[CPD Classification 2.5.13]
[PTS Vol Ap 2 ] [\z Ap /] [\f IIa /]
[BJT Vol Ap 2 ] [\z Ap /] [\w IIa /]
[BJT Page 348] [\x 348/]
[PTS Page 488] [\q 488/]

Suttantapiṭake khuddakanikāye
Apadānapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa.
Bhaddiyavaggo

 
541. Lakuṇaṭakabhaddiyattherāpadānaṃ

6023. Padumuttaro [PTS Page 489] [\q 489/]     nāma jino sabbadhammesu cakkhumā,
Ito satasahassamhi kappe uppajji nāyako.

6024. Tadāhaṃ haṃsavatiyaṃ seṭṭhiputto mahādhano,
Jaṅghāvihāraṃ vicaraṃ saṃghārāmamagacchahaṃ1.

6025. Tadā so lokapajjoto dhammaṃ desesi nāyako,
Mañjussarānaṃ pavaraṃ sāvakaṃ abhikittayī.

6026. Taṃ sutvā mudito hutvā kāraṃ katvā mahesino,
Vanditvā satthuno pāde taṃ ṭhānambhipatthayiṃ.

6027. Tadā buddho viyākāsi saṃghamajjhe vināyako,
Anāgatamhi addhāne lacchase taṃ manorathaṃ.

6028. Satasahasse ito2 kappe okkākakulasambhavo,
Gotamo nāma nāmena satthā loke bhavissati.

6029. Tassa dhammesu dāyādo oraso dhammanimmito,
Bhaddiyo nāma nāmena hessati satthu sāvako.

6030. Tena kammena sukatena cetanāpaṇīdhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

6031. Dvānavute3 ito kappe phusso uppajji nāyako,
Durāsade duppasaho sabbalokuttamo jino.

6032. Caraṇena ca sampanno brahā uju patāpavā,
Hitesī sabbapāṇinaṃ4 bahuṃ5 mocesi bandhanā.

1. Saṅghārāmaṃ agacchahaṃ, machasaṃ.
2. Satasahassito, machasaṃ.
3. Devanavute, machasaṃ.
4. Sabbasattānaṃ, machasaṃ.
5. Bahu, machasaṃ.

[BJT Page 350] [\x 350/]

6033. Nandarāmavane tassa ahosiṃ phussakokilo, 1
Gandhakuṭisamāsante ambarukkhe vasāmahaṃ.

6034. Tadā piṇḍāya gacchantaṃ dakkhiṇeyyaṃ jinuttamaṃ,
Disvā cittaṃ pasādetvā mañjunādena kūjahaṃ. 2

6035. Rājuyyānaṃ tadā gantvā supakkaṃ kanakattacaṃ,
Ambapiṇḍiṃ3 gahetvāna sambuddhassopanāmayiṃ.

6036. Tadā me cittamaññāya mahākāruṇiko jino,
Upaṭṭhākassa hatthano pattā paggaṇhi nāyako.

6037. Adāsiṃ [PTS Page 490] [\q 490/]      tuṭṭhacitto’haṃ4 ambapiṇḍiṃ mahāmune,
Patte pakkhippa pakkhehañjaliṃ katvāna mañjunā.

6038. Sarena rajanīyena sacaṇīyena vaggunā,
Vassanto buddhajūjatthaṃ niḷaṃ5 gantvā nipajjahaṃ.

6039. Tadā muditacittaṃ maṃ buddhapemagatāsayaṃ,
Sakuṇagghiṃ upāgantvā ghātayī duṭṭhamānaso.

6040. Tato cutohaṃ tusite anubhotvā mahāsukhaṃ,
Manussayonimāgacchiṃ tassa kammassa vāhasā.

6041. Imamhi bhaddake kappe brahmabandhu mahāyaso,
Kassapo nāma gottena uppajji vadataṃvaro.

6042. Sāsanaṃ jotayitvā so abhibhuyya kutitthiye,
Vinayitvāna veneyye nibbuto so sasāvako.

6043. Nibbute tamhi lokagge pasannā janatā bahu,
Pūjanatthāya buddhassa thūpā kubbanti satthuno.

6044. Sattayojanikaṃ thūpaṃ sattaratanabhūsitaṃ,
Karissāma mahesissa iccevaṃ mantayanti te.

6045. Kikito kāsirājassa tadā senāya nāyako,
Hutvāhaṃ appamāṇassa pamāṇaṃ cetiye vadiṃ.

6046. Tadā te mama vākyena cetiyaṃ yojanuggataṃ,
Akaṃsu naravīrassa nānāratanabhūsitaṃ.

6047. Tena kammena saketena cetanāpaṇīdhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

1. Pussakokilo, syā.
2. Mañjunābhinikujahaṃ, machasaṃ.
3. Ambapiṇḍaṃ, machasaṃ.
4. Haṭṭhacittohaṃ, machasaṃ.
5. Niḍḍaṃ, syā [PTS.]

[BJT Page 352] [\x 352/]

6048. Pacchime ca bhave’dāni jāto seṭṭhikule ahaṃ,
Sāvatthiyaṃ puravare phīte mahaddhane.

6049. Purappavese sugataṃ disvā vimhitamānaso,
Pabbatvājāna na ciraṃ arahattamapāpuṇiṃ.

6050. Cetiyassa pamāṇaṃ yaṃ akariṃ tena kammutā,
Lakuṇṭakasarīrohaṃ jāto paribhavāraho.

6051. Sarena madhurenāhaṃ pūjetvā isisattamaṃ,
Mañjussarānaṃ bhikkhūnaṃ aggattamanupāpuṇiṃ.

6052. Phaladānena [PTS Page 491] [\q 491/]      buddhassa guṇānussaraṇena ca,
Sāmaññaphalasampanno viharāmi anāsavo.

6053. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

6054. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

6055. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā lakuṇaṭakabhaddiyo thero imā gāthāyo abhāsitthāti.

Lakuṇaṭakabhaddiyattherassa apadānaṃ paṭhamaṃ.

542. Kaṅkhārevatattherāpadānaṃ

6056. Padumuttaro [PTS Page 489] [\q 489/]     nāma jino sabbadhammesu cakkhumā,
Ito satasahassamhi kappe uppajji nāyako.

