[CPD Classification 2.5.13]
[PTS Vol Ap 2 ] [\z Ap /] [\f IIa /]
[BJT Vol Ap 2 ] [\z Ap /] [\w IIa /]
[BJT Page 398] [\x 398/]
[PTS Page 511] [\q 511/]   

Suttantapiṭake khuddakanikāye
Apadānapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa.
Yavavaggo

551. Yasattherāpadānaṃ

6331. Mahāsamuddaṃ ogayha1 bhavanaṃ me sunimmitaṃ,
Sunimmitā pokkharaṇi cakkavākupakujitā.

6332. Mandālakehi2 sañchannā padumuppalakehi ca,
Nadī ca sandate tattha supatitthā manoramā.

6333. Macchakacchapasañchannā nānādijasamākulā3,
Mayurakoñcābhirudā kokilādibhi4 vaggubhi.

6334. Pārevatā ravihāsā cakkavākā nadīvarā,
Dindibhā5 sāḷikā cettha pampakā jīvaṃjīvakā.

6335. Haṃsā koñcābhinaditā kosiyā piṅgalā bahū,
Sattaratanasampannā maṇimuttikavālikā6.

6336. Sabbe soṇṇamayā rukkhā nānāgandhasameritā,
Ujjotenti divārattiṃ bhavanaṃ sabbakālikaṃta

6337. Saṭṭhituriyasahassāni sāyaṃ pāto pavajjare,
Soḷasitthisahassāni parivārenti maṃ sadā.

6338. Abhinikkhamma bhavanā sumedhaṃ lokanāyakaṃ,
Pasannacitto sumano vandayiṃ taṃ mahāyasaṃ.

6339. Sambuddhaṃ abhivādetvā sasaṅghaṃ taṃ nimantayiṃ,
Adhivāsesi so dhīro sumedho lokanāyako.

6340. Mama dhammakathaṃ katvā uyyojesi mahāmuni,
Sambuddhaṃ abhivādetvā bhavanaṃ me upāgamiṃ.

6341. Āmantayiṃ parijanaṃ sabbe sannipatuṃ tadā,
Pubbanhasamayaṃ buddho bhavanaṃ āgamissati.

6342. Lābhā amhaṃ suladdhā no ye vasāma navantike,
Mayampi buddhaseṭṭhassa pūjayissāma satthuno.

6343. Annaṃ pānaṃ paṭṭhapetvā kālaṃ ārocayiṃ ahaṃ,
Vasīsatasahassehi upesi lokanāyako.

6344. Pañcaṅgikehi turiyehi paccuggamamakāsahaṃ,
Sabbasoṇṇamaye pīṭhe nisīdi purisuttamo.

6345. Uparicchadanaṃ āsi sabbasoṇṇamayaṃ tadā,
Vījaniyo pavāyanti bhikkhusaṅghaṃ anuttaraṃ.

1. Oggayha, machasaṃ.
2. Mandārakehi, machasaṃ.
3. Nānādijasamotthaṭā, machasaṃ, nānāmihasamotthaṭā, syā.
4. Kokilādīhi, machasaṃ.
5. Tittirā, machasaṃ.
6. Maṇimuttavāḷikā, machasaṃ.

[BJT Page 400] [\x 400/]

6346. Pahūtenannapānena1 bhikkhusaṅghaṃ atappayiṃ,
Paccekadussayugale bhikkhusaṅghassadāhaṃ.

6347. Yaṃ vadanti sumedhoti2 āhutīnaṃ paṭiggaho,
Bhikkhu saṅghe nisīditvā imā gāthā abhāsatha:

6348. "Yo me annena pānena sabbe ime ca tappayi,
Tamhaṃ kittayissāmi suṇātha mama bhāsato:

