[CPD Classification 2.5.13]
[PTS Vol Ap 2 ] [\z Ap /] [\f IIa /]
[BJT Vol Ap 3 ] [\z Ap /] [\w IIb /]
[BJT Page 26] [\x  26/]
[PTS Page 522] [\q 522/]

Suttantapiṭake khuddaka nikāye
Apadānapāḷi
Tatiyo bhāgo
Therī apadāna pāḷi

Namo tassa bhagavato arahato sammā sambuddhassa
2. Ekuposathika vaggo


2. 1 Ekuposathikāpadānaṃ.

131. Nagare bandhumatiyā bandhumā nāma khattiyo,
Divase puṇṇamāyaṃ1- so upavasi2- uposathaṃ.

132. Ahaṃ tena samayena kumbadāsi ahuṃ tahiṃ,
Disvā sarājikaṃ3- senaṃ evāhaṃ vintayiṃ tadā.

133. "Rājāpi rajjaṃ chaḍḍhetvā upavasi2- uposathaṃ,
Saphalaṃ nūna taṃ kammaṃ janakāyo pamodito"
[PTS Page 523] [\q 523/]

134. Yoniso pacacavekkhitvā duggaccaṭca4daḷiddataṃ5,
Mānasaṃ saṃpahaṃsetvā6- upavasiṃ uposathaṃ.

135. Ahaṃ uposathaṃ katvā sammāsambuddhasāsane,
Tena kammena sukatena tāvatiṃsaṃ agacchahaṃ7-

136. Tattha me sukataṃ vyambhaṃ uddhaṃ8- yojanamuggataṃ,
Kuṭāgāravarūpetaṃ sayanāsabhusitaṃ9-

137. Accharā satasahassā upatiṭṭhanti maṃ sadā,
Aṭñe deve atikkamma atirocāmi sabbadā.

138. Catusaṭṭhidevarājunaṃ mahesittamakārayiṃ,
Tesaṭṭhicakkavattinaṃ mahesintamakārayiṃ.

139. Suvaṇṇavaṇṇā hutvāna bhavesu saṃsarāmahaṃ,
Sabbattha pavarā bhomi uposathassidaṃ phalaṃ.

140. Hatthiyānaṃ assayānaṃ rathayānaṭca sivikaṃ10-
Labhāmi sabbametampi uposathassidaṃ phalaṃ.

1. Puṇamāya - machasaṃ 2. Upapajji - syā, [PTS] 3. Sarājakaṃ - machasaṃ 4. Duggatiṭca - siyā 5. Dalidadataṃ - machasaṃ 6. Saṃpahaṃsitvā - machasaṃ 7. Tāvatiṃsamagacachahaṃ - machasaṃ 8. Udadha - machasaṃ 9. Mahāsanasubhusitaṃ - machasaṃ mahāsayana bhusitaṃ - [PTS] 10. Kevalaṃ - sīmu, syā, [PTS]

[BJT Page 28] [\x  28/]

141. Sovaṇṇamayaṃ rūpimayaṃ athopi phalikāmayaṃ,
Lohitaṅkamayaṭceva sabbaṃ paṭilabhāma’haṃ.

142. Koseyyakambaliyāni khomakappāsikāni ca,
Mahagghāni ca vatthāni sabbaṃ paṭilabhāma’haṃ.

143. Annaṃ pānaṃ khādaniyaṃ vatthasenāsanāni ca,
Sabbametaṃ paṭilabhe uposathassidaṃ phalaṃ.

144. Varagandhaṭca mālañca cuṇṇakaṭca vilepanaṃ,
Sabbametaṃ paṭilabhe uposathassidaṃ phalaṃ.

145. Kūṭāgāraṭca pāsādaṃ maṇḍapaṃ hammiyaṃ guhaṃ,
Sabbametaṃ paṭilabhe uposathassidaṃ phalaṃ.

146. Jātiyā sattavasso’haṃ pabbajiṃ anagāriyaṃ,
Aḍḍhamāse asampatte arahattaṃ apāpuṇiṃ1-

147. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Sabbāsavā parikkhiṇā natthidāni punabbhavo.
[PTS Page 524] [\q 524/]

148. Ekanavute ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi uposathassidaṃ phalaṃ.
189. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
150. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ ekuposathikā bhikkhunī imā gathāyo abhāsitthāti.
- Ekuposathikātheriyāpadānaṃ paṭhamaṃ -

1. Arahattamapāpuṇiṃ - machasaṃ

[BJT Page 30] [\x  30/]

2. 2 Salalapupphikāpadānaṃ.
151. Candabhāgānaditire ahosiṃ kittari tadā, addasāhaṃ1devadevaṃ caṅkamantaṃ narāsabhaṃ.

152. Ocinitvāna salalaṃ buddhaseṭṭhassa’dāsa’haṃ,
"Upasiṅgha mahāvīra2- salalaṃ devagandhikaṃ"

153. Paṭiggahetvā sambuddho vipassī lokanāyako,
Upasiṅghi mahāvīro pekkhamānāya me tadā.

154. Aṭjaliṃ paggahetvāna vanditvā dipaduttamaṃ3,
Sakaṃ cittaṃ pasādetvā tato pabbatamārūhiṃ.

155. Ekanavute ito4- kappe yaṃ pupphamadadiṃ tadā,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
156. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

157. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
158. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ salalapupphikābhikkhunī imā gathāyo abhāsitthāti.
- Salalapupphikā theriyāpadānaṃ dutiyaṃ -

2. 3 Modakadāyikāpadānaṃ.
159. Nagare bandhumatiyā kumbhadāsi ahosa’haṃ,
Mama bhāgaṃ gahetvāna gacchiṃ udakahārikā5-

160. Santhamhi samaṇaṃ disvā santacittaṃ samahitaṃ,
Pasannacittā sumanā modake tīṇi’dāsa’haṃ.
[PTS Page 525] [\q 525/]

161. Tena  kammena sukatena cetanāpaṇidhīhi ca,
Ekanavuti6- kappāni vinipātaṃ na gaccha’haṃ.

1. Addasaṃ - [PTS] 2. Upasiṅghi mahāvīro - machasaṃ. [PTS] 3. Padaviduttamaṃ - machasaṃ 4. Ekanavutito - machasaṃ 5. Gacchaṃ udakahārikaṃ - simu udakahārake - syā 6. Ekunatiṃsa - syā

[BJT Page 32] [\x  32/]

162. Sampattiṃ1- taṃ karitvāna sabbaṃ anubhavāmahaṃ2,
Modake tīṇi datvāna pattā’haṃ acalaṃ padaṃ.

163. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

164. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
165. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ modakadāyikā bhikkhunī imā gathāyo abhāsitthāti.
- Modakadāyikātheriyāpadānaṃ tatiyaṃ -

2. 4 Ekāsanadāyikāpadānaṃ.
166. Nagare haṃsavatiyā ahosiṃ bālikā3- tadā,
Mātā ca me pitā ceva kammantaṃ agamaṃsu te.

167. Majjhantikambhi suriye addasaṃ samaṇaṃ ahaṃ,
Vithiyaṃ4- anugacchantaṃ āsanaṃ paṭñapesa’haṃ.

168. Goṇakacittakādihi5- paṭñapetvā’hamāsanaṃ6,
Pasannacitatā sumanā idaṃ vacanamabuviṃ.

169. "Santattā kuthitā bhumi suro majjhantike ṭhito,
Mālutā ca na vāyanti kālo cettha upaṭṭhitā7-

170. "Paṭñattamāsanamidaṃ tavatthāya mahāmuni,
Anukampamupādayā nisida mama āsane"

171. Nisīdi tattha samaṇo sudanto suddhamānaso,
Tassa pattaṃ gahetvāna yathārandhamadāsahaṃ.

172. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

173. Tattha me sukataṃ vyambhaṃ āsanena sunimmitaṃ,
Saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ.

1. Sampatti - machasaṃ, sampatiṭca - syā 2. Anubhaviṃ ahaṃ - machasaṃ 3. Mālikā -syā [PTS] 4. Vithiyā - machasaṃ 5. Goṇakavikatikāhi - machasaṃ, [PTS] 6. Mamāsanaṃ - machasaṃ, mahāsanaṃ - [PTS] 7. Cevetthamehiti - machasaṃ, cevetthameti - [PTS]

[BJT Page 34] [\x  34/]
[PTS Page 526] [\q 526/]

174. Soṇṇamayā maṇimayā athopi phalikāmayā,
Lohitaṅkamayā ceva pallaṅkā vividhā mama.

175. Tulikāvikatikāhi kaṭṭhissacittakāhi ca,
Uddaekantalomihi1- pallaṅkā me susatthatā2-

176. Yadā icchāmi gamanaṃ hāsakhiḍḍā samappitaṃ3,
Saha pallaṅkaseṭṭhena gacchāmi mama patthitaṃ.

177. Asitidevarājunaṃ mahesinnamakārayiṃ,
Sattaticakkavattinaṃ mahesittamakārayiṃ.

178. Bhavābhave saṃsaranti mahābhogaṃ labhāmahaṃ,
Bhoge me ūnatā natthi ekāsanaphalaṃ. Idaṃ4-

179. Duve bhave saṃsarāmi devatte atha mānuse,
Aṭñe bhave na jānāmi ekāsanaphalaṃ idaṃ.

180. Duve kule pajāyāmi khattiye cāpi brāhmaṇo,
Uccākulinā5- sabbattha ekāsanaphalaṃ idaṃ.

181. Domanassaṃ na jānāmi cittasantāpanaṃ mama,
Vevaṇṇiyaṃ na jānāmi ekāsanaphalaṃ idaṃ.

182. Dhātiyo maṃ upaṭṭhanti khujjā kheḷāsākā6- bahu,
Aṅkena aṅkaṃ gacchāmi ekāsanaphalaṃ idaṃ.

183. Aṭñā nahāpenti bhojenti aṭñā ramenti maṃ sadā,
Aṭñā gandaṃ vilimpenti7- ekāsanaphalaṃ idaṃ.

184. Maṇḍape rukkhamule vā suṭñāgāre vasantiyā,
Mama saṅkappamaṭñāya pallaṅko upatiṭṭhati.

185. Ayaṃ pacchimako mayhaṃ carimo vattate bhavo,
Ajjāpi rajjaṃ chaḍḍetvā pabbajaṃ anagāriyaṃ.

186. Satasahasse ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi ekāsanaphalaṃ idalaṃ.
187. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

188. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
189. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ ekāsanadāyikā bhikkhunī imā gathāyo abhāsitthāti.
- Ekāsanadāyikā theriyāpadānaṃ catutthaṃ -

1. Udadaekanatalomi ca - machasaṃ 2. Susaṇṭhikā - machasaṃ, syā 3. Hāsakhiḍaḍhasamapapitā - machasaṃ 4. Ekāsanasasidaṃ phalaṃ - machasaṃ 5. Kulikā - syā, [PTS] 6. Velāpikā - machasaṃ, celāyikā syā, celāvikā - [PTS] 7. Vilimpanati - machasaṃ

[BJT Page 36] [\x  36/]
[PTS Page 527] [\q 527/]

2. 5 Paṭcadīpadāyikāpadānaṃ.
190. Nagare haṃsavatiyā cārikā1- āsa’haṃ tadā,
Ārāmena ca ārāmaṃ2- carāmi kusalathiko

191. Kālapakkhambhi divase addasaṃ bodhimuttamaṃ.
Tattha cittaṃ pasādetvā bodhimule nisidahaṃ.

192. Garucittaṃ upaṭṭhapetvā sire katvāna aṭjaliṃ,
Somanassaṃ pavedetvā evaṃ cintesiṃ tāvade.

193. "Yadi buddho amitayaso asamappaṭipuggalo,
Dassetu pāṭihiraṃ me bodhi obhāsatu ayaṃ"

194. Saha āvajjanā mayhaṃ bodhi pajjali tāvade,
Sabbasoṇṇamayā asi disā sabbā rocayi3.

195. Sattarattindivaṃ tattha bodhimule nisidahaṃ,
Sattame divase patte dipapujaṃ akāsahaṃ.

196. Āsanaṃ parivaretvā paṭcadipāni pajjaluṃ. 4,
Yāva udeti suriye dipā me pajjaluṃ tadā.
197. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.