6057. Sīhahanu brahmagiro haṃsadundūbhinissaro1,
Nāgavikkantagamano candasurādhikappabho2.

6058. Mahāmati mahāvīro mahājhāyī bahābalo, 3
Mahākāruṇiko nātho mahātamapanūdano4.

1. Haṃsadundunissano, machasaṃ - nisāvano, syā. - Nissavano. [PTS.]
2. Candasurādikappabho, machasaṃ.
3. Mahāgati, syā. Mahābhito, [PTS.]
4. Mahātamavidhaṃsato, syā mahātamanisudano, [PTS.]
[BJT Page 354] [\x 354/]

6059. Sakadāci tilokaggo veneyye vinayaṃ bahu, 1
Dhamma desesi sambuddho sattāsayavidū muni.

6060. Jhāyi jhānarataṃ vīraṃ upasantaṃ anāvilaṃ,
Vaṇṇayanto parisatiṃ tosesi2 janatā jino.

6061. Tadāhaṃ haṃsavatiyaṃ brāhmaṇo vedapāragu,
Dhammaṃ sutvāna mudito taṃ ṭhānambhipatthayiṃ.

6062. Tadā jino viyākāsi saṅghamajjhe vināyako,
Mudito hehi tvaṃ brahme lacchase taṃ manorathaṃ.

6063. Satasahasse ito kappe okkākakulasambhavo,
Gotamo nāma nāmena hessasi3 satthusāvako.

6064. Tassa dhammesu dāyādo oraso dhammanimmito,
Revato nāma nāmena hessasi3 satthusāvako.

6065. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehi tāvatisamagacchahaṃ.

6066. Pacchime ca bhave dāni jātohaṃ koliye pure,
Khattiye kulasampanne iddhe phīte mahaddhane.

6067. Yadā [PTS Page 492] [\q 492/]     kapilavatthusmiṃ buddho dhammamadesayi,
Tadā pasanno sugate pabbajiṃ anagāriyaṃ.

6068. Kaṅkhā me bahulā āsi kappākappe tahiṃ tahiṃ,
Sabbaṃ taṃ vinayī buddho desetvā dhammamuttamaṃ.

6069. Tatohaṃ tiṇṇasaṃsāro sadā jhānasukhe rato,
Viharāmi tadā buddho maṃ disvā etadabravi:

6070. Yaṃ kāci kaṅkhā idha vā huraṃ vā,
Sakavediyā vā paravediyā vā:
Ye jhāyino tā pajahanti sabbā
Ātāpino brahmacariyaṃ carantā.

1. Bahuṃ, machasaṃ.
2. Toseti, syā. [PTS.]
3. Hessati, machasaṃ.

[BJT Page 356] [\x 356/]

6071. Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha,
Sumutto saravegova kilese jhāpayī1 mama.

6072. Tato jhānarataṃ disvā buddho lokantagū muni,
Jhāyīnaṃ bhikkhūnaṃ aggo paññāpesi2 mahāmati.

6073. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.
6074. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

6075. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā khaṅkhārevato thero imā gāthāyo abhāsitthāti.

Kaṅkhārevatattherassa apadānaṃ dutiyaṃ.

543. Sīvalittherāpadānaṃ

6076. Padumuttaro nāma jino sabbadhammesu cakkhumā,
Ito satasahassamhi kappe uppajji nāyako.

6077. Sīlaṃ tassa asaṅkheyyaṃ samādhi vajirūpamo,
Asaṅkheyyaṃ ñāṇavaraṃ vimutti ca anūpamā.

6078. Manujāmaranāgānaṃ brahmānaṃ ca samāgame, samaṇabrāhmaṇākiṇṇe dhammaṃ desesi nāyako.

6079. Sasāvakaṃ mahālābhiṃ puññavantaṃ jutindharaṃ,
Ṭhapesi etadaggamhi parisāsu visārado.

6080. Tadāhaṃ khattiyo āsiṃ nagare haṃsasavhaye,
Sutvā jinassa taṃ vākyaṃ sāvakassa guṇaṃ bahuṃ.

6081. Nimantayitvā [PTS Page 493] [\q 493/]      sattāhaṃ bhojayitvā sasāvakaṃ,
Mahādānaṃ daditvāna taṃ ṭhānambhipatthayiṃ.

6082. Tadā maṃ cittaṃ pāde disvāna purisāsabho,
Sussarena mahāvīro idaṃ vacanamabravī:

1. Jhāpayiṃ, machasaṃ.
2. Paññāpeti, machasaṃ.

[BJT Page 358] [\x 358/]

6083. Tato jinassa vacanaṃ sotukāmā mahājanā,
Devadānavagandhabbā brahmāno ca mahiddhikā.

6084. Samaṇabrāhmaṇā ceva namassiṃsu katañjalī,
Namo te purisājaññā namo te purisuttama.

6085. Khattiyena mahādānaṃ dinnaṃ sattāhikaṃ yi vo, 1
Sotukāmā phalaṃ tassa vyākarohi mahāmune.

6086. Tato avoca bhagavā suṇātha mama bhāsitaṃ,
Appameyyamhi buddhamhi saṅghamhi suppatiṭṭhitā. 2

6087. Dakkhiṇā tāya ko vattā appameyyaphalā hi sā,
Apivesa mahābhogo ṭhānaṃ pattheti uttamaṃ.

6088. Lābhī vipullābhānaṃ yathā bhikkhu sudassano,
Tathāhampi bhaveyyanti lacchatetaṃ anāgate.

6089. Satasahasse ito kappe okkākakulasambhavo,
Gotamo nāma nāmena satthā loke bhavissati.

6090. Tassa dhammesu dāyādo oraso dhammanimmito,
Sīvali nāma nāmesa hessati satthusāvako.

6091. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsūpago ahaṃ.

6092. Ekanavute ito kappe vipassī lokanāyako,
Uppajji cārunayano3 sabbadhammavipassako.

6093. Tadāhaṃ bandhumatiyaṃ kulassaññatarassa ca,
Dayito patthito ceva4 āsiṃ kammantavyāvaṭo5.

6094. Tadā aññataro pūgo vipassissa mahesino,
Parivesaṃ akāresi6 mahantamativissutaṃ.

6095. Tiṭṭhite [PTS Page 494] [\q 494/]      ca mahādāne dadaṃ7 khajjakasaṃhitaṃ8,
Navaṃ dadhiṃ madhuṃ ceva vicinaṃ neva addasa9.

6096. Tadāhaṃ taṃ gahetvāna navaṃ dadhiṃ madhumpi ca,
Kammassāmigharaṃ gacchiṃ tamesantā mamaddasuṃ.

1. Sattabhikādhikaṃ, syā sattāhikampi co, machasaṃ.
2. Patiṭṭhitā, machasaṃ.
3. Cārudassano, machasaṃ.
4. Passito ceva, machasaṃ.
5. Vāvaṭo, machasaṃ.
6. Akāreyi.
7. Daduṃ, machasaṃ.
8. Khajjakasañhitaṃ, machasaṃ.
9. Addasuṃ, machasaṃ.

