhakathā
3. Patitaṃ pādamūle me, machasaṃ.
4. Vicittakathikatthadaṃ, sīmu.
5. Bhavābhave, machasaṃ.
6. Raṅgamajjhe yathā naṭo, theragāthaṭṭhakathā, raṅgamajjhanaṭo yathā, sīmu. Machasaṃ. 7. Sapāṇaṃ, machasaṃ.
8. Sākhasmi, machasaṃ.
9. Tenānusiṭṭhā, machasaṃ.

[BJT Page 320] [\x 320/]

5830. Idānahaṃ1 rājagahe jāto seṭṭhikule ahu, 2
Āpannasattā3 me mātā pabbaji anagāriyaṃ.

5831. Sagambhaṃ taṃ viditvāna devadattamupānayuṃ,
So avoca vināsetha pāpikaṃ bhikkhunīṃ imaṃ.

5832. Idānipi munindena jinena anukampitā,
Sukhīni ajanī mayhaṃ mātā bhikkhunupassaye.

5833. Taṃ viditvā mahīpālo kosalo maṃ aposayi,
Kumāraparihārena nāmenāhañca kassapo.

5834. Mahākassapamāgamma ahaṃ kumārakassapo,
Vammikasadisaṃ kāyaṃ sutvā buddhena desitaṃ.

5835. Tato cittaṃ vimucci me anupādāya sabbaso,
Pāyāyiṃ damayitvāhaṃ etadaggaṃ apāpuṇiṃ.

5836. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.

5837. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassaṃ sāsanaṃ.

5838. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā kumārakassapo thero imaṃ gāthāyo abhisitthāti

Kumārakassapattherassa apadānaṃ pañcamaṃ.

Catuvīsatimaṃ bhāṇāvāraṃ.

536. Bāhiyattherāpadānaṃ

5839. Ito satasahassamhi kappe uppajji nāyako,
Mahappabho tilokaggo nāmena padumuttaro.

5840. Khippābhiññassa bhikkhuno guṇaṃ kittayato mune,
Sutvā udaggacittohaṃ kāraṃ katvā mahesino-

1. Idānāhaṃ machasaṃ.
2. Ahuṃ, machasaṃ.
3. Āpannagambhā, sīmu.

[BJT Page 320] [\x 320/]