198. Tattha me sukataṃ vyambhaṃ paṭcadipiti5- vuccati,
Saṭṭhiyojanamubbedhaṃ tiṃsayojana vitthataṃ.

199. Asaṅkhiyāni dipāni parivāre6- jalanti me,
Yāvatā devabhavanaṃ dipālokena jotati.

200. Parammukhā7- nisīditvā yadi icchāmi passituṃ,
Uddhaṃ adho ca tiriyaṃ sabbaṃ passāmi cakkhunā.

201. Yāvatā abhikaṅkhāmi daṭṭhuṃ sugataduggate8-
Tattha āvaraṇaṃ natthi rukkhesu pabbatesu vā.

202. Asita devarānaṃ mahesittamakārayiṃ,
Satānaṃ cakkavattinaṃ mahesittamakārayiṃ.

1. Cāriki - machasaṃ 2. Ārāmena vihārena - syā, [PTS] 3. Virocati - syā, [PTS] 4. Pajjaliṃ - simu 5. Paṭcadipāti - machasaṃ, syā 6. Parivāretvā- theri 7. Pubbamukhā syā, [PTS 8.] Sukatadukkate - syā, [PTS] theri
[PTS Page 528] [\q 528/]
[BJT Page 38] [\x  38/]

203. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānuse,
Dipasatasahassāni parivāre1- jalatti me2-

204. Devalokā cavitvāna uppajjiṃ mātukucchiyaṃ,
Mātukucchigataṃ sattiṃ3- akkhi me na nimilati.

205. Dipasatasahassāni puṭñakammasamaṅgitā,
Jalanti sutikāgehe paṭcadipinādaṃ phalaṃ.

206. Pacchime bhave sampanne mānasaṃ vinivaṭṭayiṃ4,
Ajarāmaraṃ sitibhūtaṃ5- nibbānaṃ phassayiṃ ahaṃ.

207. Jātiyā sattavassāhaṃ arahattamapāpuṇiṃ,
Upasampādayi buddho guṇamaṭñāya gotamo.

208. Maṇḍape rukkhamule vā suṭñāgāre vasantiyā,
Sadā pajjalate dīpaṃ paṭcadipānidaṃ phalaṃ

209. Dibbacakkhu visuddhaṃ me samādhikusalā ahaṃ,
Abhiṭñāpāramippattā paṭcadipānidaṃ phalaṃ.

210. Sabbavositavosānā katakiccā anāsavā,
Paṭcadipā mahāvīra pāde vandati cakkhuma.

211. Satasahasse ito6- kappe yaṃ dipamadadiṃ tadā7-,
Duggatiṃ nābhijānāmi paṭcadipānidaṃ phalaṃ.
212. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

213. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
214. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ paṭcadipayikā bhikkhunī imā gathāyo abhāsitthāti.
- Paṭcadipayikātheriyāpadānaṃ paṭcamaṃ -

1. Parivāretvā - simu 2. Maṃ - simu 3. Mātukucchigataṃ sanatiṃ - simu 4. Vinivattayiṃ - machasaṃ 5. Ajarāmataṃ sitibhāvaṃ - machasaṃ 6. Satasahasasato - machasaṃ 7. Yaṃ dipamabhipujayiṃ - simu.

[BJT Page 40] [\x  40/]

2. 6 Sālamālikāpadānaṃ
215. Candābhāgānaditire ahosiṃ kintari tadā,
Addasaṃ virajaṃ buddhaṃ sayambhuṃ aparājitaṃ.
[PTS Page 529] [\q 529/]

216. Pasannacittā sumanā vedajātā kataṭajali,
Sālamālaṃ gahetvāna sayambhuṃ abhipujayiṃ.

217. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā kinnaridehaṃ1- tāvatiṃsamagacchahaṃ.

218. Chattiṃsa devarājunaṃ mahesittamakārayiṃ,
Manasā patthitaṃ mayhaṃ nibbattati yathicchitaṃ.

219. Dasannaṃ cakakvattinaṃ mahesintamakārayiṃ,
Ocitattāva2- hutvāna saṃsarāmi bhavesvahaṃ.

220. Kusalaṃ vijjate mayhaṃ pabbajiṃ anagāriyaṃ,
Pujārahā ahaṃ ajja3- sakyaputtassa sāsane.

221. Visuddhamanasā ajja apetamanapāpikā,
Sabbāsavāparikkhiṇā natthidāni punabbhavo.

222. Catunavute ito kappe yaṃ buddhamabhipujayiṃ,
Duggatiṃ nābhijānāmi sālamālāyidaṃ phalaṃ.
223. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

224. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
225. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ sālamālikā bhikkhunī imā gathāyo abhāsitthāti.
- Sālamālikātheriyāpadānaṃ chaṭṭhaṃ -

2. 7 Mahāpāpatigotamiapadānaṃ.
226. Ekadā lokapajjoto vesāliyaṃ mahāvane,
Kūṭāgāre susālāyaṃ vasate narasārathi.

1. Mānāsaṃ dehaṃ - simu 2. Sucittatāva - [PTS] 3. Ahamajaja - sīmu.

[BJT Page 42] [\x  42/]

227. Tadā jinassa mātucchā mahāgotami bhikkhunī,
Tahiṃ kate1- pure ramme vasi bhikkhunupassaye.

228. Bhikkhunīhi vimuttāhi satehi saha paṭcahi,
Rahogatāya tassevaṃ cittassāsi2- vitakkitaṃ.

229. "Buddhassa parinibbāṇaṃ sāvakaggayugassa vā
Rāhulānandanandānaṃ nāhaṃ lacchāmi passituṃ=
[PTS Page 530] [\q 530/]

230. Paṭigaccāyusaṅkhāre3- ossajitvāna4nibbutiṃ,
Gaccheyyaṃ lokanāthena anuṭñātā mahesinā"

231. Tathā paṭcasatānampi bhikkhunīnaṃ vitakkitaṃ,
Āsi khemādikānampi etadeva vitakkitaṃ.

232. Bhūmicālo tadā āsi nāditā devadundubhi,
Upassayādhivatthayo devatā sokapiḷitā.
Vipalannā sakaruṇaṃ5- tathessuni pavattayuṃ,

233. Mittā6- bhikkhunīyo tā hi upagantvāna gotamiṃ,
Nipacca sirasā pade idaṃ vacanamabraviṃ:

234. "Tattha toyalavāsittā mayamayye rahogatā
Sācalā calitā bhumi naditā devadundubhi,
Paridevā ca suyanti kimatthaṃ nūna gotami"

235. Tadā avoca sā sabbaṃ yathāparivitakkitaṃ,
Tāyopi sabbā āhaṃsu yathāparivitakkati. Ṃ

236. "Yadi te rucitaṃ ayye nibbāṇaṃ paramaṃ sivaṃ,
Nibbāyissāma sabbāpi buddānuṭñāya subabate.

237. Mayaṃ sahāva nikkhantā gharāpi va bhavāpi ca
Sahayeva gamissāma nibbāṇapuramuttamaṃ"

238. Nibbānāya vajantinaṃ kiṃ vakkhāmiti" sā vadaṃ
Saha sabbāhi niggacchi bhikkhunīnilayā tadā.

1. Tahiṃ yeva - syā 2. Citatasasāpi - machasaṃ 3. Paṭikacacāyusaṅkhāraṃ - machasaṃ 4. Visajajitvāna - machasaṃ 5. Sukaruṇaṃ - machasaṃ 6. Sababā - syā, [PTS]
= Imisasā gāthāyānanajaraṃ "simu, machasaṃ"potthakesu "buddhassa parinibbāṇā sābakaggayugasasa ca mahākassapanandānaṃ ānandarāhulāna ca" ayampi gāthā dissate na syāma potthakesu.

[BJT Page 44] [\x  44/]

239. Upassaye yādhivatthā devatā tā khamantu me,
Bhikkhunīnilayassedaṃ pacchimaṃ dassanaṃ mama.

240. Na jarā maccu vā yattha appiyehi samāgamo,
Piyehi vippayogo’natthi1- taṃ vajissaṃ2- asaṅkataṃ.

241. Acitarāgā taṃ sutvā vacanaṃ sugatorasā,
Sokaṭṭā parideviṃsu "aho no appapuṭñatā.
[PTS Page 531] [\q 531/]

242. Bhikkhunīnilayo suṭño bhūto tāhi vinā ayaṃ,
Pabhāte viya tārāyo na dissanti jinorasā.

243. Nibbānaṃ gotami yāti satehi saha paṭcahi,
Nadisatehiva saha gaṅgā paṭcahi sāgaraṃ.

244. Rathikāya vajantiṃ taṃ3- disvā saddhā upāsikā,
Gharā nikkhamma pādesu nipacca idamabraviṃ:

245. "Pasidassu mahābhoge anāthāyo vihāya no,
Tayā na yutataṃ4- nibbātuṃ" iccaṭṭaṃ5- vilapiṃsu tā.

246. Tāsaṃ sokapahāṇatthaṃ avoca madhuraṃ giraṃ,
"Ruditena alaṃ puttā hāsakālo’yamajja vo.

247. Pariṭñātaṃ mayā dukkhaṃ dukakhahetu vivajjito,
Nirodho me sacchikato maggo cāpi subhāvito.
(Bhāṇavāraṃ paṭhamaṃ)

248. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ,
Ohito garuko bhāro bhavanetti samuhatā.

249. Yassatthāya pabbajitā agārasmānagāriyaṃ,
So me attho anuppatto sabbasaṭñojanakkhayo.

250. Buddho tassa ca saddhammo anuno yāva tiṭṭhati, nibbātuṃ tāva kālo me mā maṃ socatha puttikā.

1. Piyehi na viyogo’pi - machasaṃ 2. Vajajisaṃ - syā 3. Vajanatiyā - machasaṃ vapanatinaṃ - [PTS 4.] Yutakā - machasaṃ 5. Icchaṭaṭā - machasaṃ, syā iccaṭṭā -[PTS]

[BJT Page 46] [\x  46/]

251. Koṇḍaṭñānandinandādī tiṭṭhanati rāhulo jino,
Sukhito sahito saṅgho hatadappā ca titthiyā.

252. Okkākavaṃsassa yaso usasito māramaddano,
Nanu sampati kālo me nibbānatthāya puttikā.

253. Cirappabhūti yaṃ mayhaṃ patthitaṃ ajja sijjhate,
Ānandabherikālo’yaṃ kiṃ vo assuhi puttikā.

254. Save mayi dayā atthi yadi catthi kataṭñutā,
Saddammaṭṭhitiyā sabbā kirotha viriyaṃ daḷhaṃ.

255. Thinaṃ adāsi pabbajjaṃ sambuddho yācito mayā,
Tasmā yathā’haṃ nandissaṃ tathā tamanutiṭṭhatha.

256. Tā evamanusāsitvā bhikkhunīhi purakkhatā,
Upecca buddhaṃ vanditvā idaṃ vacanamabravi:
[PTS Page 532] [\q 532/]

257. "Ahaṃ sugata mātā te1- tvaṃ ca vīra pitā mama,
Saddhammasukhado2- nātha tayā jātambhi3- gotama.