[BJT Page 360] [\x 360/]

6097. Sahassampi datvāna nālahiṃsu ca taṃ dvayaṃ,
Tatohaṃ evaṃ cintesiṃ netaṃ hessati orakaṃ.

6098. Yathā ime janā sabbe sakkaronti tathāgataṃ,
Ahampi kāraṃ kassāmi sasaṅghe lokanāyake.

6099. Tadāhamevaṃ cintetvā dadhiṃ madhuñca ekato,
Madditvā lokanāthassa sasaṅghassa adāsahaṃ.

6100. Tena kammena sukatena cetanāpaṇīdhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.

6101. Punāhaṃ bārāṇasiyaṃ rājā hutvā mahāyaso,
Sattukassa tadā ruṭṭho1 dvārarodhaṃ akārayiṃ.

6102. Tadā sapattino2 ruddhā sattāhaṃ3 rakkhitā ahuṃ,
Tato tassa vipākena papatiṃ4 nirayaṃ bhūsaṃ.

6103. Pacchime ca bhave dāni jātohaṃ koliye pure,
Suppavāyā ca me mātā mahālilicchavī pitā.

6104. Khattiye puññakammena dvārarodhassa vāhasā,
Sattavassāni nivasiṃ mātukucchimhi dukkhito.

6105. Sattāhaṃ dvāramūḷhohaṃ mahādukkhasamappito,
Mātā me chandadānena evamāsi sudukkhitā.

6106. Svatthitohaṃ nikkhanto buddhena anukampito,
Nikkhantadivaseyeva pabbajiṃ anagāriyaṃ.

6107. Upajjhā5 sāriputto me moggallāno mahiddhiko,
Kese oropayanto me anusāsi mahāmati.

6108. Kesesu [PTS Page 495] [\q 495/]     chijjamānesu arahattamapāpuṇiṃ,
Devā nāgā manussā ca paccaye upanenti me.

6109. Padumuttaranāthañca vipassiñca vināyakaṃ,
Yaṃ pūjayiṃ pamudito paccayehi visesato.

1. Duṭṭho, machasaṃ.
2. Tapassito, machasaṃ.
3. Ekāhaṃ, sabbattha
4. Pāpatiṃ, machasaṃ. Pāpiṭṭhaṃ, syā.
5. Upajjho, sīmu.

[BJT Page 362] [\x 362/]

6110. Tato tesaṃ visesena1 kammānaṃ vipuluttamaṃ,
Lābhaṃ labhāmi sabbattha vane gāme jale thale.

6111. Revataṃ dassanatthāya yadā yāti vināyako,
Tiṃsabhikkhusahassehi saha lokagganāyako.

6112. Tadā devopanītehi mamatthāya mahāmati,
Paccayehi mahāvīro sasaṅgho lokanāyako.

6113. Upaṭṭhito mayā buddho gantvā revatamaddasa,
Tato jetavanaṃ gantvā etadagge ṭhapesi maṃ.

6114. Lābhīnaṃ sivalī aggo mama sissesu bhikkhavo,
Sabbalokahito satthā kittayī parisāsu maṃ.

6115. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

6116. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

6117. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā sīvalī thero imā gāthāyo abhāsitthāti.

Sīvalittherassa apadānaṃ tatiyaṃ.

544. Vaṅgīsattherāpadānaṃ

6118. Padumuttaro nāma jino sabbadhammesu cakkhumā,
Ito satasahassamhi kappe uppajji nāyako.

6119. Yathāpi sāgare ūmi gagane viya tārakā,
Evaṃ pāvacanaṃ tassa arahantehi cittitaṃ.

6120. Sa devāsuranāgehi manujehi purakkhato,
Samaṇabrāhmaṇākiṇṇe janamajjhe januttamo.

6121. Pabhābhi anurañjento2 lokaṃ3 lokantagū jino,
Vacanena vibodhento veneyyapadumāni so.

1. Vipākena, sīmu.
2. Anurañjananto, machasaṃ.
3. Loke, machasaṃ.

[BJT Page 364] [\x 364/]

6122. Vesārajjehi sampanno catūhi purisuttamo,
Pahīnabhayasārajjo khemappatto visārado.

6123. Āsahaṃ [PTS Page 496] [\q 496/]     pavaraṃ ṭhānaṃ buddhabhūmiṃ ca kevalaṃ,
Paṭijānāti lokaggo natthi sañcodako kvaci.

6124. Sīhanādamasambhītaṃ nadato tassa tādino,
Devo naro vā brammā vā paṭivattā na vijjati.

6125. Desento pavaraṃ dhammaṃ santārento sadevakaṃ,
Dhammacakkaṃ pavatteti parisāsu visārado.

6126. Paṭibhānavataṃ aggaṃ sāvakaṃ sādhusammataṃ,
Guṇaṃ bahuṃ pakittetvā etadagge ṭhapesi taṃ.

6127. Tadāhaṃ haṃsavatiyaṃ brāhmaṇo sādhusammato,
Sabbavedavidu jāto vaṅgīso1 vādisudano.

6128. Upecca taṃ mahāvīraṃ sutvā taṃ dhammadesanaṃ,
Pītivaraṃ paṭilabhiṃ sāvakassa guṇe rato.

6129. Nimattayitvā2 sugataṃ sasaṅghaṃ lokanandanaṃ,
Sattāhaṃ bhojayitvāhaṃ dussehacchādayiṃ tadā.

6130. Nipacca sirasā pāde katokāso katañjalī,
Ekamantaṃ ṭhito haṭṭho santhaviṃ jinamuttamaṃ:

6131. "Namo te vādisaddūla3 namo te purisuttama, 4
Namo te sabbalokagga namo te abhayaṅkara.

6132. Namo te māramathana namo te diṭṭhisudana,
Namo te santisukhada namo te saraṇaṅkara.

6133. Anāthānaṃ bhavaṃ nātho bhītānaṃ abhayappado,
Vissāmabhūmi4 sattānaṃ saraṇaṃ saraṇesitaṃ.

1. Vāgīso, sīmu.
2. Nimantetvāva, machasaṃ.
3. Vādimaddana, machasaṃ.
4. Isisattama, machasaṃ.
5. Vissāsaṃ bhūmi, syā. Vissāsabhūmi, [PTS.]

[BJT Page 366] [\x 366/]

6134. Evamādīhi sambuddhaṃ santhavitvā mahāguṇaṃ,
Avocaṃ vādisūrassa1 gatiṃ pappomi bhikkhūno.

6135. Tadā avoca bhagavā anantapaṭibhānavā,
Yo so buddhaṃ abhojesi sattāhaṃ saha sāvakaṃ.

6136. Guṇaṃ ca me pakittesi pasanto sehi pāṇihi,
Eso patthayate ṭhānaṃ vādisūrassa bhikkhuno.

6137. Anāgatamhi [PTS Page 497] [\q 497/]     addhāne lacchate taṃ manorathaṃ,
Devamānusasampattiṃ anubhotvā anappakaṃ.

6138. Satasahasse ito kappe okkākakulasambhavo,
Gotamo nāma nāmena satthā loke bhavissati.

6139. Tassa dhammesu dāyādo oraso dhammanimmito,
Vaṅgīso nāma nāmena hessati satthusāvako.

6140. Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ,
Paccayehi upaṭṭhāsi mettacitto tathāgataṃ.

