[CPD Classification 2.5.13]
[PTS Vol Ap 2 ] [\z Ap /] [\f IIa /]
[PTS Page 512] [\q 512/]
[BJT Vol Ap 3 ] [\z Ap /] [\w IIb /]
[BJT Page 002] [\x   2/]

Suttantapiṭake khuddaka nikāye
Apadānapāḷi
Tatiyo bhāgo
Namo tassa bhagavato arahato sammā sambuddhassa


1. Sumedhāvaggo  
1. 1 Sumedhāpadānaṃ.

1. Bhagavati koṇāgamane saṅghārāmambhi navanivesamhi1-
Sakhiyo tisso janiyo vihāradānaṃ adāsimbha.

2. Dasakkhattuṃ satakkhattuṃ dasasatakkhattuṃ satānaṃ ca satakkhattu2-
Devesu upapajjimha ko vādo mānusake bhave.

3. Deve mahiddhikā ahumbha mānusakamhi ko vādo
Sattaratanassa mahesi3- itthiratanaṃ ahaṃ āsiṃ4-

4. Idha5- sañcitakusalā susamiddhakulappajā
Dhanañajāni ca khemā ca ahmapi ca tayo janā.

5. Ārāmaṃ sukataṃ katvā sabbāvayavamaṇḍitaṃ
Buddhappamukhasaṅghassa niyyādetvā pamoditā6-

6. Yattha yatthupapajjāmi tassa kammassa vāhasā
Devesu aggataṃ pattā manussesu tatheva ca.

7. Imasmiyeva kappambhi brahmabandhu mahāyaso
Kassapo nāma gottena uppajji vadataṃ varo.

8. Upaṭṭhāko mahesissa tadā āsi narissaro
Kāsirājā kikī nāma bārāṇasipuruttame.

1. Nivesanambi - simu machasaṃ 2. Satāni ca satakkattuṃ - syā satakkhattuṃ satānaṃ -[PTS] 3. Sattaratanamahesi - machasaṃ 4. Bhaviṃ - machasaṃ [PTS] 5. Tattha - syā 6. Sammoditā - machasaṃ

[BJT Page 04] [\x   4/]

9. Tassāsuṃ satta dhitaro rājaññā sukhedhitā1-
Buddhadhupaṭṭhānaniratā2- brahmacariyaṃ cariṃsu tā.

10. Tāsaṃ sahāyikā hutvā silesu susamāhitā
Datvā dānāni sakkaccaṃ agāreva vataṃ3- cariṃ.

11. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsupagā ahaṃ.
[PTS Page 513] [\q 513/]

12. Tato cutā yāmamagaṃ4- tato’haṃ tusitaṃ gatā
Tato ca nimmāṇaratiṃ vasavattipuraṃ tato.

13. Yattha yatthupapajjāmi puññakamamasamohitā5-
Ttha tattheva rājunaṃ mahesittamakārayiṃ.

14. Tato cutā manussatte rājunaṃ cakkavattinaṃ.
Maṇḍalinañca rājunaṃ mahesittamakārayiṃ.

15. Sampattimanubhotvāna devesu mānusesu ca
Sabbattha sukhitā hutvā nekajātisu saṃsariṃ.

16. So bhetu ca so pahavo taṃ mulaṃ sā ca sāsane khatti6-
Taṃ paṭhamaṃ7- samodhānaṃ taṃ dhammaratāya nibbānaṃ.

17. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
[PTS Page 514] [\q 514/]

18. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
19. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ sumedhā bhikkhunī imā gathāyo abhāsitthāti.
- Sumedhātheriyāpadānaṃ paṭhamaṃ -

1. Sukhe ṭhitā - syā 2. Budedhāpaṭṭhānaniratā - machasaṃ 3. Vattaṃ - syā 4. Yācasagagaṃ - syā 5. Puññakammasamāhitā - simu 6. Khamaṃ - machasaṃ 7. Paṭhamaṃ taṃ - machasaṃ 8. Mama buddhassa - machasaṃ 9. Catasso - machasaṃ (sabbatthevaṃ)

[BJT Page 06] [\x   6/]

1. 2 Mekhalādāyikāpadānaṃ
20. Siddhatthassa bhagavāte thupaṃ kārāpikā1- ahuṃ,
Mekhalikā mayā dinnā navakammāya satthuno.