5841. Datvā sattāhikaṃ dānaṃ sasissassa mune ahaṃ,
Abhivādiya sambuddhaṃ taṃ ṭhānaṃ patthayiṃ tadā.

5842. Tato maṃ vyākarī1 buddho etaṃ passatha brāhmaṇaṃ,
Patitaṃ pādamūle me pasannanayanānanaṃ2.

5843. Hemayaññopavitaṅgaṃ [PTS Page 476] [\q 476/]      avadātananuttavaṃ,
Palambibimbatamboṭṭhaṃ sitatiṇhasamaṃ dvījaṃ3

5844. Guṇatthāmabahutaraṃ4 samuggatatanūruhaṃ,
Guṇoghāyatanībhūtaṃ pītisamphullitānanaṃ.

5845. Eso patthayate ṭhānaṃ khippābhiññassa bhikkhuno,
Anāgate mahāvīro gotamo nāma hessati.

5846. Tassa dhammesu dāyādo oraso dhammanimmito,
Bāhiyo nāma nāmena hessati satthusāvako.

5847. Tadātituṭṭho5 vuṭṭhāya yāvajīvaṃ mahāmune,
Kāraṃ katvā cuto saggaṃ agaṃ sabhavanaṃ yathā.

5848. Devabhūto manusso vā sukhito tassa kammuno,
Vāhasā saṃsaritvāna sampattiṃ anubhosahaṃ6.

5849. Puno7 kassapavīrassa atthamentamhi sāsane,
Āruyha selasikharaṃ yuñjitvā jinasāsanaṃ.

5850. Visuddhasīlā sappaññā jinasāsanakārakā,
Tato cutā pañcajanā devalokaṃ agamhase.

5851. Tatohaṃ bāhiyo jāto bhārukacche puruttame,
Tato nāvāya pakkhanto8 sāgaraṃ appasiddhiyaṃ. 9

5852. Tato nāvā abhijjittha gantvāna katipāhakaṃ,
Tadā bhiṃsanake10 ghore patito makarākare.

5853. Tadāhaṃ vāyamitvāna santaritvā mahodadhiṃ.
Suppāra11 paṭṭanavaraṃ sampatto mandamedhiko. 12

5854. Dārucīraṃ nivāsetvā gāmaṃ piṇḍāya pāvisiṃ,
Tadāha so jano tuṭṭho arahāyamidhāgato.

1. Byākari, machasaṃ
2. Cariyaṃ paccavekkhaṇaṃ, machasaṃ.
3. Setatiṇahasmiṃ dijaṃ, machasaṃ.
4. Guṇathāmbahutaraṃ, machasaṃ.
5. Tadāhituṭṭho, machasaṃ.
6. Anubhomahaṃ, machasaṃ.
7. Puna, machasaṃ.
8. Pakkhando, machasaṃ. Pakkanto, [PTS.]
9. Appasiddhikaṃ, sīmu.
10. Bhiṃsasanake, machasaṃ.
11. Suppāda, machasaṃ.
12. Mandamedhito, machasaṃ.

[BJT Page 322] [\x 322/]

5855. Imaṃ annena pānena vatthena sayanena ca,
Bhesajjena ca sakkaccā hessāma sukhitā mayaṃ.

5856. Paccayānaṃ tadā lābhī tehi sakkatapūjito,
Arahā’hanti saṃkappaṃ uppādesiṃ ayoniso.

5857. Tato [PTS Page 477] [\q 477/]     me cittamaññāya codayī pubbadevatā,
Na tvaṃ upāyamaggaññū kuto tvaṃ arahaṃ bhave.

5858. Codito tāya saṃviggo tadāhaṃ paripucchisaṃ,
Ke vā ete kuhiṃ loke arahanto naruttamā.

5859. Sāvatthiyaṃ kosalamandire jino pahūtapañño varabhurimedhaso
So sakyaputto arahā anāsavo deseti dhammaṃ arahattapattiyā.

5860. Tadassa sutvā vacanaṃ supīṇito
Tidhiṃva laddhā kapaṇo’tivimhito,
Udaggacitto arahattamuttamaṃ1
Sudussanaṃ daṭṭhumanantagocaraṃ.

5861. Tadā tato nikkhamitūna satvaraṃ2
Kadā jinaṃ passāmi vimālananaṃ
Upecca rammaṃ vijitavhayaṃ vanaṃ
Dije apucchiṃ kuhiṃ lokanandano.

5862. Tato avocuṃ naradevavandito
Puraṃ paviṭṭho asanesanāsayo3
Sace hi4 khippaṃ munidassanussuko
Upecca vandāhi tamaggapuggalaṃ.

5863. Tatohaṃ tuvaṭṭaṃ gantvā sāvatthipuramuttamaṃ,
Vicarantaṃ tamaddakkhiṃ piṇḍatthamapihāgidhaṃ5.

5864. Pattapāṇiṃ alolakkhaṃ bhājayantaṃ viyāmataṃ6,
Sirīnilayasaṅkāsaṃ ravidittiharānanaṃ.

5865. Pāṇasantāraṇatthāya [PTS Page 478] [\q 478/]      piṇḍāya vicarāmahaṃ,
Na te dhammakathākālo iccāha munisattamo.

1. Arahattamuttamaṃ, machasaṃ.
2. Nikkhamitvāna satthuno, machasaṃ.
3. Asanesanāya so, machasaṃ.
4. Sasova, machasaṃ paccehi, syā.
5. Piṇḍatthaṃ apihāgidhaṃ, machasaṃ jotayantaṃ idhāmataṃ, syā.
6. Pācayantaṃ pītākaraṃ, machasaṃ.

[BJT Page 324] [\x 324/]

5867. Tadā punappunaṃ buddhaṃ āyāciṃ dhammalālaso,
So me dhammadesesi gambhīraṃ suññataṃ padaṃ.

5868. Tassa dhammaṃ suṇitvāna pāpuṇiṃ āsavakkhayaṃ,
Parikkhīṇāyuko santo aho satthā’nukampako.

5869. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.

5870. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassaṃ sāsanaṃ.