6141. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tusitaṃ2 agamāsahaṃ.

6142. Pacchime ca bhavedāni paribbājakule3 ahaṃ,
Paccājāto yadā āsiṃ jātiyā sattavassiko.

6143. Sabbavedavidū jāto vādasatthavisārado,
Vādissaro cittakathi paravādappamaddano.

6144. Vaṅge jāto’ti vaṅgiso vacane issaroti vā,
Vaṅgīso iti me nāmaṃ abhavī lokasammataṃ.

6145. Yadāhaṃ viññutaṃ patto ṭhito paṭhamayobbane,
Tadā rājagahe ramme sāriputtamathaddasaṃ4.

Pañcavisatimaṃ bhāṇavāraṃ.

6146. Piṇḍāya vicarantaṃ taṃ pattapāṇiṃ susaṃvutaṃ,
Alolakkhiṃ mitabhāṇiṃ yugamattanirikkhakaṃ. 5

1. Vādisudassa, machasaṃ.
2. Tāvatiṃsaṃ, syā.
3. Jāto vippakule, machasaṃ.
4. Sāriputtamabhaddasaṃ, machasaṃ. Ca addasaṃ, syā.
5. Nidakkhitaṃ, machasaṃ.

[BJT Page 368] [\x 368/]

6147. Taṃ disvā vimhito hutvā avocaṃ mananucchavaṃ1
Khaṇikaṃ ṭhānaracitaṃ2 cittaṃ gāthāpadaṃ ahaṃ.

6148. Ācikkhi so me satthāraṃ sambuddhaṃ lokanāyakaṃ,
Tadā so paṇḍito vīro uttaraṃ3 samavoca me.

6149. Virāgasaṃhitaṃ vākyaṃ katvā duddasamuttamaṃ,
Vicittapaṭibhānehi tosito tena tādinā,
Nipacca sirasā pāde pabbājehīti maṃ braviṃ.

6150. Tato maṃ sa mahāpañño buddhaseṭṭhamupānayi,
Nipacca sirasā pāde nisīdiṃ satthu sattike.

6151. Mamāha vadanaṃ seṭṭho kacci vaṅgīsa jānasi, 4
Kiñci sippanti tassāhaṃ jānāmi ti ca abraviṃ. 5

6152. Matasīsaṃ [PTS Page 498] [\q 498/]      vanacchaddhaṃ api bārasavassikaṃ,
Tava vijjāvisesena sace sakkosi bhāsaya. 6

6153. Āmāti me paṭiññāte tīṇi sīsāni dassayī.
Niraya nara devesu upapanne avācayiṃ.

6154. Tadā paccekabuddhassa7 siraṃ dassesi nāyako,
Tatohaṃ vihatārambho pabbajjaṃ samayācisaṃ.

6155. Pabbajitvāna sugataṃ santhavāmi tahiṃ tahiṃ,
Tato maṃ kabbavīttoti8 ujjhāyantiha bhikkhavo.

6156. Tato vimaṃsanatthaṃ me āha buddho vināyako,
Takkitā panimā gāthā ṭhānaso paṭibhanti vā

6157. Na kabbavittohaṃ vīra ṭhānaso paṭibhanti maṃ, 9
Tena hi dāni vaṅgīsa ṭhānaso santhavāhi maṃ.

1. Mamanucchaṃ, machasaṃ.
2. Kaṇikāraṃvanicitaṃ, machasaṃ.
3. Uttariṃ, machasaṃ.
4. Saccaṃ vaṅgīsa kaccino, syā.
5. Braciṃ, machasaṃ.
6. Vācāya, machasaṃ.
7. Khīṇasavasseva, machasaṃ.
8. Kavicittoti, syā. [PTS.]
9. Taṃ, machasaṃ.

[BJT Page 370] [\x 370/]

6158. Tadāhaṃ santhaviṃ vīraṃ gāthāhi isisattamaṃ,
Ṭhānāso me tadā tuṭṭho jino agge ṭhapesi maṃ.

6159. Paṭibhānena cittena aññe samatimaññahaṃ,
Pesale tena saṃviggo arahattamapāpuṇiṃ.

6160. Paṭibhānavataṃ aggo añño koci na vijjati,
Yathāyaṃ bhikkhu vaṅgīso evaṃ dhāretha bhikkhavo.

6161. Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha,
Sumutto saravegova kilese jhāpayiṃ ahaṃ1.

6162. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

6163. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

6164. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā vaṅgīso thero imā gāthāyo abhāsitthāti.

Vaṅgīsattherassa apadānaṃ catutthaṃ.

545. Nandakattherāpadānaṃ

6165. Padumuttaro [PTS Page 499] [\q 499/]     nāma jino sabbadhammesu cakkhumā,
Ito satasahassamhi kappe uppajji nāyako.

6166. Hitāya sabbasattānaṃ sukhāya vadataṃ varo,
Atthāya purisājañño paṭipanno sadevake.

6167. Yasaggappatto sirimā kittivaṇṇabhato2 jino,
Pūjito sabbalokassa disāsabbāsu vissuto.

6168. Uttiṇṇavicikiccho so vītivattakathaṃkatho,
Paripuṇṇamanasaṃkappo patto sambodhimuttamaṃ.

1. Jhāpayiṃ mama, sīmu.
2. Kittivaṇṇabhaṭo, syā.

[BJT Page 372] [\x 372/]

6169. Anuppannassa maggassa uppādetā naruttamo,
Anakkhātañca akkhāsi asañjātaṃ ca sañjanī.

6170. Maggaññū so maggavidū1 maggakkhāyī nārāsabho,
Maggassa kusalo satthā sārathīnaṃ varuttamo.

6171. Tadā mahākāruṇiko dhammaṃ deseti2 nāyako,
Nimugge mohapaṅkamhi3 samuddharati pāṇito4.

6172. Bhikkhūnīnaṃ ovadane sāvakaṃ seṭṭhasammataṃ,
Vaṇṇayaṃ etadaggamhi paññāpesi mahāmuni.

6173. Taṃ sutvāhaṃ pamudito nimantetvā tathāgataṃ,
Bhojayitvā sasaṅghaṃ taṃ patthayiṃ ṭhānamuttamaṃ.

6174. Tadā pamudito nātho maṃ avoca mahāisi,
Sukhī bhavassu dighāyu5 lacchase taṃ manorathaṃ.

6175. Satasahasse ito kappe okkākakulasambhavo,
Gotamo nāma nāmena satthā loke bhavissati.

6176. Tassa dhammesu dāyādo oraso dhammanimmito,
Nandako nāma nāmena hessati satthusāvako.

6177. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsupago ahaṃ.