258. Saṃvaḍḍhito’yaṃ4- sugata rūpakāyo mayā tava,
Anindiyo5- dhammakāyo6- mama saṃvaḍḍhito4- tayā.

259. Muhutata7-taṇhāsamanaṃ khiraṃ tvaṃ pāyito mayā,
Tayā’haṃ santamaccantaṃ dhammakhiraṃ hi8- pāyitā.

260. Vaddhanarakkhane9- mayhaṃ anaṇo10- tvaṃ mahāmune,
Puttakāmā thiyo yā tā11- labhantu12- tādisaṃ sutaṃ.

261. Mandhātādinarindānaṃ yā mātā sā bhavaṇṇave,
Nimuggā’haṃ tayā putta tāritā bhavasāgarā.

262. Raṭño mātā mahesiti sulabhaṃ nāmamitthinaṃ,
Buddamātāti yaṃ nāmaṃ etaṃ paramadullabhaṃ.

263. Taṭca laddhaṃ mayā vīra paṇidhānaṃ mamaṃ tayā,
Anukaṃ vā mahantaṃ vā taṃ sabbaṃ puritaṃ mayā.

1. Temātā - sabbesu. 2. Saddhammasukhada - machasaṃ 3. Jātāmhi - machasaṃ 4. Saṃvadadhitoyaṃ - machasaṃ 5. Anindito - machasaṃ ānandiyo - syā 6. Dhamamatanu - simu, [PTS] 7. Muhuttaṃ - machasaṃ 8. Dhamamakhiramapi - syā 9. Banadhanārakkhate - machasaṃ 10. Aṇaṇo - machasaṃ 11. Yācaṃ - machasaṃ 12. Labhanti - machasaṃ, syā, theri

[BJT Page 48] [\x  48/]

264. Parinibbātumicchāmi vihāyemaṃ kalebaraṃ1,
Anujānāhi me vīra dukkhantakara nāyaka.

265. Cakkaṅkusadhajākiṇṇe pade kamalakomale,
Pasārehi paṇāmaṃ te karissaṃ puttapemasā2-

266. Suvaṇṇarāsisaṃkāsaṃ sariraṃ kuru pākaṭaṃ,
Katvā dehaṃ sudiṭṭhaṃ te santiṃ gacchāmi nāyaka"

267. Dvattiṃsalakkhaṇupetaṃ suppabhālaṅkataṃ tanuṃ.
Saṭajhāghanāva bāla kkaṃ mātucchaṃ dassayi jino.

268. Phullāravindasaṅkāse taruṇādiccasappabhe,
Cakkaṅkite pādatale tato sā sirasā pati.
269. "Paṇamāmi narādiccaṃ ādiccakulaketukaṃ,
Pacchime maraṇe3- mayhaṃ na taṃ ikkhāmahaṃ puno.
[PTS Page 533] [\q 533/]

270. Itthiyo nāma lokagga sabbadosakarā matā,
Yadi ko natthi doso me khamassu karuṇākara.

271. Itthikanāṭca pabbajjaṃ yamahaṃ4- yāciṃ punappunaṃ,
Tattha ce atthi doso me taṃ khamassu narāsabha"

272. Mayā bhikkhunīyo vīra tavānuṭñāya sāsitā,
Tatu ce atthi dunatitaṃ taṃ khamassu khamādhipa5-

273. "Akkhante nāma khantabbaṃ kiṃ bhave guṇabhusane,
Kimuttaraṃ te vadakkhāmi nibbānāya vajantiyā.

274. Suddhe anune mama bhikkhusaṅghe
Lokā ito nisasarituṃ kamante6,
Pabhātakāle vyasanaṃ gahānaṃ7,
Disvāna niyyāti ca candalekhā.

275. Tadetarā bhikkhunīyo jinaggaṃ
Tārāva candānugatā sumeruṃ, ṭhitā mukhantaṃ samudikkhamānā.

1. Kalevaraṃ - machasaṃ 2. Putata utatame - machasaṃ putata pemahaṃ - syā 3. Saraṇaṃ - syā 4. Yaṃ taṃ - machasaṃ 5. Khamāmiti - syā 6. Khamaneta - machasaṃ 7. Gatānaṃ - machasaṃ 8. Kacca - machasaṃ

[BJT Page 50] [\x  50/]

276. "Na tittapubaṃ1- tava dassanena
Cakkhuṃ na sotaṃ tava bhāsitena,
Cinnaṃ mamaṃ kevalamekameca
Pappuyya taṃ dhammarasena tittiṃ,

277. Nadatoparisāyaṃ te vādidappāpahārino2,
Ye te dakkhanti vadanaṃ dhaṭñā te narapuṅgava.

278. Dighaṅguli tambanakhe subhe āyatapaṇahike
Ye pāde paṇamisasnati2- tepi dhaṭñā guṇandhara.
[PTS Page 534] [\q 534/]

279. Madhurāni pahaṭṭhāni dosagghāni hitāni ca,
Ye te vākyāni sossanti4- tepi dhaṭñā naruttama.

280. Dhaṭñā’haṃ te mahāvīra pādapujanatapparā,
Tiṇṇasaṃsārakantārā suvākyena sirimato"5-

281. Tato sā anusāsetvā bhikkhusaṅghampi subbatā,
Rāhulānandanande ca vanditvā idamabravi:

282. "Āsivisālayasame rogāvāse kalebare,
Nibbinnā dukkhasaṃghāte6- jarāmaraṇagecare

283. Nānākalimalākiṇṇe7- parāyatte nirihake,
Tena nibbātumicchāmi anumaṭñatha puttakā"

284. Nando rāhulabhaddo ca vitasokā nirāsavā,
Ṭhitācalaṭṭhitithirā8- dhammataṃ anucintayuṃ.

285. Dhiratthu saṅkhataṃ lolaṃ asāraṃ kadalumapamaṃ,
Māmarivisadisaṃ ittaraṃ anavaṭṭhitaṃ.

286. Yattha nāma jinassā’yaṃ mātucchā buddhaposikā,
Gotami nidhanaṃ yāti aniccaṃ sabbasaṅkhataṃ"

1. Titatipubbaṃ - machasaṃ 2. Vāditabbapahārino - machasaṃ 3. Paṇamāyanati - syā 4. Suyyanati - machasaṃ 5. Sadadhammena sirimatā - [PTS] 6. Dukkhasaṅsāṭe - machasaṃ dukkhasaṅkete - syā 7. Kalalamākiṇṇe - [PTS] kuṇapamalākiṇṇe - syā 8. Ṭhitācalā dhītā dhirā - syā, [PTS]

[BJT Page 52] [\x  52/]

287. Ānando ca tadā sekho sokaṭṭo jinavacchalo,
Tatthassuti dharanto so karunaṃ paridevati.

288. "Hā santiṃ1- gotami yāti nūna buddhopi nibbutiṃ,
Gacchati na cireneva aggiriva nirindhano"

289. Evaṃ vilapamānaṃ taṃ anandaṃ āha gotami:
"Sunisāgara gambhira buddhupaṭṭhānatappara.

290. Na yuttaṃ socituṃ putta hāsakāle upaṭṭhite,
Tava2- me saraṇaṃ putta nibbānaṃ samupāgataṃ3-

291. Tayā tāta samajjhiṭṭho pabbajjaṃ anuni no,
Mā putta vimano hohi saphalo te parissamo.
[PTS Page 535] [\q 535/]

292. Yaṃ na diṭṭhaṃ purāṇehi titthikācariyehi pi,
Taṃ padaṃ sukumārihi sattavassāhi veditaṃ.

293. Buddhasāsanapāletā pacchimaṃ dassanaṃ tava,
Tattha gacchāmahaṃ putta gato yattha na dissate"

294. Kadāci dhammaṃ desento khipi lokagganāyako, tadāhaṃ āsiṃsavacaṃ4- avocaṃ anukampikā:
295. "Ciraṃ jiva mahāvīra kappaṃ tiṭṭha mahāmune,
Sabbalokassa atthāya bhavassu ajarāmaro"

296. Taṃ tathāvādinaṃ buddho mamaṃ so etadabravi:
"Na hevaṃ vandiyā buddhā yathā vandasi gotami"

297. "Kathaṃ carahi sabbaṭñu vanditabbā tathāgatā,
Kathaṃ avandiyā buddhā taṃ me akkhāhi pucchito"

298. "Āraddhaviriye pahitatte niccaṃ daḷhaparakkame,
Samagge sāvake passe5- phasā buddhānavandanā6"

1. Bhāsanti - syā 2. Tayā - machasaṃ, [PTS] 3. Nibabāṇanatamupāgataṃ - simu 4. Āsiṃsavācaṃ - machasaṃ 5. Pasasa - machasaṃ, syā, [PTS] 6. Etaṃ buddānavandanaṃ -machasaṃ

[BJT Page 54] [\x  54/]

299. Tato upassayaṃ gantvā ekikāhaṃ vicintayiṃ,
Samaggaṃ parisaṃ nātho rocati1- tihavantago.

300. Handāhaṃ parinibbissaṃ mā vipattiṃ tamaddasaṃ"2
Evāhaṃ cintayitvāna disvāna isisattamaṃ.

301. Parinibbānakālaṃ me3- ārocesiṃ vināyakaṃ,
Tato so samanuṭñāsi "kālaṃ jānāhi gotami"

302. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

303. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
304. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ

305. Thinaṃ dhammābhisamaye ye bālā vimatiṃ gātā,
Tesaṃ diṭṭhipahānatthaṃ iddhiṃ dassehi gotami.

306. Tadā nipacca sambuddaṃ upapatitvāna ambaraṃ,
Iddhi anekā dassesi buddhānuṭāya gotami,

307. Ekikā bahudhā āsi bahukā cekikā tathā,
Āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tironagaṃ.
[PTS Page 536] [\q 536/]

308. Asajjamānā agamā bhumiyampi nimujjatha,
Abhijjamāne udake agaṭchi mabhiyā yathā.

309. Sakuṇiva yathākase pallaṅkena gami tadā,
Vasaṃ vattesi kayena yāva brahmanivesanaṃ.

310. Sineruṃ daṇḍaṃ katvāna chattaṃ katvā mahāmahiṃ,
Samulaṃ parivattetvā dhārenti4- caṅkami nabhe.

311. Chassurodayakāleva lokaṭcākāsi dhumikaṃ,
Yugante viya lokaṃ sā jālāmālākulaṃ akā.

1. Rodhesi - machasaṃ 2. Vipatatitamadadasaṃ - machasaṃ 3. Maṃ - syā 4. Dhārayaṃ - machasaṃ

[BJT Page 56] [\x  56/]

312. Mucalindaṃ mahāpesalaṃ meru mandāra daddare, 1
Sāsaperiva sabbāni ekenaggahi muṭṭhitā.

313. Aṅgulaggena chādesi hākaraṃ sanisākaraṃ,
Candasurasahasasāni āvelamiva dhārayi.

314. Catusāgaratoyāni dhārayi ekapāṇinā,
Yugantajaladākāraṃ mahāvassaṃ pavasayi2-

315. Cakkavattiṃ saparisaṃ māpayī sā nabhatthale.
Garuḷaṃ dviradaṃ sihaṃ vinadantaṃ ca dassayī.

316. Ekikā abhinimmitvāppameyyaṃ bhikkhunīgaṇaṃ,
Puna annaradhāpetvā ekikā munimabravi:

317. "Mātucchā te mahāvīra tavasāsanakārikā
Anuppattā sakaṃ atthā pade vandati3- cakkhuma"