5871. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

5872. Evaṃ thero viyākāsi bāhiyo dārucīriyo,
Saṅkārakūṭe patito bhūtāviṭṭhāya gāviyā.

5873. Attano pubbacaritaṃ1 kittayitvā mahāmati,
Parinibbāyī so vīro2 sāvatthiyaṃ puruttame.

5874. Nagarā nikkhamanto taṃ disvāna isisattamo,
Dārucīradharaṃ dhīraṃ bāhiyaṃ bāyināgamaṃ.

5875. Bhūmiyaṃ patitaṃ dantaṃ indaketuṃva3 pātitaṃ,
Gatāyusaṃ gatakelasaṃ4 jinasāsanakārakaṃ.

5876. Tato āmantayī satthā sāvake sāsane rate,
"Gaṇhatha netvā5 jhāpetha tanuṃ sabrahmacārino.

5877. Thūpaṃ karotha pūjetha nibbuto so mahāmati,
Khippābhiññānamesaggo sāvako me vacokaro.

5878. Sahassampi ce gāthā anatthapadasaṃhitā,
Ekaṃ kāthāpadaṃ seyyo sutvā upasammati.

5879. Yattha āpo ca paṭhavī6 tejo vāyo na gādhati,
Na tattha sukkā jotanti ādicco nappakāsati,
Na tattha candimā bhāti tamo tattha na vijjati.

1. Pubbacariyaṃ, machasaṃ.
2. Thero, machasaṃ. Dhīro, syā.
3. Indaketuva, machasaṃ.
4. Gatāyuṃ sukkhakilesaṃ, machasaṃ.
5. Hutvā, syā. [PTS.]
6. Pathavī, machasaṃ.

[BJT Page 326] [\x 326/]

5880. Yādā ca attanā vedi muni monena brāhmaṇo,
Atha rūpā arūpā ca sukhadukkhā vimuccati.
Iccovaṃ abhaṇī nātho tilokasaraṇo muni.

Itthaṃ sudaṃ āyasmā bāhiyo thero imā gāthāyo abhisitthāti.

Bāhiyattherassa apadānaṃ chaṭṭhaṃ.

537. Koṭṭhitattherāpadānaṃ

5881. Padumuttaro [PTS Page 479] [\q 479/]     nāma jino sabbalokavidu muni,
Ito satasahassamhi kappe uppajji cakkhumā.

5882. Ovādako viññāpako tārako sabbapāṇinaṃ,
Desanākusalo buddho tāresi janataṃ bahuṃ.

5883. Anukampako kāruṇiko hitesī sabbapāṇinaṃ,
Sampatte titthiye sabbe pañcasīle patiṭṭhapi. 1

5884. Evaṃ nirākulaṃ āsi suññakaṃ titthiyehi ca,
Vicittaṃ arahantehi vasībhūtehi tādihi.

5885. Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni,
Kañca nagghiyasaṅkāso battiṃsavaralakkhaṇo.

5886. Vassasatasahassāni āyu vijjati tāvade,
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.

5887. Tadāhaṃ haṃsavatiyaṃ brāhmaṇo vedapāragu,
Upetvā sattasāraggaṃ2 assosiṃ dhammadesanaṃ.

5888. Tadā so sāvakaṃ vīro pabhinnamatigocaraṃ,
Atthe dhamme ca nerutte3 paṭibhāne ca kovidaṃ.

5889. Ṭhapesi etadaggamhi taṃ sutvā mudito ahaṃ,
Sasāvakaṃ jinavaraṃ sattāhaṃ bhojayiṃ tadā.

5890. Dussehakacchādayitvāna sasissaṃ buddhisāgaraṃ,
Nipacca pādamūlamhi taṃ ṭhānaṃ patthayiṃ ahaṃ.

5891. Tato avoca lokaggo passathetaṃ dijuttamaṃ,
Vinataṃ pādamūle me kamalodarasappabhaṃ.

1. Patiṭṭhayī, theragāthaṭṭhakathā.
2. Upeccasabbalokaggaṃ, machasaṃ.
3. Atthe dhamme nirutte ca, machasaṃ.

[BJT Page 328] [\x 328/]

5892. Buddhaseṭṭhassa bhikkhussa1 ṭhānaṃ patthayate ayaṃ,
Tāya saddhāya cāgena dhammassa savaṇena2 ca.

5893. Sabbattha sukhito hutvā saṃsaritvā bhavābhave,
Anāgatamhi addhāne ladacchate taṃ manorathaṃ.

5894. Satasahasse ito kappe okkākakulasambhavo,
Gotamo nāma nāmena3 satthā loke bhavissati.

5895. Tassa [PTS Page 480] [\q 480/]     dhammesu dāyādo oraso dhammanimmito
Koṭṭhito nāma nāmena hessati satthu sāvake.

5896. Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ,
Mettacitto paricariṃ sato paññāsamāhito.