6349. Aṭṭhārase kappasate devaloke ramissati,
Sahassakkhattuṃ rājāyaṃ cakkavatti bhavissati.

6350. Upagacchati yaṃ yoniṃ devattaṃ athamānusaṃ,
Sabbasoṇṇamayaṃ tassa chadanaṃ dhārayissati.

6351. Tiṃsakappasahassamhi okkākakulasambhavo,
Gotamo nāma nāmena3 satthā loke bhavissati.

6352. Tassa dhammesu dāyādo oraso dhammanimmito,
Sabbāsave pariññāya nibbāyissatanāsavo.

6353. Bhikkhu saṅghe nisīditvā sīhanādaṃ nadissati,
Citake chattaṃ dhārenti heṭṭhā chattamhi ḍayhatha. "

6354. Sāmaññaṃ me anuppattaṃ kilesā jhāpitā mayā,
Maṇḍape rukkhamūle vā santāse me na vijjati.

6355. Tiṃsa kappasahassamhi yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhājānāmi sabbadānassidaṃ phalaṃ.

6356. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

6357. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

6358. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā yaso thero imā gāthāyo abhāsitthāti.

Yasattherassāpadānaṃ paṭhamaṃ.

1. Pahute annapānena, machasaṃ.
2. Sumedho so, machasaṃ.
3. Gottena, machasaṃ.
4. Mama buddhassa, machasaṃ.

[BJT Page 402] [\x 402/]

552. Nadīkassapattherāpadānaṃ

6359. Padumuttarassa bhagavato lokajeṭṭhassa tādino
Piṇḍacāraṃ carantassa vārato uttamaṃ yasaṃ,
Aggaphalaṃ gahetvāna adāsiṃ satthuno ahaṃ.

6360. Tena kammena devindo lokajeṭṭhā narāsabho,
Sampattomhi acalaṃ ṭhānaṃ bhitvā jayaparājayaṃ.

6361. Satasahassito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi aggadānassidaṃ phalaṃ.

6362. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

6363. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

6364. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā nadīkassapo thero imā gāthāyo abhāsitthāti.

Nadīkassapatthepadānaṃ dutiyaṃ.

553. Gayākassapattherāpadānaṃ

6365. Ajinacammavatthohaṃ1 khāribhāradharo tadā,
Khārikaṃ hārayitvāna kolaṃ ahāsimassamaṃ.

6366. Bhagavā tasmiṃ2 samaye eko adutiyo jino,
Mamassamaṃ upaṃgañji3 jotento sabbakālikaṃ.

6367. Sakaṃ cittaṃ pasādetvā abhivādetvāna subbataṃ,
Ubhohatthehi paggayha kolaṃ buddhassa’dāsa’haṃ.

6368. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi koladānassidaṃ phalaṃ.

1. Abhinavatthaṃ nivatthohaṃ - sī
2. Tamhi - machasaṃ. 3. Upāgacchi - machasaṃ.

[BJT Page 404] [\x 404/]

6369. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

6370. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

6371. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā gayākassapo thero imā gāthāyo abhāsitthāti.

Gayākassapattherassāpadānaṃ tatiyaṃ.

554. Kimbilattherāpadānaṃ

6372. Nibbute kakusandhasmiṃ2 brāhmaṇasmiṃ3 vusīmati,
Gahetvā salalaṃ mālaṃ maṇḍapaṃ kārayiṃ ahaṃ.

6373. Tāvatiṃsaṃ gato santo labhimha vyamhamuttamaṃ,
Aññe deve’tirocāmi puññakammassidaṃ phalaṃ.

6374. Divā vā yadi vā rattiṃ caṅkamanto ṭhito cahaṃ,
Chatto salalapupphehi puññakammassidaṃ phalaṃ.

6375. Imasmiṃ yeva kappamhi yaṃ buddhambhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

6376. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

6377. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

6378. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā kimbilo thero imā gāthāyo abhāsitthāti.

Kimbilattherāpadānaṃ catutthaṃ.