318. Dassetvā vividhā iddhī orohitvā nabhatthalā,
Vanditvā lokapajjotaṃ ekamantaṃ nisīdi sā.

319. "Sā visaṃvassasatikā4- jātiyāhaṃ mahāmune, alamettāvatā vīra nibbāyisasāmi nāyaka"

320. Tadā’tivimbhitā sabbā parisā sā kataṭajali,
Avoca’yye kathaṃ āsi atuliddhiparakkamā.
[PTS Page 537] [\q 537/]

321. Padumuttaro nāma jito sabbadhammesu cakkhumā,
Ito satasahassambhi kappe uppajji nāyako.

322. Tadāhaṃ haṃsavatiyaṃ jātāmaccakule ahuṃ,
Sabbupakārasampanne iddhe phīte mahaddhane.

323. Kadāci pitunā saddhiṃ dāsigaṇapurakkhatā,
Mahatā parivārena taṃ upecca narāsabhaṃ.

1. Merumulanadaṅkare - machasaṃ meruṃ mandāradanatare - syā 2. Pavassatha - machasaṃ 3. Vandāmi - machasaṃ, syā, [PTS] 4. Visavassasatikā - machasaṃ

[BJT Page 58] [\x  58/]

324. Vasavaṃ viya vassentaṃ1- dhammameghaṃ anāsavaṃ,
Saradādiccasadisaṃ raṃsimālākulaṃ jinaṃ2
325. Disvā cittaṃ pasādetvā sutvā cassa subhāsitaṃ,
Mātucchaṃ bhikkhunīṃ agge ṭhapentaṃ naranāyakaṃ.

326. Sutvā datvā mahādānaṃ sattāhaṃ tassa tādino,
Sasaṅghassa naraggassa pavacayāni bahuni ca

327. Nipajja pādamulambhi taṃ ṭhānaṃ abhipatthayiṃ,
Tato mahāparisati avoca isisattamo:

328. "Yā sasaṅghaṃ abhejesi sattāhaṃ lokanāyakaṃ,
Tamahaṃ nittayissāmi suṇātha mama bhāsato.

329. Satasahasse ito3- kappe okkākakulasambhavo,
Gotamo nāma gottena4- satthā loke bhavissati.

330. Tassa dhammesu dāyadā orasā dhammanimmitā,
Gotami nāma nāmena hessati satthusāvikā.

331. Tassa buddhassa mātucchā jīvitāpādikā5- ayaṃ,
Rattaṭñunañca aggantaṃ bhikkhunīnaṃ labhissati"

332. Taṃ sutvāna6- pamuditā7- yāvajīvaṃ tadā jinaṃ,
Pavacayehi upaṭṭhitvā tato kālakatā ahaṃ

333. Tāvatiṃsesu dovesu sabbakāmasamiddhisu,
Nibbatatā dasahaṅgehi aṭñe abhibhaviṃ ahaṃ.

334. Rūpasaddehi gandhehi rasehi phusanehi ca,
Āyunāpi ca vaṇṇena sukhena yasasāpi ca.

335. Tathevādhipateyyena adhigayha viroca’haṃ,
Ahosiṃ amarindassa mahesi dayitā tahiṃ.
[PTS Page 538] [\q 538/]

336. Saṃsāre saṃsarantihaṃ kammavāyusameritā,
Kāsissa raṭño visaye ajāyiṃ dāsagāmake.

337. Paṭcadāsasatā’nunā nivasanti tahiṃ tadā,
Pabbesaṃ tattha yo jeṭṭho tassā jāyā abhosa’haṃ.

1. Vassantaṃ - machasaṃ 2. Raṃsijālasamujajalaṃ - machasaṃ syā raṃsijālakulaṃ jinaṃ - [PTS] 3. Satasahassito - machasaṃ 4. Nāthena - simu 5. Jivitepālikā - syā 6. Sutvā’haṃ - sīmu, syā, [PTS] 7. Pamoditvā - machasaṃ
[BJT Page 60] [\x  60/]

338. Sayambhuno paṭcasatā gāmaṃ piṇḍāya pāvisuṃ,
Te disvāna ahaṃ tuṭṭhā saha sabbehi ṭātihi1-

339. Katvā paṭcasatakuṭi2- catumāse upaṭṭhiya3,
Ticivarāni datvāna pasananāmbha4- sasāmikā.
340. Tato cutā sapatikā5- tāvatiṃsagatā mayaṃ,
Pacchime ca bhave’dāni jātā devadahe pure.

341. Pitā aṭajanasakko me mātā mama sulakkhaṇā,
Tato kapilavatthūsmiṃ suddhodanagharaṃ gatā.

342. Sesā6- sakyakule jātā sakyānaṃ gharamāgamuṃ,
Ahaṃ visiṭṭhā sabbāsaṃ jinassa’pādikā ahuṃ.

343. Mama putetā’bhinikkhamma7- buddho āsi vināyako,
Paccāhaṃ pabbajitvāna satehi saha paṭcahi.

344. Sākiyānihi dhīrāhi saha santisukhaṃ phusiṃ,
Ye tadā pubbajātiyaṃ ambhākaṃ ahu sāmino.

345. Saha puṭñassa kattāro mahāsamayakārakā,
Phusiṃsu arahattaṃ te sugatenānukampitā.

346. Tadetarā bhikkhunīyo āruhiṃsu nabhatthalaṃ,
Saṅgatā8- viya tārāyo virociṃsu mahiddhikā.

347. Iddhi anekā dassesuṃ piḷandhavikati9- yathā,
Kammaro kanakasesava kammaṭñassa susikkhito10-

348. Dassetvā pāṭihirāni vicitatāni11- bahuni ca,
Tosetvā vādipavaraṃ muniṃ saparisaṃ tadā.

349. Orohitvāna gaganā vanditvā isisattamaṃ,
Anuṭñātā naraggena yathāṭhane nisīdisuṃ.

350. "Aho’nukampikā amhaṃ sabbāsaṃ vīra gotami,
Vāsitā tava puṭñehi pattā no āsavakkhayaṃ.

1. Sabbāhi itthihi - machasaṃ 2. Pagā hutvānava sabbayo - machasaṃ 3. Upaṭṭhahuṃ -machasaṃ 4. Saṃsarimhaṃ -sīmu, machasaṃ 5. Sabbāpitā - machasaṃ 6. Sabbā - syā 7. Sa me putto - syā 8. Khagatā -sīmu 9. Piḷanadhavikatiṃ - machasaṃ 10. Puṭñakammesu sikkhitā - syā 11. Vividhāni - syā.
[PTS Page 539] [\q 539/]
[BJT Page 62] [\x  62/]

351. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

352. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
353. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ

354. Idadhisu ca vasi homa dibbāya sotadhātuyā
Vetopariyaṭāṇassa vasi homa mahāmune.

355. Pubbenivāsaṃ jānāma dibbacakkhu visodhitaṃ
Sabbāsavā parikkhiṇā natthidāni punabbhavo.

356. Atthe ca dhamme nerutte paṭibhāne ca vijjati
ṭāṇaṃ ambhaṃ mahāvīra uppannaṃ tava santike.

357. Asmāhi pariciṇṇo’si mettacittāhi nāyaka
Anujānāhi sabbāsaṃ1- nibbāsaṃ1- nibbānāya mahāmune"

358. "Nibbāyissāma iccevaṃ kiṃ vakkhāmi vadantiyo2-
Yassadāni ca vo kālaṃ maṭñāthā"ti jino’bravi.

359. Gotami ādikā tāyo tadā bhikkhunīyo jinaṃ
Vanditvā āsanā tamhā vuṭṭhāya agamaṃsu tā.

360. Mahatā janakāyena saha lokagganāyako
Anusaṃyāsi so3- viro mātucchaṃ yāva koṭṭhakaṃ.

361. Tadā nipati pādesu gotami lokabandhuno
Sahetarāhi4- sabbāhi pacchimaṃ pādavandanaṃ

362. "Idaṃ pacchimakaṃ mayhaṃ lokanāthassa dassanaṃ.
Na puno amatākaraṃ passissāmi mukhaṃ tava.

363. Na ca me vandanaṃ vīra tava pade sukomale
Samphusissāmi lokagga ajja gacchāmi nibbutiṃ.

1. Sabbayo - syā, [PTS] 2. Vadantinaṃ - simu 3. Anusaṃsāvayi - syā 4. Sahevatāhi - machasaṃ

[BJT Page 64] [\x  64/]

364. Rūpena kiṃ tavā’nena diṭṭhe dhamme yathātathe
Sabbaṃ saṅkhatamevetaṃ anassāsitamittaraṃ"

365. Sā tāhi saha1- gantvāna bhikkhunupassayaṃ sakaṃ
Aḍḍhapallaṅkamābhujja nisīdi paramāsane.

366. Tadā upāsikā tattha buddasāsanacchalā
Tassā pavattiṃ sutvāna upesuṃ pādavandikā.

367. Karehi uraṃ pabhanatvā chinnamulā yathā latā
Rodantā karuṇaṃ rāvaṃ2- sokaṭṭā bhumipātikā2-
[PTS Page 540] [\q 540/]

368. "Mā no saraṇade nāthe vihāya gami nibbutiṃ
Nipatitvāna yācāma sabbāyo sirasā mayaṃ"

369. Yā padānatamā tāsaṃ saddhā paṭñā upāsikā
Tassā sīsaṃ pamajjanti idaṃ vacanamabravi:

370. "Alaṃ puttā visādena mārapāsānuvattinā
Aniccaṃ saṅkhataṃ sabbaṃ viyogantaṃ calācalaṃ"

371. Tato sā tā vissajjitvā paṭhamaṃ jhānamuttamaṃ
Dutiyaṃ tatiyaṃ cāpi samāpajji catutthakaṃ.

372. Ākāsāyatanaṭceva viṭñāṇāyatanaṃ tathā
Ākiṭcaññaṃ nevasaṭñaṃ samāpajji yathākkamaṃ.

373. Paṭilomena jhānāni samāpajjittha gotami
Yāvatā paṭhamaṃ jhānaṃ tato yāva catutthakaṃ

374. Tato vuṭṭhāya nibbāya dipaciviva nirāsanā4-
Bhūmicālo mahā āsa nabhasā vijjutā pati.

375. Panāditā dundubhiyo parideviṃsu devatā
Pupphavuṭṭhi ca gaganā abhivassatha mediniṃ.

376. Kampito merurājāpi raṅgamajjhe yathā nāṭo
Sokenevātidino ca5- viravo āsi sāgaro.

1. Sā saha tāhi - machasaṃ 2. Ravaṃ - machasaṃ 3. Bhumipātitā - machasaṃ bravi pātitā- [PTS] 4. Nirāsavā - machasaṃ 5. Sokena cātidinova machasaṃ

[BJT Page 66] [\x  66/]

377. Devā nāgāsurā brahmā saṃviggā’bhaṃsu1- taṅkhaṇe:
"Aniccā vata saṅkhārā yathāyaṃ vilayaṃ gatā.

378. Yā ce’maṃ parivāriṃsu satthusāsanakārikā
Tāyo’pi anuppādānā dipacci2- viya nibbutā"

379. "Hā yogā vippayogantā hā’niccaṃ sabbasaṅkhataṃ
Hā jīvitaṃ vināsantaṃ" iccāsi paridevanā.