5897. Tena kammavipākena cetanāpaṇīdhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

5898. Sataṃ tīṇikkhattuñca devarajjamakārayiṃ,
Satānaṃ pañcakkhattuñca cakkavattī ahosahaṃ.

5899. Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ,
Sabbattha sukhito āsiṃ tassa kammassa vāhasā.

5900. Duve bhave saṃsarāmi devatte atha mānuse,
Aññaṃ gatiṃ na gacchāmi suciṇṇassa idaṃ phalaṃ.

5901. Duve kule pajāyāmi khattiye atha brāhmaṇe,
Nīce kule na jāyāmi suciṇṇassa idaṃ phalaṃ.

5902. Pacchimbhave4 sampatte brahmabandhu ahosahaṃ,
Sāvatthiyaṃ vippakule paccājāto mahaddhane.

5903. Mātā candavatī nāma pitā me assalāyano,
Yadā me pitaraṃ buddho vinayī sabbasuddhiyā.

5904. Tadā pasanno sugate pabbajiṃ anagāriyaṃ,
Moggallāno ācariyo upajjho5 sārisambhavo.

1. Seṭṭhaṃ buddhassa bhikkhussa, syā.
2. Tena dhammassavanena, sīmu. Saddhammassavanena, machasaṃ.
3. Gontena, machasaṃ.
4. Pacchime bhave, machasaṃ.
5. Upajjhā, machasaṃ.

[BJT Page 330] [\x 330/]

5905. Kesesu chijjamānesu diṭṭhi chinnā samūlikā,
Nivāsento1 ca kāsāmaṃ arahattamapāpuṇiṃ.

5906. Atthadhammaniruttīsu paṭibhāne ca me mati,
Pahinnā tena lokaggo etadagge ṭhapesi maṃ.

5907. Asandiddhaṃ vīyākāsiṃ upatissena pucchito,
Paṭisambhidāsu tenāhaṃ aggo sambuddhasāsane.

5908. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.

5909. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassaṃ sāsanaṃ.

5910. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā mahākoṭṭhito thero imaṃ gāthāyo abhisitthāti

Mahākoṭṭhitattherassa apadānaṃ sattamaṃ.

538. Uruvelakassapattherāpadānaṃ

5911. Padumuttaro [PTS Page 481] [\q 481/]     nāma jino sabbalokavidu muni,
Ito satasahassamhi kappe uppajji cakkhumā.

5912. Ovādako viññāpako tārako sabbapāṇinaṃ,
Desanākusalo buddho tāresi janataṃ bahuṃ.

5913. Anukampako kāruṇiko hitesī sabbapāṇinaṃ,
Sampatte titthiye sabbe pañcasīle patiṭṭhapi. 2

5914. Evaṃ nirākulaṃ āsi puññakaṃ titthiyehi ca,
Vicittaṃ arahantehi vasībhutehi tādihi.

5915. Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni,
Kañcanagghiyasaṅkāso battiṃsavaralakkhaṇo.

1. Nivāsanto, sīmu.
2. Patiṭṭhayī, sīmu. Theragāthaṭṭhakathā.

[BJT Page 332] [\x 332/]

5916. Vassasatasahassāni āyu vijjati tāvade,
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.

5917. Tadāhaṃ haṃsavatiyaṃ brāhmaṇo sādhusammato,
Upecca lokapajjotaṃ assosiṃ dhammadesanaṃ.

5918. Tadā mahāparisatiṃ mahāpurisasāvakaṃ,
Ṭhapentaṃ etadaggamhi sutvāna mudito ahaṃ.

5919. Mahatā parivārena nimannetvā mahājinaṃ,
Brāhmaṇānaṃ sahassena saha dānamadāsahaṃ.

5920. Mahādānaṃ daditvāna abhivādiya nāyakaṃ,
Ekamante1 ṭhito haṭṭho saha dānamadāsahaṃ.

5921. Tayi saddhāya me vīra adhikaraguṇena ca,
Parisā mahatī hotu nibbattassa tahiṃ tahiṃ.

5922. Tadā avoca parisaṃ gajagajjitasussaro,
Karavīkaruto satthā etaṃ passatha brāhmaṇaṃ.

5923. Hemavaṇṇaṃ mahābāhuṃ kamalānanalovanaṃ,
Uddhaggatanujaṃ2 haṭṭhaṃ saddhāvantaṃ3 guṇe mama.

5924. Esa patthayate ṭhānaṃ4 sīhaghosassa bhikkhuno,
Anāgatamhi addhāne lacchite taṃ manorathaṃ.

5925. Satasahasse ito kappe okkākakulasambhavo,
Gotamo nāma gottena satthā loka bhavissati.

5926. Tassa [PTS Page 482] [\q 482/]     dhammesu dāyādo oraso dhammanimmito,
Kassapo nāma nāmena5 hessati satthu sāvako.