1. Kimila - machasaṃ.
2. Kakusandhamhi - machasaṃ.
3. Brāhmaṇampi - machasaṃ.

[BJT Page 406] [\x 406/]

555. Vajjiputtattherāpadānaṃ

6379. Sahassaraṃsī bhagavā sayambhu aparājito,
Vivekā vuṭṭhahitvāna govarāyābhinikkhami.

6380. Phalahattho ahaṃ disvā upagañchiṃ1 narāsahaṃ,
Pasannacitto sumano savaṇṭaṃ adadiṃ phalaṃ.

6381. Catunavutito2 kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

6382. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

6383. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

6384. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā vajjiputto thero imā gāthāyo abhāsitthāti.

Vajjiputtattherassāpadānaṃ pañcamaṃ.

556. Uttarattherāpadānaṃ

6385. Sumedho nāma sambuddho battiṃsa3 varalakkhaṇo,
Vivekakāmo bhagavā himavanta mupāgami.

6386. Ajjhogahetvā himavantaṃ aggo kāruṇiko muni,
Pallanaṅkaṃ ābhujitvāna nisīdi purisuttamo.

6387. Vijjādharo4 tadā āsiṃ antalikkhacaro ahaṃ,
Tisūlaṃ sugataṃ gayha gacchāmi ambare tadā.

6388. Pabbatagge yathā aggi puṇṇamāyeva candimā,
Vanaṃ obhāsate buddho sālarājāva phullito.

6389. Vanaggā nikkhamitvāna buddharaṃsī vidhāvare, 5
Naḷaggivaṇṇasaṅkāsā6 disvā cittaṃ pasādayiṃ.

6390. Vicinaṃ addasaṃ pupphaṃ kaṇikāraṃ devagandhikaṃ,
Tīṇi puppāni ādāya buddhaseṭṭhamapūjayiṃ.

1. Upagacchiṃ - machasaṃ.
2. Catunanavutito - machasaṃ.
3. Bāttiṃsa - machasaṃ.
4. Vijjadharo - machasaṃ.
5. Abhidhāvare - machasaṃ.
6. Naḷagagivanasaṅkāsaṃ - sīmu.

[BJT Page 408] [\x 408/]

6391. Buddhassa ānubhāvena tīṇi pupphāni me tadā,
Uddhavaṇṭā1 adhopattā chāyaṃ kubbanti satthuno.

6392. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

6393. Tattha me sukataṃ vyamhaṃ2 kaṇikārīti3 ñāyate4.
Saṭṭhiyejanamubbedhaṃ tiṃsayojanavitthataṃ.

6394. Sahassakaṇḍaṃ satabheṇḍu dhajālu haritāmayaṃ,
Satasassaniyyuhā5 vyamhe pāturahaṃsu6 me.

6395. Sovaṇṇamā maṇimayā lohitaṅkamayā’pi ca,
Phalikā’pi ca pallaṅkā yenicchakā yadicchakā.

6396. Mahārahañca sayanaṃ tulikāvikatīyutaṃ,
Uddhalomiñca ekantaṃ bimbohanasamāyutaṃ.

6397. Bhavanā nikkhamitvāna caranto devacārikaṃ,
Yadā icchāmi7 gamanaṃ devasaṅghapurakkhato.

6398. Pupphassa heṭṭhā tiṭṭhāmi uparicchadanaṃ mama,
Samantā yojanasataṃ kaṇikārehi chāditaṃ.

6399. Saṭṭhituriyasahassāni sāyaṃ pātaṃ upaṭṭhahuṃ,
Parivārenti maṃ niccaṃ rattindivamatanditā.

6400. Tattha naccehi gītehi tāḷehi8 vāditehi ca,
Ramāmi khiḍḍāratiyā modāmi kāmakāmahaṃ.

6401. Tattha bhutvā pivitvā ca modāmi tidase pure,
Nārigaṇehi sahito modāmi vyamhamuttame.

6402. Satānaṃ pañcakkhattuñca devarajjamakārayiṃ,
Satānaṃ tīṇikkhattuñca cakkavatti ahosa’haṃ,
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ.