380. Tato devā ca brahmā ca lokadhammānuvattanaṃ.
Kālānurūpaṃ kubbanti upetvā isisattamaṃ.
[PTS Page 541] [\q 541/]

381. Tadā āmantayi satthā ānandaṃ sutisāgaraṃ2,
"Gacchānanda nivedehi bhikkhunaṃ mātunibbutiṃ"

382. Tadā’nando nirānando asasunā puṇṇalocano
Gaggadena sarenāha "samāgacchantu bhikkhavo.

383. Pubbadakkiṇapaccāsu uttarāyaṃ vasanti ye
Suṇantu bhāsitaṃ mayhaṃ bhikkhavo sugatorasā.

384. Yā vaḍḍhayi payattena sarīraṃ pacchimaṃ mune
Sā gotami gatā santiṃ tārāva suriyodaye.

385. Budadhamātāni paṭñattiṃ ṭhapayitvā gatā’samaṃ
Na yattha paṭcanettopi gataṃ4- dakkhati nāyako.

386. Yassatthi sugate saddhā yo ca piyo5- mahāmune, buddhamātari6- sakkāraṃ karotuṃ sugatoraso"

387. Suduraṭṭhāpi taṃ sutvā sighamāgaṭachu bhikkhavo
Keci buddhānubhāvena keci iddhisu kovidā.

388. Kūṭāgagāravare ramme sabbasoṇaṇamaye subhe
Maṭcakaṃ samaropesuṃ7- yattha suttāsi gotami.

1. Saṃviggahiṃsu - machasaṃ 2. Dipasikhā - syā 3. Sutasāgaraṃ - machasaṃ 4. Gatiṃ - machasaṃ 5. Yo vā sisso - sīmu 6. Buddamātussa - machasaṃ budadhassamātu - syā 7. Samāropesuṃ - machasaṃ

[BJT Page 68] [\x  68/]

389. Cattāro lokapālā te aṃsehi samadhārayuṃ
Sesā sakkādayo devā kūṭāgāre samaggahuṃ.

390. Kūṭāgārāni sabbāni āsuṃ paṭcasatānipi1-
Saradādiccavaṇṇāni vissakammakatāni hi.

391. Sabbāpi tā2- bhikkhunīyo āsuṃ maṭcesu sāyitā
Devānaṃ khandhamāruḷhā niyyanti anupubbaso.

392. Sabbaso chāditaṃ āsi vitānena nabhatthalaṃ.
Satārā candasuriyā laṭachitā kanakāmayā
[PTS Page 542] [\q 542/]

393. Patākā ussitā nekā vitatā pupphakaṭcukā
Ogatākāsapadumā mahiyā pupphamuggataṃ.

394. Dissanti3- candasuriyā pajjalanti ca tārakā
Majjhaṃgatopi cādicco na tāpeti sasi yathā.

395. Devā dibbehi gandhehi mālehi surabhihi ca
Vāditehi ca nachi saṅgitihi ca pujayuṃ.

396. Nāgā surā ca brahmāno yathāsatti4- yathābalaṃ
Pujāyiṃsu ca niyantiṃ nibbutaṃ buddhamātaraṃ.

397. Sbabayo purato nitā nibbutā sugatorasā
Gotami niyate pacchā sakkatā buddhapositā.

398. Purato devamanujā sanāgā’surabrahmakā
Pacchā sasāvako buddho pujatthaṃ yāti mātuyā.

399. Buddhassa parinibbānaṃ nedisaṃ āsi yādisaṃ.
Gotami parinibbānaṃ ativacchariyaṃ ahu.

400. Buddho buddhassa nibbāne5- nopadissati6- bhikkhavo
Budedhā gotaminibbāne sāriputtādikā7- tathā.

401. Citakāni karitvāna sabbagandhamayāni te
Gandhacuṇṇāvakiṇṇāni jhāpayiṃsu ca tā tahiṃ.

1. Paṭcasatāni hi - simu 2. Sabbā tāpi - machasaṃ 3. Dasasanti - machasaṃ 4. Yathāsattiṃ - simu 5. Na buddho buddhanibbāṇe - machasaṃ [PTS] 6. Nopaṭiyādi - machasaṃ 7. Sāriputatādi - syā

[BJT Page 70] [\x  70/]

402. Sesabhāgāni ḍayahiṃsu aṭṭhisesāni sabbaso
Ānando ca tadā’voca saṃvegajananaṃ vaco:

403. "Gotami nidhanaṃ yātā daḍḍhaṃ vasasā1- sarirakaṃ
Saṅke haṃ2- budadhanibbānaṃ na cirena bhavisasati"

404. Tato gotamidhātuni tassā pattagatāni so
Upanāmesi nāthassa ānando buddhacodito.

405. Pāṇinā tāni paggayha avoca isighattamo:
"Māhato sāravattasasa yathā rukkhassa tiṭṭhato.
[PTS Page 543] [\q 543/]

406. Yo so mahattaro khandho palujjeyya aniccatā,
Tathā bhikkhunīsaṅghassa gotami parinabbutā.

407. Aho paccariyaṃ mayhaṃ3- nibbutāyapi mātuyā
Sariramattasesāya natthi sokapariddavo.

408. Na sociyā paresaṃ sā tiṇṇasaṃsārasāgarā
Parivajjitasantāpā sitibhūtā sunibbutā.

409. Paṇḍitāsi mahāpaṭñā puphupaṭñā tatheva ca
Rattaṭñu bhikkhunīnaṃ sā evaṃ dhāretha4- bhikkhavo.
410. Iddhiyā ca vasi āsi dibbāya sotadhātuyā
Cetopariyaṭāṇassa vasi āsi ca gotami.

411. Pubbenivāsaṃ aṭñāsi dibbacakku visodhitaṃ.
Sabbāsavaparikkhiṇā natthi tassā punabbhavo.

412. Atthadhammaniruttisu paṭibhāne tatheva ca
Parisuddhaṃ ahu ṭāṇaṃ tasmā socaniyā na sā.

413. Ayoghanahatasseva jalato jātavedaso
Anupubbupasannassa yathā na ṭāyate gati.

414. Evaṃ sammā vimuttānaṃ kāmabandhoghatārinaṃ
Paṭñāpetuṃ gati natthi pattānaṃ acalaṃ padaṃ5-

415. Attadipā tato hotha satipaṭṭhānagocarā
Bhāvetvā sattabojjhaṅge dukkhassantaṃ karissathā’ti.

Itthaṃ sudaṃ mahāpajāpati gotami imā gathāyo abhāsitthāti.
- Mahāpajāpati gotami theriyāpadānaṃ sattamaṃ -

1. Ḍayyāṭcassā - machasaṃ 2. Saṅketaṃ - machasaṃ, syā, [PTS] 3. Ānandapassa buddhassa - syā 4. Jānātha - [PTS,] viṭñātha - syā 5. Sukhaṃ - simu, machasaṃ

[BJT Page 72] [\x  72/]

18. Khemāpadānaṃ
416. Padumuttaranāmajino sabbadhammesu cakkhumā
Ito satasahassambhi kappe uppajaji nāyako.

417. Tadā’haṃ haṃsavatiyaṃ jātā seṭṭhikule ahuṃ
Nānāratanapajjete mahāsukhasamappitā.
[PTS Page 544] [\q 544/]

418. Upetvā taṃ mahāvīraṃ assosiṃ dhammadesanaṃ
Tato jātappasādā’haṃ upesiṃ saraṇaṃ jinaṃ.

419. Mātaraṃ pitaraṃ cāpi āyācitvā vināyakaṃ
Nimantayitvā sattāhaṃ bhojayiṃ sahasāvakaṃ.

420. Atikkante ca santāhe mahāpaṭñānamuttamaṃ.
Bhikkhunīṃ etadaggambhi ṭhapesi narasārathi.

421. Taṃ sutvā muditā hutvā puno tassa mahesino
Kāraṃ katvāna taṃ ṭhānaṃ paṇipacca paṇidahiṃ.

422. Tato maṃ sa1- jino āha "sijjhataṃ paṇidhi tava sasaṃghe me kataṃ kāraṃ appameyyaphalaṃ tayā.

423. Satasahasse ito kappe okkākakulambhavo
Gotamo nāma gottena2- satthā loke bhavissati.

424. Tassa dhammesu dāyāda orasā dhammanimmitā
Ekadadaggaṃ anuppattā khemā nāma bhavissasi".

425. Tena kammena sukatena cetanāpaṇidhiha ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsupagā ahaṃ.

426. Tato cutā yāmamagaṃ tato’haṃ tusitaṃ gatā
Tato ca nimamāṇaratiṃ vasavattipuraṃ tato

427. Yattha yatthuppajjāmi tassa kammassa vāhasā
Tattha tattheva rājunaṃ mahesittamakārayiṃ.

328. Tato cutā manussatte rājunaṃ cakkavattinaṃ.
Maṇḍalinaṭca rājunaṃ mahesittamakārayiṃ.

1. Tato mama - simu machasaṃ 2. Nāmena - simu

[BJT Page 74] [\x  74/]

429. Sampattiṃ anubhotvāna dese manujesu ca
Sabbattha sukhitā hutvā nekakāppesu saṃsiriṃ

430. Ekanavute ito1- kappe vipasasi lokanāyako
Uppajji cārunayano2- sabbadhammavipassako.
[PTS Page 545] [\q 545/]

431. Tamahaṃ lokanāyakaṃ upetvā narasārathiṃ.
Dhammaṃ paṇitaṃ sutvāna pabbajiṃ anagāriyaṃ.

432. Dasavassahassāni tassa virassa sāsane
Brahmacariyaṃ caritvāna yuttayogā bahussutā.

433. Paccayākārakusalā catusaccavisāradā
Nipuṇā cittakathikā satthusāsanakārikā.

434. Tato cutāhaṃ tusitaṃ upapannā yasassini abhibhosiṃ tahiṃ aṭñe brahmacariyaphalena’haṃ

435. Yattha yanthupapannā’haṃ mahābhogā mahaddhanā
Medhāvini rupavati3- vinitaparisā’pi ca.

436. Bhavāmi tena kammena yogena jinasāsane
Sabbā sampattiyo mayhaṃ sulabhā manaso piyā.

437. Yopi me bhavate bhattā yattha yattha gatāyapi
Vimāneti na maṃ koci paṭipattiphalena me.

438. Imasmiṃ4- bhaddake kappe brahmabandhu mahāyaso
Nāmena koṇāgamano uppajji vadataṃ varo

439. Tadāhaṃ5- bārāṇasiyaṃ susamiddha6- kulapapajā
Dhanaṭajāni sumedhā ca ahampi ca tayo janā.

440. Saṅghārāmamadāsimbha dānasahāyikā pure7-
Saṅghassa ca vihārampi8- udadissa kārikā9- mayaṃ.

1. Ekanavutito - machasaṃ 2. Cārudassanā - machasaṃ 3. Silavati 4. Imamabhi -machasaṃ 5. Tadā hi - machasaṃ 6. Susamidadhi - syā 7. Nekasahāyikā mune - syā dānaṃ sahāyikā mune -[PTS] 8. Sasaṅghasasa vihāraṃhi - syā, [PTS] 9. Dāyikā - [PTS]

[BJT Page 76] [\x  76/]