21. Niṭṭhite ca mahāthupe mekhalaṃ puna’dāsahaṃ,
Lokanāthassa munino pasannā sehi pāṇihi.

22. Catunavute ito2- kappe yaṃ mekhalamadaṃ tadā,
Duggatiṃ nābhājānāmi thupakārassidaṃ phalaṃ.

23. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
[PTS Page 514] [\q 514/]

24. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
25. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ mekhalādāyikā bhikkhunī imā gathāyo abhāsitthāti.
- Mekhalādāyikātheriyāpadānaṃ dutiyaṃ -

1. 3 Maṇḍapadāyikāpadānaṃ.
26. Koṇāgamanassa munino maṇḍapo kārito mayā
Dhuvaṃ ca civaramadaṃ3- buddhassa lokabandhuno.

27. Yaṃ yaṃ janapadaṃ yāmi nigame rājadhāniyo
Sabbattha pujitā homi puññakammassidaṃ phalaṃ.

28. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

29. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
30. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ maṇḍapadāyākā bhikkhunī imā gathāyo abhāsitthāti.
- Paṇḍapadāyikātheriyāpadānaṃ tatiṃ -

1. Thupakāraṃpikā - machasaṃ, simu thupakāramakāyahaṃ - syā 2. Catunavutito - machasaṃ 3. Evaṃ ticiraṃdāsiṃ - simu, machasaṃ

[BJT Page 08] [\x   8/]

1. 4 Saṅkamanatthāpadānaṃ
31. Vipassissa1- bhagavato lokajeṭṭhassa tādino,
Rathiyaṃ paṭipannassa kārayantassa pāṇino.

32. Gharato nikkhamitvāna avakakujjā nippajja’haṃ
Anukampako lokanātho sisante2- akkami mama3-

33. Akkamitvāna sirasi4- agamā lokanāyako
Tena cittappasādena tusitaṃ uppajjahaṃ5-

34. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
[PTS Page 515] [\q 515/]

35. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
36. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ saṅkamamanatthā bhikkhunī imā gathāyo abhāsitthāti.
- Saṅkamanatthātheriyāpadānaṃ catutthaṃ -

1. 5 Naḷamālikāpadānaṃ
37. Candabhāgānaditire ahosiṃ kintari tadā,
Addasaṃ virajaṃ buddhaṃ sayambhuṃ aparājitaṃ.

38. Pasannacittā sumanā vedajātā katañajali,
Naḷamālaṃ lahetvāna sayambhuṃ abhipujayiṃ.

39. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā kintaridehaṃ agacchiṃ tidasaṃ gatiṃ6-

40. Chattiṃsadevarājunaṃ mahesittamakārayiṃ,
Dasannaṃ cakakvattaṃ mahesittamakārayiṃ,
Saṃvejetvāna me cittaṃ7- pababajiṃ anagāriyaṃ.

1. Koṇḍaññassa - syā [PTS] 2. Sirasi - [PTS] 3. Tadā - [PTS] 4. Sirasmiṃsyā 5. Agamāsa’haṃ - machasaṃ 6. Gaṇaṃ [X] syā, [PTS] 7. Saṃvedayitvā kusalaṃ - syā, [PTS] saṃvejayitvā me cittaṃ - sīmu.