1. Uddhaṃ vaṇṭā - machasaṃ.
2. Byamhaṃ - machasaṃ.
3. Kaṇikāroti - sī
4. Ñāyati - machasaṃ.
5. Satasahassāni byuhāni - sī
6. Pātubhaviṃsu - machasaṃ.
7. Yathā gacchāmi - sī
Yathā icchāmi - machasaṃ.
8. Tālehi - machasaṃ.

[BJT Page 410] [\x 410/]

6403. Bhave bhave saṃsaratto mahābhogaṃ labhāmahaṃ,
Bhoge me ūnatā natthi buddhapūjāyidaṃ phalaṃ.

6404. Duve bhave saṃsarāmi1 devatte atha mānuse,
Aññaṃ gatiṃ na jānāmi buddhapūjāyidaṃ phalaṃ.

6405. Duve kule pajāyāmi khattiye cāpi brāhmaṇe,
Nīce kule na jānāmi buddhapūjāyidaṃ phalaṃ.

6406. Hatthiyānaṃ assayānaṃ sivikaṃ sandamānikaṃ,
Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ.

6407. Dāsigaṇaṃ dāsagaṇaṃ nāriyo samalaṅkatā,
Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ.

6408. Koseyya kambaliyāni khomakappāsikāni ca,
Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ.

6409. Navavatthaṃ navaphalaṃ navaggarasabhojanaṃ,
Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ.

6410. Imaṃ khāda imaṃ bhuñja imasmiṃ2 sayane saya,
Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ.

6411. Sabbattha pūjito bhomi yaso accuggato mama,
Mahāpakkho sadā homi abhejjapariso sadā.

6412. Sītaṃ uṇhaṃ na jānāmi parilābho na vijjati,
Atho cetasikaṃ dukkhaṃ hadaye me na vijjati.

6413. Suvaṇṇavaṇṇo hutvāna saṃsarāmi bhavābhave,
Vevaṇṇiyaṃ na jānāmi buddhapūjāyidaṃ phalaṃ.

6414. Devalokā cavitvāna sukkamūlena codito,
Sāvatthiyaṃ pure jāto mahāsālesu aḍḍhake.

6415. Pañcakāmaguṇe hitvā pabbajiṃ anagāriyaṃ,
Jātiyā sattavasso’haṃ arahattamapāpuṇiṃ.

1. Yattha pacchā pajāyāmi - sīmu.
2. Imambhi - machasaṃ.

[BJT Page 412] [\x 412/]

6416. Upasampādayī1 buddho guṇamaññāya cakkhumā,
Taruṇo pūjanīyo’haṃ buddhapūjāyidaṃ phalaṃ.

6417. Dibbacakkhu visuddha me samādhikusalo ahaṃ,
Abhiññāpāramippatto buddhapūjāyidaṃ phalaṃ.

6418. Paṭisambhidā anuppatto iddhipādesu kovido,
Dhammesu pāramippatto buddhapūjāyidaṃ phalaṃ.

6419. Tiṃsakappasahassamhi yaṃ buddhamhipujayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.

6420. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

6421. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

6422. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā uttaro thero imā gāthāyo abhāsitthāti.

Uttaratherassāpadānaṃ chaṭṭhaṃ.

557. Aparauttarattherāpadānaṃ

6423. Nibbute lokanāthamhi siddhate lokanāyake,
Mama ñāti samānetvā dhātupūjaṃ akāsa’haṃ.

6424. Catunavutito kappe yaṃ dhātumhipūjayiṃ,
Duggatiṃ nābhijānāmi dhātupūjāyidaṃ phalaṃ.

6425. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

6426. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

6427. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā apara uttāratthero imā gāthāyo abhāsitthāti.

Aparassa uttarattherassāpadānaṃ sattamaṃ.