6178. Pacchime ca bhave’dāni jāto seṭṭhikule ahaṃ,
Sāvatthiyaṃ puravare6 iddhe phīte mahaddhane.

6179. Purappavese sugataṃ disvā vimhitamānaso,
Jetārāmapaṭiggāhe pabbajiṃ anagāriyaṃ.

6180. Na [PTS Page 500] [\q 500/]     cireneva kālena arahattamapāpuṇiṃ,
Tatohi tiṇṇasaṃsāro sāsito sabbadassitā.

1. Maggaññūmaggavidu ca, machasaṃ.
2. Desesī, machasaṃ.
3. Kāmapaṅkamhi, machasaṃ.
4. Pāṇine, machasaṃ.
5. Dighāvu, machasaṃ.
6. Pure vare, machasaṃ.

[BJT Page 374] [\x 374/]

6181. Bhikkhūnīnaṃ dhammakathaṃ paṭipucchā kariṃ ahaṃ,
Sāsitā tā mayā sabbā abhaviṃsu anāsavā.

6182. Satāni pañcanūnāni tadā tuṭṭho mahāhito,
Bhikkhunīnaṃ ovadataṃ aggaṭṭhāne ṭhapesi maṃ.

6183. Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha,
Sumutto saravegova kilese jhāpayiṃ ahaṃ.

6184. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

6195. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

6186. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā nandako thero imā gāthāyo abhāsitthāti.

Nandakattherassa apadānaṃ pañcamaṃ.

546. Kāḷudāyittherāpadānaṃ

6187. Padumuttaro nāma jino sabbadhammesu cakkhumā,
Ito satasahassamhi kappe uppajji nāyako.

6188. Nāyakānaṃ varo satthā guṇāguṇavidu jino,
Kataññu katavedi ca titthe yojeti pāṇino2

6189. Sabbaññutena ñāṇena tulayitvā dayāsayo,
Deseti pavaraṃ dhammaṃ anantaguṇasañcayo.

6190. Sa kadāci mahāvīro anantajanasaṃsadi3,
Deseti madhuraṃ dhammaṃ catusaccupasaṃhitaṃ.

6191. Sutvāna taṃ dhammavaraṃ ādimajjhantasobhanaṃ,
Pāṇasatasahassānaṃ dhammābhisamayo ahu.

1. Jhāpayiṃ mama, sīmu.
2. Pāṇine, machasaṃ
3. Anantajinasaṃsari, machasaṃ. Anantajanasaṃsudhi, syā. Anantajanataṃsari, [PTS.]

[BJT Page 376] [\x 376/]

6192. Ninnāditā tadā bhūmi gajjiṃsu ca payodharā,
Sādhukāraṃ pavattesuṃ1 devabrahmanarāsurā.

6193. Aho kāruṇiko satthā aho saddhammadesanā,
Aho bhavasamuddamhi nimugge uddharī jino.

6194. Evaṃ pavedajātesu2 satarāmarabrahmasu,
Kulappasādakānaggaṃ sāvakaṃ vaṇṇayī jino.

6195. Tadāhaṃ haṃsavatiyaṃ jātomaccakule ahuṃ,
Pasādiko dassanīyo pahūtadhanadhaññavā.

6196. Haṃsārāma [PTS Page 501] [\q 501/]      mupeccāhaṃ vanditvā taṃ tathāgataṃ,
Suṇitvā madhuraṃ dhammaṃ kāraṃ katvā ca tādino.

6197. Nipacca pādamūlehaṃ imaṃ vacanamabraviṃ,
Kulappasādakānaggo yo tayā santhūto3 mune.

6198. Tādiso hemahaṃ vīra4 buddhaseṭṭhassa sāsane,
Tadā mahākāruṇiko siñcanto’vāmatena maṃ. -

6199. Āha maṃ putta uttiṭṭha lacchase taṃ manorathaṃ,
Kathaṃ nāma jine kāraṃ katvāna viphalo siyā.

6200. Satasahasse ito kappe okkākakulasambhavo,
Gotamo nāma nāmena satthā loke bhavissati.

6201. Tassa dhammesu dāyādo oraso dhammanimmito,
Udāyi nāma nāmena hessati satthū sāvako.

6202. Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ,
Mettacitto paricariṃ paccayehi vināyakaṃ.

6203. Tena kammavipākena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

6204. Pacchime ca bhave’dāni ramme kāpilavatthave,
Jāto mahāmaccakule suddhodanamahīpate.

6205. Yadā ajāyi siddhattho ramme lumbinikānate,
Hitāya sabbalokassa sukhāya ca narāsabho.

1. Pavantiṃsu, machasaṃ.
2. Saṃvegajātesu, sīmu.
3. Yo tava sāsane, syā.
4. Tādisohaṃ mahāvīra, syā.

[BJT Page 378] [\x 378/]

6206. Tadaheva ahaṃ jāto saha teneva vaḍḍhito,
Piyo sahāyo dayito viyatto tītikovido.

6207. Ekūnatiṃso vayasā nikkhanto pabbajittha so, 1
Chabbassaṃ vītināmetvā buddho āsi vināyako.

6208. Jetvā sasenakaṃ māraṃ khepayitvā āsave,
Bhavaṇṇavaṃ taritvāna āsi buddho sadevake. 2

6209. Isivhayaṃ gamitvāna3 vinetvā pañcavaggiye,
Tato vinesi bhagavā gantvā gantvā tahiṃ tahiṃ.

6210. Veneyye vinayanto so saṃgaṇahanto sadevakaṃ,
Upecca māgadhagiriṃ4 viharittha tadā jino.

6211. Tadā [PTS Page 502] [\q 502/]     suddhodanenāhaṃ bhūmipālena pesito,
Gantvā disvā dasabalaṃ pabbajitvā’rahā ahuṃ.

6212. Tadā mahesiṃ yācitvā pāpayiṃ kapilavhayaṃ,
Tato purāhaṃ gantvāna pasādesiṃ mahākulaṃ.

6213. Jino tasmiṃ guṇe tuṭṭho maṃ mahāparisāya so, 5
Kulappasādakānaggaṃ paññāpesi vināyako.

6214. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

6215. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

6216. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā kāḷudāyi thero imā gāthāyo abhāsitthāti.

Kāḷudāyittherassa apadānaṃ chaṭṭhaṃ.

547. Abhayattherāpadānaṃ

6217. Padumuttaro nāma jino sabbadhammesu cakkhumā,
Ito satasamassamhi kappe uppajji nāyako.

6218. Saraṇagamane kañci6 niveseti tathāgato,
Kañci sīle niveseti dasakammapathuttame.

1. Nikkhamitvā agārato, machasaṃ.
2. Buddho āsi sadevake, machasaṃ. 3. Isivhayaṃ pattaṃ gantvā, syā.
4. Magadhe giriṃ, machasaṃ. Maṅgalāgiriṃ. [PTS.]
5. Mamāha purisāsabho syā. [PTS.]
6. Kiñci, machasaṃ.