5927. Ite dvenavute kappe ahu satthā anuttaro,
Anūpamo asadiso phusso lokagganāyako.

5928. So ca sabbaṃ namaṃ hantvā vijaṭetvā mahājaṭaṃ,
Vassate amataṃ vuṭṭhiṃ tappayanto sadevakaṃ.

5929. Tadāhi hi bārāṇasiyaṃ rājāpaccā ahumhase,
Bhātaromha tayo sabbe saṃvissatthā ca6 rājino.

1. Ekamantaṃ, machasaṃ.
2. Udaggatanujaṃ, machasaṃ.
3. Saddhavatta, machasaṃ.
4. Patthayi taṃ ṭhānaṃ, syā.
5. Gottena, machasaṃ.
6. Saṃvisaṭṭhāva, machasaṃ.

[BJT Page 334] [\x 334/]

5930. Vīraṅgarūpā balino saṅgāme aparājitā,
Tadā kupitapaccanto amhe āha mahipati.

5931. Etha gantvāna paccantaṃ sodhetvā aṭavībalaṃ,
Khemaṃ mevijitaṃ katvā punarethā ti1 bhāsatha.

5932. Tato mayaṃ avocumha yadi deyyāsi nāyakaṃ,
Upaṭṭhānāya amhākaṃ sādhayissāma vo tato.

5933. Tato mayaṃ laddhavarā bhūmipālena pesitā,
Nikkhittasatthaṃ paccantaṃ katvā punarupecca taṃ.

5934. Yācitvā satthupaṭṭhānaṃ rājānaṃ lokanāyakaṃ,
Munivīraṃ labhitvāna yāvajīvaṃ yajimha taṃ.

5935. Mahagghāni ca vatthāni paṇītāni rasāni ca, senāsanāni rammāni bhesajjāni hitāni ca.

5936. Datvā sasaṃghassa mune2 dhammenuppāditāni no,
Sīlavanto kāruṇikā bhāvatāyuttamānasā.

5937. Sadā3 paricaritvāna mettacittena nāyakaṃ,
Nibbute tamhi lokagge pūjaṃ katvā yathābalaṃ.

5938. Tato cutā santusitaṃ gatā tattha mahāsukhaṃ,
Anubhūtā mayaṃ sabbe buddhapūjāyidaṃ phalaṃ.

5939. Māyākāro [PTS Page 483] [\q 483/]      yathā raṅge4 dasseti vikatī bahu, 5
Tathā bhave bhamantohaṃ videhādhipatī ahuṃ.

5940. Guṇāvelassa vākyena micchādiṭṭhīgatāsayo,
Narakammaggamārūḷho rujāya6 mama dhītuyā.

5941. Ovādaṃ nādiyitvāna brahmunā nāradenahaṃ,
Bahudhā sāsito7 santo diṭṭhaṃ hitvāna pāpikaṃ.

5942. Pūrayitvā visesena dasakammapathānahaṃ,
Hitvāna dehamagamiṃ saggaṃ sabhavanaṃ yathā.

5943. Pacchimbhave sampatte8 brahmabandhu ahosahaṃ,
Bārāṇasiyaṃ phitāyaṃ jāto vippamahākule.

5844. Maccuvyādhijarābhīto jahitvāna mahādhanaṃ, 9
Nibbānaṃ padamesanto jaṭilesu paribbajiṃ.

1. Punadethāti, machasaṃ.
2. Sasaṅghamunino, machasaṃ.
3. Saddhā, machasaṃ.
4. Laddho, syā. [PTS.]
5. Vikatiṃ bahuṃ, machasaṃ.
6. Rucāya, machasaṃ. Rūpāsa theragāthaṭṭhakathā
7. Saṃsito, machasaṃ.
8. Pacchime bhave sampatte, machasaṃ.
9. Ogāhetvā mahāvanaṃ, machasaṃ.