1. Upasampadayi - machasaṃ

[BJT Page 414] [\x 414/]

558. Bhaddajīttherāpadānaṃ

6428. Ogayha yaṃ pokkharaṇiṃ nānākuñjarasevitaṃ,
Uddharāmi bhisaṃ tattha ghāsahetu ahaṃ tadā.

6429. Bhagavā tamhiṃ1 samaye padumuttarasavhayo,
Rattambaradharo buddho gacchate anilañjase.

6430. Dhunanto paṃsukūlāni saddaṃ asso’haṃ tadā,
Uddhaṃ nijjhāyamāno’haṃ addasaṃ lokanāyakaṃ.

6431. Nattheva ṭhitako santo āyāciṃ lokanāyakaṃ,
"Madhuṃbhisehi sahitaṃ khīraṃ sappiṃ mulālikaṃ,
Patitaṇhātu2 me buddho anukampāya cakkhumā. "

6432. Tato kāruṇiko satthā orohitvā mahāyaso,
Patigaṇhī3 mama bhikkhuṃ anukampāya cakkhumā,
Paṭiggahetvā sambuddho akā me anumodanaṃ.

6433. "Sukhī hotu mahāpuñña gati tuyhaṃ samijjhatu,
Iminā bhisadānena labhassu vipulaṃ sukhaṃ".

6435. Tato bhisaṃ gahetvāna āgañjiṃ4 mama assamaṃ,
Bhisaṃ rukkhe laggetvāna mama dānaṃ anussariṃ.

6436. Mahāvāto uṭṭhahitvā sañcālesi vanaṃ tadā,
Ākāso abhinādittha asanī ca phalī tadā.

6437. Tato me asanīpāto matthake nipatī tadā,
Sohaṃ nisinnako santo tattha kālakato5 ahaṃ.

6438. Puññakammena saññutto tusitaṃ upapajja’haṃ,
Kalevaraṃ me patitaṃ devaloke ramā’mahaṃ.

6439. Chaḷāsīti6 sahassāni nāriyo samalaṅkatā,
Sāyaṃ pātaṃ upaṭṭhāhanti bhisadānassidaṃ phalaṃ.

1. Tasmiṃ - sīmu.
2. Paṭiggaṇhātu - machasaṃ.
3. Paṭigagaṇhi - machasaṃ.
4. Āgacchiṃ - machasaṃ.
5. Kālaṅkato - machasaṃ. 6. Chalasīti - machasaṃ.

[BJT Page 416] [\x 416/]

6440. Manussayonimāgantvā sukhito bhoma’haṃ tadā,
Bhoge1 me unatā natthi bhisadānassidaṃ phalaṃ.

6441. Anukampitako tena devadevena tādinā,
Sabbāsavāparikkhiṇā2 natthidāni punabbhavo.

6442. Satasahassito kappe yaṃ bhisaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi bhisadānadassiṃ phalaṃ.

6443. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

6444. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

6445. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā bhaddajitthero imā gāthāyo abhāsitthāti.

Bhaddajittherassāpadānaṃ aṭṭhamaṃ.

559. Sīvakattherāpadānaṃ

6446. Esanāya carantassa vipassissa mahesino,
Rittakaṃ pattaṃ disvāna kummasaṃ pūrayiṃ ahaṃ.

6447. Ekanavutito kappe yaṃ bhikkhamadadiṃ tadā,
Duggatiṃ nābhijānāmi kummāsassa idaṃ phalaṃ.

6448. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo’va bandhanaṃ chetvā viharāmi anāsavo.

6449. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

6450. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā sīvakatthero imā gāthāyo abhāsitthāti.

Sīvakattherassāpadānaṃ navamaṃ.

Tasasuddānaṃ

Yaso nadīkassapo ca gayākimbilavajjino,
Dve uttarā bhaddaji ca sīvako cāpi uttamo.

Yavavaggo chapaññāsatimo.

Therāpadānaṃ samattaṃ.

(Raṭṭhapāla - upavāna ttherānaṃ apadānāni "machasaṃ" potthake yasavaggantogadhāni dissante, tathāpi apadānapāḷi paṭhamabhāge dutiya tatiyavaggesu tesaṃ āgatattā idha na dassitānīti daṭṭhabbaṃ. )

1. Bhogā - machasaṃ.
2. Sabbasava parikkhiṇā - machasaṃ.