[BJT Page 380] [\x 380/]

6219. Deti kassavi so vīro sāmaññaphalamuttamaṃ,
Samāpatti tathā aṭṭha tisso vijjā pavecchati. 1

6220. Chaḷabhiññāsu yojeti kañci sattaṃ naruttamo,
Deti kassaci so nātho catasso paṭisambhidā.

6221. Bodhaneyyaṃ pajaṃ disvā asaṅkheyye pi yojane, 2
Khaṇena upagantvāna vineti narasārathi.

6222. Tadāhaṃ haṃsavatiyaṃ ahosiṃ brāhmaṇatrajo,
Pāragu sabbavedānaṃ veyyākaraṇasammato.

6223. Niruttiyā ca kusalo nighaṇṭumhi visārado,
Padako keṭubhavidu chandovicitikovido.

6224. Jaṅghāvihāraṃ vivaraṃ haṃsārāmamupeccahaṃ,
Addasaṃ vadataṃ seṭṭhaṃ3 mahājanapurakkhataṃ.

6225. Desentaṃ virajaṃ dhammaṃ paccanīkamatī ahaṃ,
Upetvā tassa vākyāti sutvāna vimalānahaṃ. 4

6226. Vyāhaṭaṃ5 [PTS Page 503] [\q 503/]      punaruttaṃ vā apatthaṃ vā niratthakaṃ,
Nāddasaṃ tassa munito tato pabbajito ahaṃ.

6227. Na cireneva kālena sabbasatthavisārado,
Nipuṇo buddhavacane ahosiṃ gaṇisammato.

6228. Tadā catasso gāthāyo ganthayitvā suvyañjanā,
Santhavitvā tilokaggaṃ desayissaṃ dine dine.

6229. Virattoyiṃ mahāvīra saṃsāre sabhaye vasaṃ,
Karuṇāya na nibbāyi tato kāruṇiko muni.

6230. Puthujjanova yo santo na kilesavaso ahu,
Sampajāno satiyutto tasmā eso acintiyo.

1. Pavacchati, machasaṃ.
2. Asaṅkheyyampiyojanaṃ, machasaṃ.
3. Varadaṃ seṭṭhaṃ, machasaṃ. Pavaraṃ seṭṭhaṃ, syā.
4. Vākyānaṃ, machasaṃ.
5. Vyāhataṃ, machasaṃ.

[BJT Page 382] [\x 382/]

6231. Dubbalāni kilesāni yassāsayagatānime,
Ñāṇaggiparidaḍḍhāni na khīyiṃsu tadabbhutaṃ1.

6232. Yo sabbalokassa garu loko yassa tathā garu,
Tthāpi lokācariyo loko tassānuvattako.

6233. Evamādīhi sambuddhaṃ kittayaṃ dhammadesanaṃ,
Yāvajīvaṃ karitvāna gato saggaṃ tato cuto.

6234. Evamādīhi sambuddhaṃ kittayaṃ dhammadesanaṃ,
Yāvajīvaṃ karitvāna gato saggaṃ tato cuto.

6234. Satasahasse ito kappe yaṃ buddhambhikittayiṃ,
Duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ.

6235. Devaloke mahārajjaṃ rajjā pādesikaṃ ca yaṃ, 2
Cakkavattimahārajjaṃ bahuso’nubhaviṃ ahaṃ.

6236. Duve bhave pajāyāmi devatte atha mānuse,
Aññaṃ gatiṃ na jānāmi kittanāya idaṃ phalaṃ.

6237. Duve kule pajāyāmi khattiye atha brāhmaṇe,
Nīce kule na jāyāmi kittanāya idaṃ phalaṃ.

6238. Pacchime ca bhave’ dāni giribbajapuruttame,
Raññohaṃ bimbisārassa putto nāmena cābhayo.

6239. Pāpamittavasaṃ gantvā nigaṇṭhena vimohito,
Pesito nātaputtena3 buddhaseṭṭhaṃ upeccahaṃ.

6240. Puccitvā [PTS Page 504] [\q 504/]     nipuṇaṃ pañhaṃ sutvā vyākaraṇuttamaṃ,
Pabbajitvāna naciraṃ arahattamapāpuṇiṃ.

6241. Kittayitvā jinavaraṃ kittito bhomi sabbadā,
Sugandhadehavadano āsiṃ sukhasamappito.

6242. Tikkha hāsu lahupañño4 mahāpañño tathevahaṃ,
Vicittapaṭibhāno ca tassa kammassa vāhasā.

6243. Abhitthavitvā padumuttarābyaṃ4
Pasannacitto asamaṃ sayambhuṃ,
Na gacchi kappāni apāyabhūmiṃ
Sataṃ sahassāni phalena tassa.

6244. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

1. Tambabhūtaṃ, machasaṃ.
2. Pādesiṃ kañcanagghiyaṃ, machasaṃ. 3. Nāṭaputtena, sīmu.
4. Tikkhabhāsalahupaññā, machasaṃ.
5. Padumuttarāhaṃ, machasaṃ.

[BJT Page 384] [\x 384/]

6245. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

6246. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā abhayatthero imā gāthāyo abhāsitthāti.

Abhayattherassa apadānaṃ sattamaṃ.

548. Lomasakaṅgiyattherāpadānaṃ

6247. Imamhi bhaddake kappe brahmabandhu mahāyaso,
Kassapo nāma nāmena1 uppajji vadanaṃ varo.

6248. Tadāhaṃ candano ceva pabbajitvāna sāsane,
Āpāṇakoṭikaṃ dhammaṃ pūrayitvāna sāsane-

6249. Tato cutā santusitaṃ upapannā ubho mayaṃ. Tattha dibbehi naccehi gītehi vāditehi ca-

6250. Rūpādidasahaṅgehi abhibhotvāna sesake,
Yāvatāyuṃ vasitvāna anubhotvā mahāsukhaṃ-

6251. Tato cavitvā tidasaṃ candano upapajjatha,
Ahaṃ kapilavatthusmiṃ ahosiṃ2 sākiyatrajo.

6252. Yadā udāyitherena ajjhiṭṭho lokanāyako,
Anukampiya sakyānaṃ upesi kapilavhayaṃ.

6253. Tadātimānino sakyā na buddhassa guṇaññuno,
Panamanti na sambuddhaṃ jātitthaddhā anādarā.

6254. Tesaṃ [PTS Page 505] [\q 505/]     saṅkappamaññāya ākāse caṅkamī jino,
Pajjunno viya vassittha pajjalittha yathā sīkhi.

6255. Dassetvā rūpamatulaṃ puna antaradhāyatha,
Ekopi hutvā bahudhā ahosi punarekako.

6256. Andhakāraṃ pakāsaṃ ca dassayitvā anekadhā,
Pāṭihīraṃ3 karitvāna vinayī ñātake muni.

1. Gottena, machasaṃ.
2. Ajāyiṃ, machasaṃ.
3. Pāṭiheraṃ, machasaṃ.

[BJT Page 386] [\x 386/]

6257. Cātuddīpo mahāmegho tāvade sampavassatha, 1
Tadā hi jātakaṃ buddho vessantaramadesayi.

6258. Tadā te khattiyā sabbe tihantvā jātijaṃ madaṃ,
Upesuṃ saraṇaṃ buddhaṃ - āha suddhodano tadā:

6259. Idaṃ tatiyaṃ tava bhūripañña
Pādāni vandāmi samantacakkhu,
Yadā’bhijāno paṭhaviṃ2 pakampayi
Yadā ca taṃ tajjahi jambuchāyā.