[BJT Page 10] [\x  10/]

41. Catunavute ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi pupphapujāyidaṃ phalaṃ.

42. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Sabbāsavā parikkhiṇā nathidoni punabbhavo==

43. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

44. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
45. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ naḷamāḷikā bhikkhunī1- imā gathāyo abhāsitthāti.
- Naḷamālikātheriyāpadānaṃ pañcamaṃ -

1. 6 Ekapiṇḍapātadāyikāpadānaṃ.
46. Nagare bandhumatiyā bandhumā nāma khattiyo
Tassa2- rañño ahuṃ bhariyā ekajjhaṃ cārayāmahaṃ3-

47. Rahogatā nisīditvā evaṃ cintesa’haṃ tadā,
"Adāya gamaniyaṃ hi kusalaṃ natthi me kataṃ.
[PTS Page 516] [\q 516/]

48. Mahābhitāpaṃ kaṭukaṃ gorarūpaṃ sudāruṇaṃ,
Nirayaṃ nūna gacchāmi ettha me natthi saṃsayo"

49. Rājānaṃ upasaṅkamma idaṃ vacanamabraviṃ,
"Ekaṃ me samaṇaṃ dehi bhojayissāmi khattiya"

50. Adāsi me mahārājā samaṇaṃ bhāvitinduyaṃ,
Tassa pattaṃ gahetvāna paramantena purayiṃ4-

51. Purayitvā paramantaṃ gandhālepamakāsahaṃ,
Sahassagaghanakeneva5- vatthayugena6- chādayiṃ.

1. Theri - simu machasaṃ 2. Yassa - simu 3. Ekaccaṃ vādayāmahaṃ - syā 4. Tappayiṃ - syā, [PTS] 5. Jālena pidahitvāna - machasaṃ, syā, [PTS] 6. Pitacolena - syā mahānelena - [PTS ==]simu potthakesu ayaṃ gāthā na dissate.

[BJT Page 12] [\x  12/]

52. Ārammaṇaṃ mama1- etaṃ sarāmi yāvajīvitaṃ,
Tattha cintaṃ pasādetvā tāvatiṃsaṃ agacchahaṃ.
53. Tiṃsānaṃ devarājunaṃ mahesittamakārayiṃ,
Manasā patthitaṃ mayhaṃ nibbattati yathicchitaṃ2-

54. Visānaṃ cakkavattinaṃ mahesittamakārayiṃ,
Ocitattāva3- hutvāna saṃsarāmi bhavesvahaṃ.

55. Sbababandhanamuttāhaṃ apetā me upādikā,
Sabbāsavā parikkhiṇā4- natthidāni punabbhavo.

56. Ekanavute ito kappe - yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi piṇḍapātassidaṃ phalaṃ.

57. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

58. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
59. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ ekapiṇḍapātadāyikā bhikkhunī imā gathāyo abhāsitthāti.
- Ekapiṇḍapātadāyikāpadānaṃ chaṭṭhaṃ -

1. 7 Kaṭacchubhikkhādāyikāpadānaṃ.
60. Piṇḍacāraṃ carantassa tissa nāmassa satthuno,
Kaṭacchubhikkhaṃ paggayha buddhaseṭṭhassa’dāsa’haṃ.
[PTS Page 517] [\q 517/]

61. Paṭiggahetvā sambuddho tisso lokagganāyako,
Vithiyā saṇṭhito satthā akā me anumodanaṃ.

62. "Kaṭacchubhikkhaṃ datvāna tāvatiṃsaṃ gamissasi,
Chattiṃsadevarājunaṃ mahesittaṃ karissasi.

63. Paññāsa5- cakkavattinaṃ mahesittaṃ karissasi,
Manasā patthitaṃ sabbaṃ paṭilacchasi sabbadā.

64. Sampattiṃ anubhotvāna pabbajissasi’kikañcanā6,
Sabbāsave pariññāya nibbāyissasi’nāsavā"7-

1. Mamaṃ - machasaṃ 2. Yathicchakaṃ - syā yadicchakaṃ - [PTS] 3. Upacitattā- syā 4. Sabbāsavaparikkhiṇā - machasaṃ 5. Paññāsaṃ - machasaṃ 6. Pabbajissasakiñcanā - simu 7. Nibbāyissasanāsavā - simu

[BJT Page 14] [\x  14/]