[BJT Page 336] [\x 336/]

5945. Tadā dve bhātaro mayhaṃ pabbajiṃsu mayā saha,
Uruvelāyaṃ māpetvā assamaṃ nivasiṃ ahaṃ.

5946. Kassapo nāma gottena uruvelanivāsiko1,
Tato me āsi paññatti uruvelakassapo iti.

5947. Nādīsakāse bhātā me nādīkassapaavhayo,
Āsī samīpassanāmena yagāya gayakassapo. 2

5948. Dve satāni kaniṭṭhassa tīṇi majjhassa bhātuno,
Mama pañcasatānūnā sissā sabbe mamānugā.

5949. Tadā pecca maṃ buddho katvā nānāvidhani me, 3
Pāṭihīrāni lokaggo vinesi narasārathi.

5950. Sahassaparivārena ahosiṃ ehibhikkhuko,
Teheva saha sabbehi arahattamapāpuṇiṃ

5951. Te [PTS Page 484] [\q 484/]     cevaññe ca bahavo sissā maṃ parivārayuṃ,
Sāsituṃ va samatthohaṃ tato maṃ isisattamo.

5952. Mahāparisabhāvasmiṃ etadagge ṭhapesi maṃ,
Aho buddhe kataṃ kāraṃ saphalaṃ me ajāyatha.

5953. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.

5954. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassaṃ sāsanaṃ.

5955. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā uruvelakassapo thero imaṃ gāthāyo abhisitthāti

Uruvelakassapattherassa apadānaṃ aṭṭhamaṃ.

539. Rādhattherāpadānaṃ

5956. Padumuttaro nāma jino sabbalokavidu muni,
Ito satasahassamhi kappe uppajji cakkhumā.

5957. Ovādako viññāpako tārako sabbapāṇinaṃ,
Desanākusalo buddho tāresi janataṃ bahuṃ.

1. Uruvelāya nivasiṃ, syā.
2. Gayāyaṃ gayākassapo, machasaṃ.
3. Katvāna vividhāni me, machasaṃ.

[BJT Page 338] [\x 338/]

5958. Anukampako kāruṇiko hitesī sabbapāṇinaṃ,
Sampatte titthiye sabbe pañcasīle patiṭṭhapi.

5959. Evaṃ nirākulaṃ āsi suññakaṃ1 titthiyehi ca,
Vicittaṃ arahantehi vasībhūtehi tādihi.

5960. Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni,
Kañcanagghiyasaṅkāso battiṃsavaralakkhaṇo.

5961. Vassasatasahassāni āyu vijjati tāvade,
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.

5962. Tadāhaṃ haṃsavatiyaṃ brāhmaṇo mantapāragū,
Upecca taṃ naravaraṃ assosiṃ dhammadesanaṃ.

5963. Paññāpentaṃ mahāvīraṃ parisāsu visāradaṃ,
Paṭibhāṇeyyakaṃ bhikkhuṃ etadagge vināyakaṃ.

5964. Tadāhaṃ kāraṃ katvāna sasaṅghe lokanāyake,
Nipacca sirasā pāde taṃ ṭhānambhipatthayiṃ.

5965. Tato maṃ bhagavā āha siṅgīnikkhasamappabho,
Sarena rajanīyena kilesamalahārinā.

5966. "Sukhī bhavassu dighāyu sijjhataṃ2 paṇidhi tava,
Sasaṅghe me kataṃ kāra anīva vipulaṃ tayā.

5967. Satasahasse [PTS Page 485] [\q 485/]     ito kappe okkākakulasambhavo,
Gotamo nāma nāmena satthā loka bhavissati.

5968. Tassa dhammesu dāyādo oraso dhammanimmito,
Rādhoti nāmadheyyena hessati satthusāvako.

5969. Sa te hetuguṇe tuṭṭho sakyaputto narāsabho,
Paṭibhāṇeyyakānaggaṃ paññāpessati nāyako. "

5970. Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ,
Mettacitto paricariṃ sato paññāsamāhito.

5971. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

1. Suññataṃ, machasaṃ.
2. Sijjhatu, machasaṃ.

[BJT Page 340] [\x 340/]

5972. Satānaṃ tīṇikkhattuṃ ca devarajjamakārayiṃ,
Satānaṃ pañcakkhattuṃ ca cakkavattī ahosahaṃ.

5973. Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ,
Sabbattha sukhito āsiṃ tassa kammassa vāhasā.