6260. Tadā buddhānubhāvaṃ taṃ disvā vimhitamānaso,
Pabbajitvāna tattheva nivasiṃ mātupūjako.

6261. Candano devaputto maṃ upagantvāna’pucchatha,
Bhaddekarattassa tadā saṃkhepavitthāranayaṃ3.

6262. Coditohaṃ tadā tena upecca naranāyakaṃ,
Bhaddekarattaṃ sutvāna saṃviggo vanamāmako.

6263. Tadā mātaramāpucchiṃ4 vane vacchāmi ekako,
Sukhumāloti me mātā vārayi taṃ tadā’vacaṃ:

6264. Dabbaṃ kusaṃ5 poṭakilaṃ usīraṃ muñjababbajaṃ6,
Urasā panudissāmi vivekamanubrūhayaṃ.

6265. Tadā vanaṃ paviṭṭhohaṃ saritvā jinasāsanaṃ,
Bhaddekarattaovādaṃ arahattamapāpuṇiṃ.

6266. Atitaṃ [PTS Page 506] [\q 506/]     nanvāgameyya nappaṭikaṃkhe anāgataṃ,
Yadititaṃ pahīnaṃ taṃ appattañca anāgataṃ.

6267. Paccuppannañca yo dhammaṃ tattha tattha vipassati,
Asaṃhīraṃ asaṃkuppaṃ taṃ vidvā anubrūhaye.

1. Tāvadeva pavassatha, machasaṃ.
2. Pathavī, machasaṃ.
3. Saṅkhepavitthāraṃ nayaṃ, machasaṃ.
4. Tadāmātaramapucchiṃ, machasaṃ.
5. Te, machasaṃ.
6. Muñjapabbajaṃ, machasaṃ.

[BJT Page 388] [\x 388/]

6268. Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,
Na hi no saṃgaraṃ tena mahāsenena maccunā.
6269. Evaṃ viharamātāpī1 ahorattamatanditaṃ,
Taṃ ve bhaddekarattoti santo ācikkhate muni.

6270. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

6271. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

6272. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā lomasakaṅgiyo2 thero imā gāthāyo abhāsitthāti.

Lomasakaṅgiyattherassa apadānaṃ aṭṭhamaṃ.

549. Vanavacchattherāpadānaṃ

6273. Imamhi bhaddake kappe brahmabandhu mahāyaso,
Kassapo nāma nāmena3 uppajji vadataṃvaro.

6274. Tadāhaṃ pabbajitvāna tassa buddhassa sāsane,
Yāvajīvaṃ caritvāna brahmacariyaṃ tato cuto.

6275. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

6276. Tato cuto araññamhi kapoto āsahaṃ tahiṃ,
Vasate guṇasampanno bhikkhu jhānarato sadā -
6277. Mettacitto kāruṇiko sadā pamuditānano,
Upekkhako mahāvīro appamaññāsu kovido.

6278. Vinīvaraṇasaṅkappe sabbasattahitāsaye,
Vissattho4 nacirenāsiṃ tasmiṃ sugatasāvake.

6279. Upecca [PTS Page 507] [\q 507/]     pādamūlamhi nisinnassa tadā sa me, 5
Kadāci āmisaṃ deti dhammaṃ deseti cekadā

1. Vihāriṃ ātāpiṃ, machasaṃ.
2. Lomasaṃkhiyo, syā.
3. Gottena, machasaṃ.
4. Visaṭṭho, machasaṃ.
5. Tadāssame, machasaṃ.

[BJT Page 390] [\x 390/]

6280. Tadā vipulapemeta upāsitvā jinatrajaṃ,
Tato cuto gato saggaṃ pavāsā1 sagharaṃ yathā.

6281. Saggā cuto manussesu nibbatto puññakammunā,
Agāraṃ chaḍḍayitvāna pabbajiṃ lahuso ahaṃ.

6282. Samaṇo tāpaso vippo paribbājo tathevahaṃ,
Hutvā vāsiṃ araññamhi anekasataso ahaṃ.

6283. Pacchime ca bhade dāni ramme kāpilavatthave2,
Vacchagotto dvijo3 tassa jāyāya ahamokkamiṃ.

6284. Mātu me dohaḷo āsi tirokucchigatassa me,
Jāyamānasamīpamhi vanavāsāya nicchayo.

6285. Tato me ajanī mātā ramanīye vanantare,
Gabbhato nikkhamantaṃ maṃ kāsāyena paṭiggahuṃ.

6286. Tato kumāro siddhattho jāto sakyakuladdhajo,
Tassa mitto piyo āsiṃ saṃvissattho sumāniyo.

6287. Sattasāre’hi nikkhante ohāya vipulaṃ yasaṃ,
Ahampi pabbajitvāna himavantamupāgamiṃ.

6288. Vanālayaṃ bhāvanīyaṃ kassapaṃ dhūtavādakaṃ4,
Disvā sutvā jinuppādaṃ upesiṃ narasārathiṃ.

6289. So me dhammamadesesi sabbatthaṃ sampakāsayaṃ,
Tatohaṃ pabbajitvāna vanameva punāgamiṃ5.

6290. Tatthāppamatto6 viharaṃ chalabhiññā aphassayiṃ7,
Aho suladdhalābhomhi sumittenānukampito.

6291. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

6292. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

6293. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā vanavaccho thero imā gāthāyo abhāsitthāti.

Vanavacchattherassa apadānaṃ navamaṃ.

1. Pavāso, machasaṃ.
2. Kapilavatthave, machasaṃ. 3. Dijo, machasaṃ.
4. Dhūtavādikaṃ, machasaṃ.
5. Pūnāgamaṃ, machasaṃ.
6. Tatthappamatto, sīmu.
7. Apassayiṃ, syā.

[BJT Page 392] [\x 392/]

550. Cūḷasugandhattherāpadānaṃ

6294. Imamhi [PTS Page 508] [\q 508/]     bhaddake kappe brahmabandhu mahāyaso,
Kassapo nāma nāmena1 uppajji vadataṃ varo.