65. Idaṃ vatvāna sambuddho tisso logganāyako,
Nabhaṃ abbhuggami dhīro1- haṃsarājāva ambare.

66. Sudinnaṃ me dānavaraṃ suyiṭṭhā yāgasampadā,
Kaṭacchubhikkhaṃ datvāna pattāhaṃ acalaṃ padaṃ.

67. Dve navute ito kappe - yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi bhikkhāpadānassidaṃ phalaṃ.

68. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

69. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
70. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ kaṭacchubhikkhādāyikā bhikkhunī imā gathāyo abhāsitthāti.
-Kaṭacchubhikkhādāyikā theriyāpadānaṃ sattaṃ -

1. 8 Sattuppalamālikāpadānaṃ.
71. Nagare aruṇavatiyā aruṇavā2- nāma khattiyo,
Tassa rañño ahuṃ bhariyā cārikaṃ cārayāmahaṃ3-

72. Sattamālā4- gahetvāna uppalā devagandhikā,
Nisajjapāsādavare evaṃ cintesi tāvade.

73. "Kiṃ me imāhi mālāhi sirasāropitāhi me,
Varaṃ me buddhaseṭṭhassa ñāṇambhi abhiropitaṃ"
[PTS Page 518] [\q 518/]

74. Sambuddhaṃ patimānenti dvārāsanne nisida’haṃ,
"Yadā ehiti5- sambuddho pujayissaṃ mahāmuniṃ"

75. Kakudho vilasantova migarājāva kesarī,
Bhikkhusaṅghena sahito āgacchi vithiyaṃ jino.

76. Buddhassa raṃsiṃ disvāna haṭṭhā saṃviggamānasā,
Dvāraṃ avāpuritvāna6- buddhaseṭṭhaṃ apūjayiṃ.

1. Viro - machasaṃ 2. Aruṇo - machasaṃ 3. Cāritaṃ vārayāmaha - machasaṃ 4. Sattamālaṃ - machasaṃ 5. Etiha - [PTS] 6. Apāpuṇitvā - syā

[BJT Page 16] [\x  16/]

77. Sattauppalapupphāni parikiṇṇāni1- ambare,
Chadaṃ2- karontā buddhassa matthake dhārayanti te.

78. Udaggacittā sumanā vedajātā katañajali,
Tattha cittaṃ pasādetvā tāvatiṃsaṃ agañacha’haṃ.

79. Mahānelassa chadanaṃ dhārenti mama muddhani,
Dibbagandhaṃ pavāyāmi sattuppalānidaṃ phalaṃ.

80. Kadāci niyamānāya ñātisaṅghena me tadā,
Yāvatā parisā mayhaṃ mahānelaṃ dhariyati.

81. Sattati devarājunaṃ mahesittamakārayiṃ,
Sabbattha issarā hutvā saṃsarāmi bhavābhave.

82. Tesaṭṭhicakkavattinaṃ mahesittamakārayiṃ,
Sabbe maṃ anuvattanti4- ādeyyavacanā ahaṃ.

83. Uppalasseva me vaṇṇo gandho ceva pavāyati
Dubbaṇṇiyaṃ na jānāmi5- buddhapūjāyidaṃ phalaṃ.

84. Iddhipādesu kusalā bojjhaṅgabhāvanāratā,
Abhiññāpāramippatatā buddhapūjāyidaṃ phalaṃ.

85. Satipaṭṭhānakusalā samādhijjhānagocarā,
Sammappadhānamanuyuttā buddhapūjāyidaṃ phalaṃ.

86. Viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ,
Sabbāsavā parikkhiṇā6- natthidāni punabbhavo.
[PTS Page 519] [\q 519/]

87. Ekatiṃse ito kappe yaṃ kammamakariṃ tadā7-,
Duggatiṃ nābhijānāmi pupphadānassidaṃ8- phalaṃ.
88. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

89. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
90. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ sattupapalamālikā bhikkhunī imā gathāyo abhāsitthāti.
- Sattuppalamālikātheripadānaṃ aṭṭhamaṃ -