441. Tato cutā mayaṃ sabbā tāvatiṃsupagā ahuṃ
Yasasā aggataṃ pattā manussesu tatheva ca.

442. Imasmiṃ yeva kappambhi brahmabandhu mahāyeso
Kasasapo nāma gottena1- uppajji vadataṃ varo.

443. Upaṭṭhāko mahesissa tadā āsi narissaro
Kāsirājā kiki nāma bārāṇasipuruttame.

444. Tassā’siṃ jeṭṭhikā ṭhitā samaṇi iti vissutā
Dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ.
[PTS Page 546] [\q 546/]

445. Anujāni na no tāto akāreva tadā mayaṃ
Visavassasahassāni vicarimha atanditā.

446. Komāribrahmacariyaṃ rājakaṭñā sukhedhita
Khuddhupaṭṭhānaniratā muditā satta dhitaro.

447. Samaṇi samaṇaguttā ca bhikkhunī bhikkhudāsikā2-
Dhammā ceva sudhammā ca sattami saṅghadāsikā3-

448. Ahaṃ uppalavaṇṇā ca paṭācārā ca kuṇḍalā
Kisāgotami dhammadinnā visākhā hoti sattami.

449. Kadāci so narādicecā dhammaṃ deseti abbhatuṃ
Mahānidānasuttantaṃ sutvā taṃ pariyāpuṇiṃ

450. Tebhi kammehi sukatehi cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.

451. Pacchime ca bhavedāni sāgalāyaṃ puruttame.
Raṭño madadassa dhītāmhi manāpā dayitā piyā.

452. Saha me jātamattamhi khemaṃ tamhi pure ahu,
Tato khemāti nāmaṃ me guṇato upapajjatha4-

453. Yadāhaṃ yobbanaṃ pattā rūpalāvaṭñabhusitā5-
Tadā adāsi maṃ tāto bimbisārassa rājino.

1. Nāthena - sīmu 2. Bhikkhudāyikā - machasaṃ, [PTS] 3. Saṅghadāyikā - machasaṃ, [PTS] 4. Guṇitaṃ upapajjatha - [PTS] 5. Rūpalāvaṇaṇa vibhusitā - syā rūpavantā vibhusitā - [PTS]

[BJT Page 78] [\x  78/]

454. Tassāhaṃ suppiyā āsiṃ rūpakelāyane ratā
Rūpānaṃ dosavāditi na upesiṃ mahādayaṃ.

455. Bimbisāro tadā rājā mamānuggahabuddhiyā
Vaṇaṇayitvā veḷuvanaṃ gāyake gāpayi mamaṃ.

456. "Rammaṃ veḷuvanaṃ yena na diṭṭhaṃ sugatālayaṃ
Na tenana nandanaṃ diṭṭhaṃ iti maṭñāmase mayaṃ

457. Yena veḷuvanaṃ diṭṭhaṃ naranandananandanaṃ
Sudiṭṭhaṃ nandinaṃ tena amarindasunandanaṃ.
[PTS Page 547] [\q 547/]

458. Vihāya nandanaṃ devā otaritvā mahitalaṃ1-
Rammaṃ veḷuvaṃ disvā na tappatti suvimhitā.

459. Rājapuṭñena nibbattaṃ buddhapuṭñena bhusitaṃ
Ko vattā tassa nissesaṃ vanassa guṇasaṭcayaṃ"

460. Taṃ sutvā vanasamiddhaṃ mama sotamanoharaṃ
Daṭṭhukāmā tamuyyānaṃ raṭño ārocayiṃ tadā.

461. Mahatā parivārena tadā ca2- so mahipati
Maṃ pesesi3- tamuyyānaṃ dassanāya samussukaṃ.

462. "Gaccha passa mahābhoge vanaṃ nettarasāyanaṃ
Yaṃ sadā bhāti siriyā sugatābhānuraṭajitaṃ"

463. Yadā ca piṇḍāya muni giribbajapuruttame
Paviṭṭho’haṃ tadāyeva vanaṃ daṭṭhumupāgamiṃ.

464. Tadā’haṃ phullavipinaṃ nānāhamarakujitaṃ
Kokilāgitasahitaṃ mayuragaṇanacatitataṃ.

465. Appasaddamanākiṇṇaṃ nānācaṅkamabhusitaṃ
Kuṭimaṇḍapasaṅkiṇaṇaṃ yogivaracirājitaṃ.

466. Vicaranti amaṭñissaṃ ’saphalaṃ nayanaṃ mama’
Tatthāpi taruṇaṃ bhikkhuṃ yuttaṃ disvā vicintayiṃ.

1. Mahitale - syā, [PTS] 2. Maṃ - syā, [PTS] 3. Sampesesi - syā sama pāpesi - [PTS]

[BJT Page 80] [\x  80/]

467. Īrise’pi vane1- ramme ṭhitato’yaṃ navayobbane
Vasantamiva kantena rūpena ca samanacito

468. Nisitto rukkhamulambhi muṇḍo saṅghāṭipāruto
Jhāyate vata’yaṃ bhikkhu hitvā visayajaṃ ratiṃ.

469. Nanu nāma gahaṭṭhena kāmaṃ bhutvā yathāsukhaṃ
Pacchā jiṇeṇana dhammo’yaṃ caritabebā subhaddako.
[PTS Page 548] [\q 548/]

470. Suṭñakatti viditvāna gandhagehaṃ jinālayaṃ
Upetvā jinamaddakkhiṃ udayantaṃva bhākaraṃ.

471. Ekakaṃ sukhamāsinaṃ vijamānā2- varitthiyā
Disvānevaṃ vicintesiṃ ’nāyaṃ lukho narāsabho’

472. Sā kaṭñā kanakāhāsā padumānanalocanā
Bimboṭṭhi kundadasanā manonettarasāyanā.

473. Hemadolāhasavanā kalasākāra3- sutthati
Tanumajjhā ca sussoṇi4- rambhoru5- cārubhusanā.

474. Rattaṃsukupasabyānā6- nilamaṭṭhanivāsanā
Atappaneyyarūpena7- hāvabhāvasamanavitā8-

475. Disvā tamevaṃ cintesi "aho’yaṃ abirupini
Na mayā’tena nettena diṭṭhapubbā kudācanaṃ"

476. Tato jarābhubhūtā sā vivaṇaṇā vitatānanā
Bhinnadantā setasirā salālavadanā’suci

477. Saṅkhittakaṇṇā setakkhi lambāsubhapayodharā
Vicitatasabbaṅgi sirāvitatadehini.

478. Nataṅgā daṇḍadutiyā uppaṇḍuppaṇḍukā9- kisā
Pavedhamānā patitā nissasanti muhuṃ muhuṃ.

1. Īdise vipine - machasaṃ 2. Vijamānaṃ - machasaṃ 3. Kalikākāra - machasaṃ 4. Vedimajjhāva sussoṇi - machasaṃ vedimajjhā varasoṇi - syā, [PTS] 5. Ramemāru - syā, [PTS] 6. Ratataṃsakasusaṃvitā - [PTS] 7. Anappaneyyarūpena -sīmu 8. Sabbābharaṇabhusitā - syā 9. Uppāsulikatā - machasaṃ

[BJT Page 82] [\x  82/]

479. Tato me āsi saṃvego abbhuto lomahaṃsano
Dhiratthu rūpaṃ asuciṃ ramante yattha bālisā.

480. Tadā mahākāruṇiko disvā saṃviggamānasaṃ
Udaggacitto sugato1- imā gāthā abhāsatha:
[PTS Page 549] [\q 549/]

481. "Āturaṃ asuciṃ putiṃ passa kheme samussayaṃ
Uggharantaṃ paggharantaṃ bālānaṃ abhinanditaṃ.

482. Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ
Sati kāyagatā tyatthu nibbidābahulā bhava.

483. Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ
Ajjhattiṭca bahiddhā ca kāye chandaṃ virājaya.

484. Animittaṭca bhāvetha mānānusayamujjaha
Tato mānābhisamayā upasantā carissasi.

485. Ye rāgarattānupatanti sotaṃ
Sayaṃ kataṃ makkaṭakova jālaṃ
Etampi chetvāna paribbajanti
Anapekkhino2- kāmasukhaṃ pahāya"

486. Tato kallitacittaṃ3- maṃ ṭatvāna narasārathi
Mahānidānaṃ desesi suttantaṃ vinayāya me.

487. Sutvā suttantaseṭṭhaṃ taṃ pubbasaṭñamanussariṃ
Tattha ṭhitāva’haṃ satti dhammacakkhuṃ visodhayiṃ.

488. Nipatitvā mahesissa pādamulamhi tāvade
Accayaṃ desanatthāya idaṃ vacanamabraviṃ:

489. "Nāmo te sabbadassāvi namo te karuṇākara
Namo te tiṇṇasaṃsāra namo te amataṃdada.

1. Sumano - syā 2. Na pekkhino - machasaṃ 3. Kallikacattaṃ - syā kalika citataṃ - [PTS]

[BJT Page 84] [\x  84/]

490. Diṭṭhigahanapakkhantā1- kāmarāgavimohitā
Tayā sammā upāyena vinitā cinaye ratā.

491. Adassanena vibbhogā tādisānaṃ mahesinaṃ
Anubhonti mahādukkhaṃ sattā saṃsārasāgare.

492. Yadā’haṃ lokasaraṇaṃ araṇaṃ maraṇantaguṃ2-
Nāddasāsimaduraṭṭhaṃ desayāmi3- tamaccayaṃ.

493. Mahāhitaṃ varadadaṃ ahitoti visaṅkitaṃ.
Nopesiṃ rūpaniratā desayāmi tamaccayaṃ"
[PTS Page 550] [\q 550/]

494. Tadā madhuraniggoso mahākāruṇiko jino
Avoca tiṭṭha khemeta’ti siṭcanto amatena maṃ.

495. Tadā paṇamya sirasā katvā ca naṃ padakkhiṇaṃ
Gantvā disvā narapatiṃ idaṃ vacanamabraviṃ.

496. "Aho sammāupāyo te cintito’yamarindama
Vanadassanakāmāya diṭṭho nibbānedo muni.

497. Yadi te ruccate rāja4- sāne tassa tādino
Pabbajissāmi rūpe’haṃ nibbintā munivāṇinā5-
- Bhāṇavāraṃ dutiyaṃ -

498. Aṭajali paggahetvāna tadāha sa mahipati
"Anujānāmi te bhadde pabbajjā tava sijjhatu"

499. Pabbajitvā tadācāhaṃ addhamāse6- upaṭṭhite
Dipodaya9ṭña bhedañca disvā saṃviggamānasā.

500. Nibbittā sabbasaṅkhāre paccayākārakovidā
Caturoghe atikkamma arahattamapāpuṇiṃ.

501. Iddhiyā ca vasi āsiṃ dibbāya sotadhātuyā
Cetopariyaṭāṇassa vasi cāpi bhavāmahaṃ.

1. Pakkhandā - machasaṃ 2. Maraṇanatagaṃ - syā 3. Desessāmi - syā 4. Rājā - syā 5. Munibhāṇinā - syā, [PTS] 6. Satatamāse - syā, [PTS]

[BJT Page 86] [\x  86/]

502. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ
Sabbāsavā parikkhiṇā natthidāni punabbhavo.