6295. Anuvyañjanasampanno battiṃsavaralakkhaṇo2,
Byāmappabhāparivuto raṃsijālasamotthato3.

6296. Assāsetā yathā cando suriyova pabhaṅkaro,
Nibbāpetā yathā megho sāgarova guṇākaro.

6297. Dharaṇiriva sīlena himavāva samādhinā,
Ākāso viya paññāya asaṅgo anilo yathā.

6298. Tadāhaṃ bārāṇasiyaṃ upapanno mahākule,
Pahūtadhanadhaññasmiṃ nānāratanasañcaye.

6299. Mahatā parivārena nisinnaṃ lokanāyakaṃ,
Upecca dhammamassosiṃ amataṃva manoharaṃ.

6300. Khattiṃsalakkhaṇadharo4 sanakkhattova candimā,
Anuvyañjanasampanno sālarājāva phullito.

6301. Raṃsijālaparikkhitto dittova kanakācalo,
Byāmappabhāparivuto sarasmīva divākaro.

6302. Soṇṇānano jinavaro samaṇīva5 siluccayo,
Karuṇāpuṇṇahadayo guṇena viya sāgaro.

6303. Lokavissutakitti ca sinerūva naguttamo,
Yasasā vitthato vīro ākāsasadiso muni.

6304. Asaṅgacitto sabbattha anilo viya nāyako,
Patiṭṭhā sabbabhūtānaṃ mahīva muni sattamo.

6305. Anupalitto lokena toyena padumaṃ yathā,
Kuvādagacchadahano aggikkhandhova sobhati6.

6306. Agado viya sabbattha kilesavisanāsako,
Gandhamādanaselova guṇagandhavibhusito.

6307. Guṇānaṃ ākaro vīro ratanānaṃva sāgaro,
Sindhūva vanarājinaṃ kilesamalahārako.

1. Gottena, machasaṃ.
2. Bāttiṃsavaralakkhaṇo, machasaṃ.
3. Samotthaṭo, machasaṃ.
4. Davattiṃsalakkhaṇadharo, machasaṃ.
5. Ramaṇīva, syā.
6. Sobhasi, machasaṃ. Sovasi, syā.

[BJT Page 394] [\x 394/]

6308. Vijayīva [PTS Page 509] [\q 509/]     mahāyodho mārasenappamaddano1,
Cakkavattīva so rājā bojjhaṅgaratanissaro.

6309. Mahābhisakkasaṅkāso dosavyādhitikicchako,
Sallakatto yathā seṭṭho2 diṭṭhigaṇḍaviphālako.

6310. So tadā lokapajjoto sanarāmarasakkato,
Parisāsu narādicco dhammaṃ desayate jino.

6311. Dānaṃ datvā mahābhogo sīlena sugatūpago,
Bhāvanāya ca nibbāti iccevamanusāsatha.

6312. Desanaṃ taṃ mahassādaṃ ādimajjhantasobhanaṃ,
Suṇanti parisā sabbā amataṃva mahārasaṃ.

6313. Sutvā sumadhuraṃ dhammaṃ pasanno jinasāsane,
Sugataṃ saraṇaṃ gantvā yāvajīvaṃ namassahaṃ.

6314. Munino gandhakuṭiyā opuñchesiṃ3 tadā mahiṃ,
Catujjātena gandhena māse aṭṭhadinesvahaṃ.

6315. Paṇidhāya sugandhattaṃ sarīrassa dugandhino4,
Tadā jino viyākāsi sugandhatanulābhitaṃ.

6316. Yo yaṃ gandhakuṭibhūmiṃ gandhenopuñchate’sakiṃ,
Tena kammavipākena upapanno tahiṃ tahiṃ.

6317. Sugandhadeho sabbattha bhavissati ayaṃ naro,
Guṇakandhayuto5 hutvā nibbāyissatanāsavo.

6318. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

6319. Pacchime ca bhave dāni jāto vippakule ahaṃ,
Gabbhe me vasato mātā dehenāsi sugandhikā6.

6320. Yadā ca mātukucchimhā nikkhamāmi tadā purī7,
Sāvatthi sabbagandhehi vāsitā viya vāyatha.

6321. Pupphavassaṃ ca surabhi dibbagandhamanoramaṃ,
Dhūpāni ca mahagghāni upavāyiṃsu tāvade.

6322. Devā [PTS Page 510] [\q 510/]     ca sabbagandhehi dhūpapupphehi taṃ gharaṃ,
Vāsayiṃsu sugandhena yasmiṃ jāto ahaṃ ghare.

1. Mārasenāvamaddano, machasaṃ.
2. Vejjo, machasaṃ.
3. Ubbaṭṭesiṃ, syā. 4. Sarīravissagandhino, machasaṃ. Vigandhino, sīmu.
5. Guṇagandhayutto, machasaṃ.
6. Sugandhitā, machasaṃ.
7. Puraṃ, machasaṃ.

[BJT Page 396] [\x 396/]

6323. Yadā ca taruṇo bhaddo paṭhame yobbane ṭhito,
Tadā selaṃ1 saparisaṃ vinetvā narasārathi-

6324. Tehi sabbehi sahito2 sāvatthipuramāgato,
Tadā buddhānubhāvaṃ taṃ disvā pabbajito ahaṃ.

6325. Sīlaṃ samādhiṃ paññañca3 vimuttiñca anuttaraṃ,
Bhāvetvā caturo dhamme pāpuṇiṃ āsavakkhayaṃ.

6326. Yadā pabbajito cāhaṃ yadā ca arahā ahuṃ,
Nibbāyissaṃ yadā cāhaṃ gandhavasso tadā ahu.

6327. Sarīragandho ca sadā’tiseti me
Mahārahaṃ candanavampakuppalaṃ,
Tatheva gandhe itare ca sabbaso
Pasayha vāyāmi gato tahiṃ4 tahiṃ.

6328. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

6329. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

6330. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā cūḷasugandho thero imā gāthāyo abhāsitthāti.

Cūḷasugandhattherassa apadānaṃ dasamaṃ.

Bhaddiyavaggo pañcapaññāsamo.

Uddānaṃ: -

Bhaddiyo revato thero mahālābhi ca sīvalī
Vaṅgiso nandako ceva kāḷudāyi tathābhayo
Lomaso vanavaccho ca sugandho dasamo kato5.
Tīṇi gāthāsanā tattha soḷasa6 ca taduttariṃ.

Atha vagguddānaṃ: -

Kaṇikāravhayo vaggo phalado tiṇadāyako,
Kaccāno bhaddiyo vaggo gāthāyo gaṇitā cimā.
Navagāthā [PTS Page 511] [\q 511/]      satānīha caturāsīti eva ca.
Sapaññāsā pañcasatā7 apadānā pakāsitā.
Saha uddānagāthāhi chasahassani hontimā,
Dve satāni ca gāthānaṃ aṭṭhārasa taduttariṃ.

1. Sesaṃ, syā.
2. Parivuto, machasaṃ.
3. Sīlaṃsamādhipaññañca, machasaṃ.
4. Yahiṃ, syā.
5. Sugandho cevadasamo, machasaṃ.
6. Soḷasāca taduttari, machasaṃ.
7. Sapaññāsaṃ pañcasataṃ, machasaṃ.