1. Sucitthiṇṇāni - syā pavitthiṇṇāni - [PTS] 2. Chadiṃ - machasaṃ 3. Agacchahaṃ -machasaṃ 4. Mamanuvattanti - machasaṃ 5. Duggatiṃ nābhijānāmi - syā, [PTS] 6. Sabbāsavaparikkhiṇā - machasaṃ 7. Pupphamabhipūjayiṃ - machasaṃ 8. Budadhapujayidaṃ - machasaṃ

[BJT Page 18] [\x  18/]

1. 9 Pañcadipikāpadānaṃ.
91. Nagare haṃsavatiyā cāriki1- āsa’haṃ tadā,
Ārāmena ca ārāmaṃ carāmi kusalatthikā.

92. Kālapakkhambhi divase addasaṃ bodhimuttamaṃ,
Tattha cittaṃ pasādetvā bodhimule nisidahaṃ.

93. Garucittaṃ upaṭṭhapetvā sire katvāna añjaliṃ,
Somanassaṃ pavedetvā evaṃ cintesi tāvade.

94. "Yadi budedhā amitaguṇo asamappaṭipuggalo,
Dassetu pāṭihiraṃ me bodhi obhāsatu ayaṃ"

95. Saha āvajjanā2- mayhaṃ bodhi pajjali tāvade,
Sabbasoṇṇamāyo3- āsi disā sabbā virocayaṃ4-

96. Sattarattindivaṃ tattha bodhimule nisida’haṃ,
Sattame divase patte dipapujaṃ akāsa’haṃ.

97. Āsanaṃ parivāretvā pañcadipāni pajjaluṃ,
Yāva udeti suriyo dipā me pajjaluṃ tadā.

98. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

99. Tattha me sukataṃ vyambhaṃ pañcadipiti5- vuccati
Saṭṭhiyojanamubbedhaṃ6- tiṃsayojanavitthataṃ.

100. Asaṅkhyāni dipāni parivāre jalanti me
Yāvatā devabhavanaṃ dipālokena jotati7-
[PTS Page 520] [\q 520/]

101. Parammukhā nisīditvā yadi icchāmi passituṃ,
Uddhaṃ adho ca tiriyaṃ sabbaṃ passāmi cakkhunā.

102. Yāvatā abhikaṅkhāmi daṭṭhuṃ sugataduggate,
Tattha āvaraṇaṃ natthi rukkhesu pabbatesu va.

1. Cārini - syā 2. Āvajjite - machasaṃ, syā, [PTS] 3. Sbasovaṇṇamayā - simu 4. Virocayi - simu, machasaṃ 5. Pañcadipāti - machasaṃ 6. Satayojanamubbedhaṃ - simu, syā, [PTS] 7. Jotayi - simu.

[BJT Page 20] [\x  20/]

103. Asiti devarājunaṃ mahesittamakārayiṃ,
Satānaṃ cakakvattinaṃ mahesittamakārayiṃ.

104. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ,
Dipasatasahassāni parivāretvā jalatti maṃ1-

105. Devalokā cavitvāna uppajjiṃ mātukucchiyaṃ,
Mātukucchigataṃ sattiṃ2- akkhi me na nimilati.

106. Dipasatasahassāni puññakammasamaṅgitā,
Sutighare pajjalanti3- pañcadipinādaṃ phalaṃ.

107. Pacchime bhave4- sampanne mānasaṃ vinivaṭṭayiṃ,
Ajarāmaraṃ5- sitibhāvaṃ nibbānaṃ phassayiṃ6- ahaṃ.

108. Jātiyā sattavassā’haṃ arahattamapāpuṇiṃ,
Upasampādayi buddho guṇamaññāya gotamo.

109. Maṇḍape rukkhamule vā pāsādesu guhāsu vā,
Suññāgāre ca jhāyantyā7- pañcadipā jalanti me.

110. Dibbacakkhu visuddhaṃ me samādhikusalā ahaṃ,
Abhiññāpāramippattā pañcadipānidaṃ phalaṃ.

111. Sabbavositavosānā katakiccā anāsavā,
Pañcadipā mahāvīra pāde vandati8- cakkhuma.

112. Satasahasse ito9- kappe yaṃ dipamadadiṃ tadā,
Duggatiṃ nābhijānāmi pañcadipānidaṃ phalaṃ.

113. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
[PTS Page 521] [\q 521/]

114. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
115. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ pañcadipikā bhikkhunī imā gathāyo abhāsitthāti.
- Pañcadipikātheriyāpadānaṃ navamaṃ -

1. Paravāre jalanati me - machasaṃ 2. Gatā santi - machasaṃ [PTS] 3. Jalanati sutikāgehe - machasaṃ 4. Pacachimabhave - simu 5. Ajarāmataṃ - machasaṃ 6. Passayiṃ - syā 7. Jhāyaneta - simu jhāyanatā - [PTS] vachanatiyā - machasaṃ 8. Vandāmi - machasaṃ [PTS] 9. Satasahassito - machasaṃ

[BJT Page 22] [\x  22/]

1. 10 Udakadāyikāpadānaṃ.
116. Nagare banadhumatiyā ahosiṃ udahārikā,
Udahārena jivāmi tena posemi dārake.

117. Deyyadhammo ca me natthi puññakkhette anuttare,
Koṭṭhakaṃ upasaṅkamma udakaṃ paṭṭhapesa’haṃ.

118. Tena kammena sukatena tāvatiṃsamagaccha’haṃ,
Tattha me sukataṃ vyambhaṃ udahārena nimmitaṃ.

119. Accharānaṃ sahassassa1- ahaṃ hi pavarā tadā,
Dasaṭṭhānehi tā sabbā abhibhomi sadā ahaṃ.

120. Paññāsaṃ devarājunaṃ mahesittamakārayiṃ,
Visaticakkavattinaṃ mahesittamakārayiṃ.

121. Duve bhāve saṃsarāmi devatte atha mānuse,
Duggatiṃ nābhijānāmi dakadānassidaṃ2- phalaṃ.

122. Pabbatagge dumagge vā antalikkhe ca bhumiyaṃ,
Yadā udakamicchāmi khippaṃ paṭilabhāmahaṃ.

123. Avuṭṭhikā disā natthi santattakuthitā na ca3,
Mama saṅkappamaññāya mahāmegho pavassati.

124. Kadāci niyamānāya ñātisaṅghena me tadā
Yadā icchāmahaṃ vassaṃ mahāmegho pavassati4,

125. Uṇhaṃ vā pariḷāho vā sarire me na vijjati,
Kāye ca me rajo natthi dakadānassidaṃ phalaṃ.
[PTS Page 522] [\q 522/]

126. Visuddhamanasā ajja apetamalapāpikā5,
Sababāsavā parikkhiṇā6- natthidāni punabbhāvo.

1. Sahassānaṃ - syā 2. Udakadānassidaṃ - simu 3. Satattā kuthitāpi ca - machasaṃ 4. Ajāyatha - machasaṃ 5. Apetamanapa pikā - machasaṃ, [PTS] 6. Sababāsavaparikkhiṇā - simu machasaṃ

[BJT Page 24] [\x  24/]

127. Ekanavute ito kappe yaṃ kammamakariṃ1- tadā,
Duggatiṃ nābhijānāmi dākadānassidaṃ phalaṃ.
128. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

129. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
130. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ udakadāyikā bhikkhunī imā gathāyo abhāsitthāti.
- Udakadāyikātheriyāpadānaṃ dasamaṃ -

Tassuddānaṃ:
Sumedhā mekhalādāyi maṇḍapasaṅkamaṃ dadā,
Naḷamāli piṇḍadadā kaṭacchu uppalappadā.

Dipadā dakadā ceva gāthāyo gaṇitā iha,
Ekaṃ gāthāsataṃ ceva tiṃsati ca taduttariṃ. - Sumedhāvaggo paṭhamo. -

1. Yamudakamadadiṃ - simu