503. Atthadhammaniruttisu paṭibhāne tatheva ca
Parisuddhaṃ mama ṭāṇaṃ uppannaṃ buddhasāsane.

504. Kusalā’haṃ visuddhisu kathāvatthu visāradā
Abhidhammanayaṭñu ca vasippattā’mbhi sāsane.

505. Tato bhojanavatthusamiṃ1- raṭñā kosasāminā
Pucchitā nipuṇe paṭhe vyākaronti yathātathaṃ.

506. Tadā sa rājā sugataṃ upasaṅkamma pucchatha
Tatheva buddho vyākāsi yathā te vākatā mayā.

507. Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ
"Mahāpaṭñānamaggāti bhikkhunīnaṃ naruttamo.
[PTS Page 551] [\q 551/]

508. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

509. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
510. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ khemā bhikkhunī imā gāthāyo abhāsitthāti.
- Khemātheriyāpadānaṃ aṭṭhamaṃ. -

19. Uppalavaṇṇāpadānaṃ.
511. Bhikkhunī uppalavaṇṇā iddhiyā pāramiṅgatā
Vanditvā satthuno pāde idaṃ vacanamabravi.

512. Nittiṇṇā jātisaṃsāraṃ2- pattā’haṃ acalaṃ padaṃ
Sabbadukkhaṃ mayā khiṇaṃ arocemi mahāmuni.

513. Yāvatā parisā atthi pasannā jānasāsane
Yesaṭca3- me’paradho’tthi khamantu jānasammukhā.

514. Saṃsāre saṃsarantāya4- khalitaṃ me sace bhave
Ārocemi vahāvira aparādhaṃ khamassu taṃ5-

1. Toraṇavatthusaciṃ - machasaṃ, sya, [PTS] 2. Jātisaṃsārā - machasaṃ 3. Yasā ca - machasaṃ 4. Saṃsaranatiyā - machasaṃ saṃsaranatā me - syā 5. Me - syā

[BJT Page 88] [\x  88/]

515. "Iddhiṃ cāpi nidassehi mama sāsanakārike
Catasso parisā ajja kaṃkhaṃ jindāhi yāvatā"

516. "Dhitu1- tuyahaṃ mahāvīra paṭñāvanta jutijhara
Bahuṃ ca dukkaraṃ kammaṃ kataṃ me atidukkaraṃ.

517. Uppalasseva me vaṇṇo nāmenuppalanāmikā
Sāvikā te mahāvīra pade vandati cakkhuma.

518. Rāhulo ca ahaṭceva nekajātisate bahu
Ekasmiṃ sambhave jātā samānacchandamānasā.

519. Nibbatti ekato hoti jātisu bahuso mama2-
Pacchimabhave3- sampatte ubhopi nānāsambhāvā.

520. Putto ca rāhulo nāma dhītā uppalasavhayā
passa vira mamaṃ iddhiṃ balaṃ dassemi satthuno.
[PTS Page 552] [\q 552/]

521. Mahāsamudde caturo pakkhipi hathepātiyaṃ
Telaṃ hatthagataṃ4- ceva vejjo5- komārako yathā.

522. Ubbattayitvā paṭhaviṃ pakkhipi hatthapātiyaṃ
Cittamuṭajaṃ6- yathā nāma luṭci komārako yuvā.

523. Cakakavāḷasamaṃ pāṇiṃ chādayitvāna matthake.
Vassāpetvāna phusitaṃ nānāvaṇaṇaṃ punappunaṃ.

524. Bhumiṃ udukkhalaṃ katvā dhaṭñaṃ katvāna sakkharaṃ
Sineru musalaṃ katvā maddi komārikā yathā.

525. "Dhitā’haṃ buddhaseṭṭhassa nāmenuppalasavahayā
Abhiṭñāsu vasibhūtā tava sāsanakārikā.

526. Nānā vikubbaṇaṃ katvā dassetvā lokanāyakaṃ
Nāmagottaṭca sāvetvā7- pāde vandāmi vakkhuma.

1. Dhītā - machasaṃ 2. Jātiyāpi ca ekato - machasaṃ, syā, [PTS] 3. Pacchime bhave - machasaṃ 4. Vatthigataṃ - simu 5. Khiḍḍo - machasaṃ 6. Cittaṃ muṭajaṃ -machasaṃ 7. Pakāsetvā - syā

[BJT Page 90] [\x  90/]

527. Iddhiyā ca vasi homi dibbāya sotadhātuyā
Cetopariyaṭāṇassa vasi homi mahāmune.

528. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ.
Sabbāsavā parikkhiṇā1- natthidāni punabbhavo.

529. Atthadhammaniruttisu paṭibhāne tatheva ca
ṭāṇaṃ me vimalaṃ suddhaṃ pabhāvena mahesino.

530. Purimānaṃ jinaggānaṃ sammukhā ca parammukhā2-
Adhikāraṃ bahuṃ mayhaṃ tuyhatthāya mahāmuni.

531. Yaṃ mayā puritaṃ30 kammaṃ kusalaṃ sara me4- muni
Tavatthāya mahāvīra puṭñaṃ upacitaṃ mayā.

532. Abhabbaṭṭhāne vajjetvā parivajjenti5- anācāraṃ6-
Tavatthāya mahāvīra cattaṃ jīvitamuttamaṃ.

533. Asakoṭisahassāni adāsiṃ mama7- jīvitaṃ
Pariccantaṃ8- ca me hoti9- tavatthāya mahāmuni"

534. Tadātivimhitā sabbā sirasāva kataṭajali
Avoca’yye kathaṃ āsi atuliddhiparakkamā.
[PTS Page 553] [\q 553/]

535. Satasahasse ito10- kappe nāgakaṭñā ahuṃ11- tadā
Vimalā namā nāmena kaṭñānaṃ sādhusammatā.

536. Mahorago mahānāgo pasanto jinasāsane
Padumuttaraṃ mahātejaṃ nimantesi sasāvakaṃ.

537. Ratanāmayaṃ12- maṇḍapaṭca pallaṅkaṃ ratanāmayaṃ
Ratana13- vālukākiṇṇaṃ upabhogaṃ ratanāmayaṃ

538. Maggaṃ ca paṭiyādesi ratanaddhajabhusitaṃ
Paccuggantvāna sambuddhaṃ vajjanto turiyehi14- so

1. Sabbāsavaparikkhiṇā - machasaṃ 2 saṅgamaṃ te nidassitaṃ - machasaṃ 3. Purimaṃ - syā, [PTS] 4. Saṃsāre - [PTS] 5. Vāranto - machasaṃ paripācento - syā 6. Anācaraṃ - machasaṃ, syā 7. Mayhaṃ - simu 8. Pariccattā - machasaṃ 9. Homi - machasaṃ 10. Satasahasasito - machasaṃ 11. Ahaṃ - machasaṃ 12. Ratanamayaṃ- machasaṃ 13. Ratanaṃ - machasaṃ 14. Turiyehi - machasaṃ

[BJT Page 92] [\x  92/]

539. Parisāhi catūhi1- sahito2- lokanāyako
Mahoragassa bhavane nisīdi paramāsane.

540. Annaṃ pānaṃ khādaniyaṃ bhojaniyaṃ3- mahārahaṃ
Varaṃ varaṭca pādāsi nāgarājā mahāyaso4

541. Bhuṭjitvāna sambuddho pattaṃ dhoviya5- yoniso
Anumodaniyaṃ’kāsi nāgaraṭño mahiddhino6-

542. Sabbaṭñuṃ phullitaṃ7- disvā nāgakaṭñā mahāyasā8-
Pasannā9- satthuno cittaṃ sunibaddhaṭca mānasaṃ.

543. Mamaṭca ñcittamaññāya jalajuttamanāyako
Tasmiṃ khāṇe mahāvīro bhikkhunīṃ dassayiddhiyā.

544. Iddhi anekā dasessi bhikkhunī sā visāradā
Pameditā vedajātā sathoraṃ idamabraviṃ"10-

545. Addasāhaṃ imaṃ iddhiṃ sumanāyitarāyapi11-
’Kathaṃ ahosi sā vīra iddhiyā suvisāradā’?

546. "Orasā mukhato jātā dhītā mama mahiddhikā
Mamānusāsanikarā iddhiyā suvisāradā"

547. Buddhassa vacanaṃ sutvā evaṃ patthesahaṃ tadā12
"Ampi tādisā homi iddhiyā suvisāradā"
[PTS Page 554] [\q 554/]

548. Pameditā’haṃ sumanā pattauttamamānasā13
Anāgatamhi addhāne īdisā homi nāyaka
549. Maṇimayamhi pallaṅke maṇḍapasmiṃ pabhaṅkare
Annapānena tappetvā sasaṅghaṃ lokanāyakaṃ.

1. Parisāhi ca catūhi - machasaṃ parisāhi ca tasesāhi - [PTS] 2. Parivuto - machasaṃpharito - syā pareto - [PTS] 3. Bhojanaṭca - machasaṃ 4. Mahāyasaṃ - machasaṃ 5. Dhovitvā - machasaṃ, [PTS] 6. Nāgakaṭñā mahiddhikā - machasaṃ - syā, [PTS] 7. Sabbaṭakaduphullitaṃ - simu 8. Sahāyasaṃ machasaṃ 9. Pasannaṃ - machasaṃ 10. Idamabravi - machasaṃ 11. Sumanaṃ itarāyapi - machasaṃ 12. Tuṭeṭhā evaṃ avocahaṃ - syā 13. Patte uttama mānasā - machasaṃ

[BJT Page 94] [\x  94/]

550. Nāgānaṃ pavaraṃ pupphaṃ aruṇaṃ nāma uppalaṃ
Vaṇaṇaṃ me īdisaṃ hota’ pujesiṃ lokanāyakaṃ

551. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agaccha’haṃ.