5974. Pacchimbhave sampatte giribbapuruttame,
Jāto vippakule’niddhe vikalacchādanāsate,

5975. Kaṭacchubhikkhā pādāsiṃ sāriputtassa tādino,
Yadā jiṇṇo ca vuddho ca tadā’ rāmamupāgamiṃ.
5976. Pabbājenti na maṃ kekaci1 jiṇṇaṃ dubbalathāmakaṃ,
Tena dīno vivaṇṇaṅgo sokī2 cāsiṃ tadā ahaṃ.

5977. Disvā mahākāruṇiko mamāha so mahāmuni3,
Kimatthā putta sokaṭṭo brūhi te cittajaṃ rujaṃ.
5978. Pabbajjaṃ na labhe vīra svākkhāte tava sāsane,
Tena sokena dīnosmi saraṇaṃ hohi nāyaka.

5979. Tadā bhikkhu samānetvā āpucchi muni sattamo,
Imassa adhikāraṃ ye saranti vyāvarantu te.

5980. Sāriputto tadāvoca kāramassa sarāmahaṃ,
Kaṭacchubhikkhaṃ dāpesi piṇḍāya cārato mama.

5981. Sādhu sādhu kataññusi sāriputta imaṃ tuvaṃ,
Pabbājehi dijaṃ vuddhaṃ hessatājāniyo ahaṃ.

5982. Tato [PTS Page 486] [\q 486/]     alatthaṃ pabbajjaṃ kammavācepasampadaṃ,
Na cireneva kālena pāpuṇiṃ āsavakkhayaṃ.

5983. Sakkaccaṃ munino vākyaṃ suṇomi mudito yato,
Paṭibhāneyyakānaggaṃ tato maṃ ṭhapayī jino.

1. Pabbajati na maṃ koci, machasaṃ.
2. Soko, machasaṃ.
3. Mamamāha mahāmunī, machasaṃ.
[BJT Page 342] [\x 342/]

5984. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.

5985. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassaṃ sāsanaṃ.

5986. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā rādho thero imaṃ gāthāyo abhisitthāti

Rādhattherassa apadānaṃ navamaṃ.

540. Mogharājattherāpadānaṃ*

5987. Padumuttaro nāma jino sabbalokavidū muni,
Ito satasahassamhi kappe uppajji cakkhumā.

5988. Ovādako viññāpako tārako sabbapāṇinaṃ,
Desanākusalo buddho tāresi janataṃ bahuṃ.

5989. Anukampako kāruṇiko hitesī sabbapāṇinaṃ,
Sampatte titthiye sabbe pañcasīle patiṭṭhapi.

5990. Evaṃ nirākulaṃ āsi suññakaṃ titthiyehi ca,
Vicittaṃ arahantehi vasībhūtehi tādihi.

5991. Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni,
Kañcanagghiye saṅkāso battiṃsavaralakkhaṇo. 1

5992. Vassasatasahassāni āyu vijjati tāvade,
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.

5993. Tadāhaṃ haṃsavatiyaṃ kule aññatare ahuṃ,
Parakammāyane yutto natthi me kiñci saṃdhanaṃ.

5994. Paṭikkamanasālāyaṃ vasanto katabhumiyaṃ,
Aggimujjālayiṃ natthi daḷhaṃ kaṇhāsi sā2 mahi.

5995. Tadā parisatiṃ nātho catusaccappakāsako,
Sāvakā sampakittesi lukkhacivaradhārakaṃ.

* Catutthavagge aññaṃ mogharājāpadānaṃ vijjati. Theragāthaṭṭhakathāyaṃ tameva uddharitvā dassitaṃ.

1. Bāttiṃsavaralakkhaṇo, machasaṃ
2. Daḷhaṃ kaṇhāsiyā, sīmu. Daḷhakaṇhā sisā, syā.

[BJT Page 344] [\x 344/]

5996. Tassa tamhi guṇe tuṭṭho paṇipacca1 tathāgataṃ,
Lukhacīvaradhāggaṃ patthayiṃ ṭhānamuttamaṃ.

5997. Tadā avoca bhagavā sāvake padumuttaro,
Passathetaṃ purikasaṃ kucelaṃ tanudehakaṃ.

5998. Pītippasannavadanaṃ [PTS Page 487] [\q 487/]      saddhādhanasamanvitaṃ,
Uddhaggatanujaṃ haṭṭhaṃ acalaṃ sālapiṇḍikaṃ2.