552. Tato cutā’haṃ manuje upapannā sayambhuno
Uppalehi paṭicchannaṃ piṇḍapātamadāhaṃ.

553. Ekanavute ito kappe vipassī nāma nāyako
Uppajji cāru nayano sabbadhammesu cakkhumā.

554. Seṭṭhi dhītā tadā hutvā bārāṇasipuruttame
Nimantetvāna sambuddhaṃ sasaṅghaṃ lonāyakaṃ.

555. Mahādānaṃ daditvāna uppalehi vināyakaṃ
Pujayitvā cetasāva1- vaṇṇasohaṃ apatthayaṃ

556. Imasmiṃ bhaddake kappe brahmabandhu mahāyaso
Kassapo nāma gottena2- uppajji vacataṃ varo.

557. Upaṭṭhāko mahesissa tadā āsi narissaro
Kāsirājā kikī nāma bārāṇasipuruttame.

558. Tassā’siṃ dutiyā dhītā samaṇaguttasamavhayā
Dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ.

559. Anujāni na no tāto agāreva tadā mayaṃ
Visaṃ vassasahassāni vicarimbha atanditā.

560. Komāribuhmacariyaṃ rājakaṭñā sukhedhitā
Buddhupaṭṭhānaniratā muditā sattadhitaro.

561. Samaṇi samaṇaguttā ca bhikkhunī bhikkhudāsikā3-
Dhammā ceva sudhammā ca sattami saṅghadāsikā3

562. Ahaṃ khemā ca sappaṭñā paṭācārā ca kuṇḍalā
Kisāgotami dhammadinnā visākhā hoti tassamī.

1. Ca tebheva - syā, [PTS] 2. Nāmena - simu 3. Dāyikā - machasaṃ, [PTS]
[PTS Page 555] [\q 555/]
[BJT Page 96] [\x  96/]

563. Tehi kammehi sukatehi cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.

564. Tato cutā manusessu upapannā mahākule
Pītamaṭṭhaṃ1- varaṃ dusasaṃ adaṃ arahato ahaṃ.

565. Tato cutā’riṭṭhapure jātā vippakule ahaṃ
Dhitā tiriṭavacchassa2- ummādanti3- manoharā.

566. Tato cutā janapade kule aṭñatare ahaṃ
Pasutā nātiphitambhi sāliṃ gopemahaṃ tadā

567. Disvā paccekasambuddhaṃ paṭcalājāsatāna’haṃ
Datvā padumachantāni paṭcaputtasatānipi.

568. Patthesiṃ tepi patthesuṃ madhuṃ datvā sayambhuno
Tato cutā araṭñe’haṃ ajāyiṃ padumodare.

569. Kāsiraṭño mahesi’haṃ hutvā sakkatapujitā
Ajaniṃ rājaputtānaṃ anunaṃ satapaṭcakaṃ.

570. Yadā te yobbatappattā kiḷantā jalakiḷitaṃ.
Disvā opattapadumaṃ āsuṃ paccekanāyakā.

571. Sāhaṃ tehi vinābhūtā sutavarehi sokini
Cutā isigilipasse gāmakambhi ajāyisaṃ.

572. Yadā cuddhā sutamati sutānaṃ bhattunopi ca
Yāgumādāya gacchanti aṭṭhapaccekanāyake.

573. Bhikkhāya gāmaṃ gacchante disvā putte anussariṃ
Dhiradhārā viniggacchi tadā me puttapemasā.

574. Tato tesaṃ adaṃ yāguṃ pasannā sehi pāṇihi
To vutā’haṃ tidase nandanaṃ upapajjahaṃ.

575. Anubhotvā sukhaṃ dukkhaṃ saṃsaritvā bhavābhave
Tavatthāya mahāvīra pariccattaṭca jīvitaṃ.
[PTS Page 556] [\q 556/]

576. Evaṃ bahuvidhaṃ dukkhaṃ sampatti ca bahubbidhā
Pacchime bhave sampatte jātā sāvatthiyaṃ pure.

1. Pitaṃ maṭṭhaṃ - machasaṃ 2. Tiriṭivacchassa - machasaṃ 3. Ummādenti - simu

[BJT Page 98] [\x  98/]

577. Mahādhane seṭṭhikule sukhite sajjite tathā
Nānāratanapajjote sabbakāmesamiddhiti.

578. Sakkatā pujitā āsiṃ mānitā’pacitā tathā
Rūpasobhaggasampannā kulesu abhisammatā.

579. Ativa patthitā cā’siṃ rūpabhoga sirihi ca
Patthitā seṭṭhiputtehi anekehi satehi ca.

580. Agāraṃ pajahitvāna pabbajiṃ anagāriyaṃ
Aḍḍhamāse asampatte arahattamapāpuṇiṃ.

581. Iddhiyā abhinimmitvā caturassarathaṃ ahaṃ
Buddhassa pade vandissa lokanāthassa sirimato.

582. Supupphitaggaṃ upagamma bhikkhunī ekā tuvaṃ tiṭṭhasi sālamule
Na ca’tthi te dutiyā vaṇṇadhātu bale na tvaṃ bhāyasi dhuttakānaṃ.

583. Sataṃ sahassānapi dhuttakānaṃ idhāgatā tādisakā bhaveyyuṃ
Lomaṃ na icajāmi na santasāmi na māra bhāyāmi.

584. Phasā antaradhāyāmi kucchiṃ vā pavisāmi te
Pakhumantarikāyempi tiṭṭhantiṃ maṃ na dakkhasi.

585. Vittasmiṃ vasibhūtambhi iddhipādā subhāvitā
Sabbabandhanamuttāmbhi na taṃ bhāyāmi āvuso.

586. Sattisulupamā kāmā khandhā’saṃ adhikuṭṭanā
Yaṃ tvaṃ kāmaratiṃ brūsi arati’dāni sā mama.
[PTS Page 557] [\q 557/]

587. Sabbattha vihatā nandi tamondho padāḷito
Evaṃ jānāhi pāpima nihato tvamasi antaka.

[BJT Page 100] [\x 100/]

588. Jino tamhi guṇe tuṭṭho etadagge ṭhapesi maṃ
Aggā iddhimatina’nti parisāsu vināyako.

589. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ
Ohito garuko bhāro bhavanetti samuhatā.

590. Yassatthāya pabbajitā agārasmā’nagāriyaṃ
So me attho anuppatto sabbasaṃyojanakkhayo

591. Civaraṃ piṇḍapātaṃ ca paccayaṃ sayanāsanaṃ
Khaṇena upanāmenti sahassāni samantato.
592. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

593. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
594. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ uppalavaṇṇā bhikkhunī imā gāthāyo abhāsitthāti.
- Uppalavaṇṇā theriyāpadānaṃ navamaṃ.

20. Paṭācārāpadānaṃ
595. Padumuttaro nāma jino sabbadhammānapāragu,
Ito satasahassambhi kappe uppajji nāyako.

596. Tadāhaṃ saṃsavatiyaṃ jātā seṭṭhikule ahuṃ
Nānāratanapajjote mahāsukhasamappitā.

597. Upevo taṃ mahāvīraṃ assosiṃ dhammadesanaṃ
Tato jātappasādā’haṃ upesiṃ saraṇaṃ jinaṃ.

598. Tato vinayadhārinaṃ aggaṃ vaṇeṇasi nāyako
Bhikkhunīṃ lajjaniṃ tādiṃ kappākappavisāradaṃ.

599. Tadā muditacittā’haṃ taṃ ṭhānamabhikaṅkhini
Nimantetvā dasabalaṃ sasaṅghaṃ lokanāyakaṃ

600. Bhojayitvāna sattāhaṃ daditvā ca ticivaraṃ1-
Nipacaca sirasā pade idaṃ vacanamabraviṃ:

1. Daditvāna ticivaraṃ - machasaṃ daditvā pattacivaraṃ - syā

[BJT Page 102] [\x 102/]

601. "Yā tayā vaṇṇitā vīra ito aṭṭhamake’hani1-
Tādisā’haṃ bhavissāmi yadi sijjhati nāyaka"
[PTS Page 558] [\q 558/]

602. Tadā avoca maṃ satthā "bhadde mā bhāyi assasa
Anāgatambhi addhāne lacchase taṃ manorathaṃ.

603. Satasahasse ito kappe okakākakulasambhavo
Gotamo nāma gotattena2- satthā loke bhavissati.

604. Tassa dhammesu dāyādā orasā dhammanimmitā
Paṭācārāti nāmana hessisa satthusāvākā"

605. Tadā’haṃ muditā hutvā yāvajīvaṃ tato2- jinaṃ
Menannacittā paricaraṃ sasaṅghaṃ lokanāyakaṃ.

606. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatisaṃ agacchahaṃ.

607. Imasmiṃ bhaddake kappe brahmabandhu mahāyaso
Kassapo nāma gottena4- uppajji vadataṃ varo.

608. Upaṭṭhāko mahesissa tadā āsi narissaro
Kāsirājā kiki nāma bārāṇasisuparuttame.

609. Tassā’siṃ tatiyā dhītā bhikkhunī iti vissutā
Dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ.

610. Anujāni na no tāto agāreva tadā mayaṃ
Visaṃ vassasahassāni vicarimha atanditā

611. Komāribrahmacariyaṃ rājakaṭñā sukhadhitā
Buddhupaṭṭhāna niratā muditā satta dhitaro.

612. Samaṇi samaṇaguttā ca bhikkhunī bhikkhudāsikā
Dhammā ceva sudhammā ca sattami saṅghadāsikā.

613. Ahaṃ uplavaṇṇā ca khemā bhaddā ca bhikkhunī
Kisāgotami dhammadinnā visākhā hoti sattami.

1. Muni - machasaṃ syā 2. Nāmena - simu 3. Tadā - machasaṃ 4. Kāmena - simu

[BJT Page 104] [\x 104/]

614. Tehi kammehi sukatehi cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.

615. Pacchime ca bhavedāni jātā seṭṭhikule ahaṃ
Sāvatthiyaṃ puravare iddhe phīte mahaddhane.

616. Yadā ca yobbanupetā vitakkavasagā ahaṃ
Naraṃ jātapadaṃ1- disvā tena saddhiṃ agaccha’haṃ.
[PTS Page 559] [\q 559/]

617. Ekaputtappasutā’haṃ dutiyo kucchiyaṃ mama
Tadā’haṃ mātāpitaro dakkhāmiti2- sunicchitā.

618. Na rocesi pati3- mayhaṃ tadā tamhi pavāsite
Ekikā niggatā gehā gantuṃ sāvatthimuttamaṃ.

619. Tato me sāmi āgantvā sambhāvesi pathe mamaṃ
Tadā me kammajā vāta uppannā atidāruṇā.

620. Uṭṭhito ca mahāmegho pasutisamaye mama
Dabbatthāya tadā gantvā sāmi sappena mārito.

621. Tadā vijātadukkhena anāthā kapaṇā ahaṃ
Kunnadiṃ puritaṃ disvā gacchanti sakulālayaṃ.

622. Bālaṃ ādāya atariṃ parakule ca ekakaṃ
Sāyetvā bālakaṃ puttaṃ itaraṃ tāraṇāya’haṃ.

623. Nivattā ukkuso’hāsi taruṇaṃ vilapantakaṃ
Itaraṭca vahī soto sāhaṃ sokasamappitā.

624. Sāvathinegaraṃ gantvā assosiṃ sajane mate
Tadā avocaṃ sokaṭṭā mahāsokasamappitā.

625. "Ubho puttā kālakatā panthe mayhaṃ pati mato
Mātā pitā ca hātā ca ekacitakasmiṃ ḍayhara"

626. Tadā kisā ca paṇḍu ca anāthā dinamānasā
Ito tato hamantihaṃ4- addasaṃ narasārathiṃ.

1. Sārapatiṃ - machasaṃ 2. Okkhāmi - machasaṃ, [PTS] icchāmi - syā 3. Nārocesiṃ patiṃ - machasaṃ, syā 4. Gacchanatihaṃ - syā

[BJT Page 106] [\x 106/]

627. Tato avoca maṃ satthā "putto mā soci assasa
Attānaṃ tvaṃ1- gavesassu kiṃ niratthaṃ vihaṭñasi.

628. Na satti puttā tāṇāya na pitā napi bandhavā
Antakenādhipannassa natthi ṭātisu tāṇatā"

629. Taṃ sutvā munino vākyaṃ paṭhamaṃ phalamajjhagaṃ
Pabbajitvāna na ciraṃ arahattamapāpuṇiṃ.
[PTS Page 560] [\q 560/]

630. Iddhisu ca vasi homi dibbāya sotadhātuyā
Paracittāni jānāmi satthusāsanakārikā.

631. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ
Khepetvā āseve sabbe visuddhāmhi satimmalā

632. Tato’haṃ vinayaṃ sabbaṃ santike sabbadassino
Uggaṇhaṃ sabbavitthāraṃ vyāhariṃ yathātathaṃ.

633. Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ
"Aggā vinayadhārinaṃ paṭācārāva ekikā"

634. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ
Ohito garuko bhāro bhavanetti samuhatā.

635. Yassatthāya pabbajitā agārasmā’nagāriyaṃ
So me attho anuppatto sabbasaṃyojanakkhayo.

636. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

637. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
638. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiṭñā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ paṭācārā bhikkhunī imā gāthāyo abhāsitthāti.
- Paṭācārātheriyāpadānaṃ dasamaṃ. Ekuposathika vaggo

1. Te - sabbattha