5999. Eso pattheti taṃ ṭhānaṃ saccasenassa bhikkhuno.
Lukhacīvaradhārissa tassa vaṇṇagatāsayo. 3

6000. Taṃ sutvā mudito hutvā nipacca sirasā jinaṃ,
Yāvajīvaṃ subhaṃ kammaṃ karitvā jinasāsane.

6001. Tena kammena sukatena cetanāpaṇīdhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsupago ahaṃ.

6002. Paṭikkamanasālāyaṃ bhūmidāhakakammunā,
Samasahassaṃ niraye adayhaṃ vedanaṭṭito.

6003. Tena kammāvasesena pañcajātisatānabhaṃ,
Manusso kulajo hutvā jātiyā lakkhaṇaṅkito.

6004. Pañcajātisatāneva kuṭṭharogasamappito,
Mahādukkhaṃ anubhaviṃ tassa kammassa vāhasā.

6005. Imasmiṃ bhaddake kappe upariṭṭhaṃ yasassinaṃ,
Piṇḍapātena tappesiṃ pasannamānaso ahaṃ.

6006. Tena kammavisesena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

6007. Macchimabhave sampatte ajāyiṃ khattiye kule,
Pituno accayenāhaṃ mahārajjasamappito.

6008. Kuṭṭharogābhibhutohaṃ na ratiṃ na sukhaṃ labhe,
Moghaṃ rajjasukhaṃ4 yasmā mogharājā tato amaṃ.

6009. Kāyassa dosaṃ disvāna pabbajiṃ anagāriyaṃ,
Bāvarissa dijaggassa sissattaṃ ajjhupāgamiṃ.

6010. Mahatā parivārena upecca naranāyakaṃ,
Apucchiṃ nipuṇaṃ pañhaṃ taṃ vīraṃ vādisūdanaṃ.

1. Patipajja, syā
2. Sālapiṇḍitaṃ, machasaṃ.
3. Vaṇṇasitāsayo, machasaṃ.
4. Rajjaṃ sukhaṃ, machasaṃ.

[BJT Page 346] [\x 346/]

6011. Ayaṃ loko paro loko brahmaloko sadevako,
Diṭṭhiṃ1 te nābhijānāti2 gotamassa yasassino.

6012. Evābhikkantadassāviṃ [PTS Page 488] [\q 488/]      atthi pañhena āgamaṃ,
Kathaṃ lokaṃ avekkhantaṃ maccurājā na passati.

6013. Suññato lokaṃ avekkhassu mogharāja sadā sato,
Attānudiṭṭhiṃ ūhacca evaṃ maccutaro siyā.

6014. Evaṃ lokaṃ avekkhantaṃ maccurājā na passati,
Iti maṃ abhaṇi buddho sabbarogatikicchako,

6015. Saha gāthāvasānena kesamassuvivajjito,
Kāsāvavatthavasano āsiṃ bhikkhu tathārahā.

6016. Saṃghikesu vihāresu na vasiṃ rogapiḷito,
Mā vihāro padussīti vātarogehi piḷito. 3

6017. Saṃsārakūṭā āhitvā4 susānā rathākāhi ca,
Tato saṃghāṭikaṃ katvā dhārayiṃ lukhacīvaraṃ.

6018. Mahābhisakko tasmiṃ me guṇe tuṭṭho vināyako,
Lukhacīvaradhārīnaṃ etadagge ṭhapesi maṃ.

6019. Puññapāpaparikkhīṇo sabbarogavivajjito,
Sikhīva anupādāno nibabāyissamanāsavo.

6020. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.

6021. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassaṃ sāsanaṃ.

6022. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā mogharājatthero imaṃ gāthāyo abhisitthāti

Mogharājattherassa apadānaṃ dasamaṃ.

Kaccānavaggo catupaññāsamo.

1. Diṭṭhiṃ no, machasaṃ. Diṭṭhaṃ no, [PTS] Sīmu.
2. Nābhijānāmi, sīmu. Machasaṃ. Syā.
3. Vācāyābhisupīḷito, syā. [PTS.]
4. Āhatvā, sīmu.

[BJT Page 348] [\x 348/]

Uddānaṃ: -

Kaccāno vakkalī thero mahākappinasavhayo
Dabbo kumāranāmo ca bāhiyo koṭṭhito vasī
Uruvelakassapo rādho mogharājā ca paṇḍito,
Tīṇi gāthāsatānettha dvāsaṭṭhi ceva piṇḍitā