[CPD Classification 2.5.13]
[PTS Vol Ap 2 ] [\z Ap /] [\f IIa /]
[PTS Page 560] [\q 560/]
[BJT Vol Ap 3 ] [\z Ap /] [\w IIb /]
[BJT Page 108] [\x 108/]

Suttantapiṭake khuddaka nikāye
Apadānapāḷi
Tatiyo bhāgo
Namo tassa bhagavato arahato sammā sambuddhassa
Kuṇḍalakesivaggo

21. Kuṇḍalakesāpadānaṃ.
639. Padamuttaro nāma jino sabbadhammānapāragu
Ito satasahassamhi kappe uppajji nāyako.

640. Tadāhaṃ saṃsavatiyaṃ jātā seṭṭhikule ahuṃ.
Nānāratanapajjote mahāsukhasamappite.
[PTS Page 561] [\q 561/]

641. Upetvā taṃ mahāvīraṃ assosiṃ dhammadesanaṃ
Tato jātappasādā’haṃ upesiṃ saraṇaṃ jinaṃ.

642. Tadā mahākāruṇiko padumuttaranāmako
Khippabhiññānamaggatte ṭhapesi bhikkhunīṃ subhaṃ.

643. Taṃ sutvā muditā hutvā dānaṃ datvā mahesino
Nipajja sirasā pāde taṃ ṭhānaṃ abhipatthayiṃ.

644. Anumodi mahāvīro bhadde yaṃ te’bhipatthitaṃ
Samijjhissati taṃ sabbaṃ sukhini bhogi nibbutā.

645. Satasahasse ito kappe okkākakulasambhavo
Gotamo nāma gottena1- satthā loke bhavissati.

646. Tassa dhammesu dāyādā orasā dhammanimmitā
Bhadadā kuṇḍakesāti hessasi satthusāvikā

647. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.

648. Tato cutā yāmamagā tato’haṃ tusitaṃ gatā
Tato ca nimamāṇaratiṃ vasavattipuraṃ tato.

649. Yattha yatthupapajjāmi tassa kammassa vābhasā
Tattha tattheva rājunaṃ mahesittamakārayiṃ.

1. Nāmena - simu

[BJT Page 110] [\x 110/]

650. Tato cutā manussesu rājunaṃ vasavattinaṃ
Maṇḍapinañca rājunaṃ mahesittamakārayiṃ.

651. Sampattiṃ anubotvāna devesu mānusesu ca
Sabbattha sukhinā hutvā nekakappesu saṃsariṃ.

652. Imasmiṃ bhaddake kappe brahmabandhu mahāyaso
Kassapo nāma gottena1- uppajji vadataṃ varo.
653. Upaṭṭhāko mahesissa tadā āsi narissaro
Kāsirājā kiki nāma bārāṇasi puruttame.

654. Tassā’dhitā catutthā’siṃ bhikkhudāsiti vissutā
Dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ.

655. Anujāni na no tāto agāreva tadā mayaṃ
Visaṃ vassasahassāni vicarimha atanditā

656. Komāribrahmacariyaṃ rājakaññā sukhedhitā
Buddhupaṭṭhāna niratā muditā satta dhitaro.

657. Samaṇi samaṇaguttā ca bhikkhunī bhikkhudāsikā
Dhammā ceva sudhammā ca sattami saṅghadāsikā.
[PTS Page 562] [\q 562/]

658. Khemā uplavaṇṇā ca paṭācārā ahaṃ tathā
Kisāgotami dhammadinnā visākhā hoti sattami.

659. Tehi kammehi sukatehi cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.

660. Pacchime ca bhavedāni giribbajapuruttame
Jātā seṭṭhikule phīte yadā’haṃ yobbane phitā

661. Coraṃ vadhatthaṃ niyantaṃ disvā rattā tahiṃ ahaṃ
Pitā me taṃ sahasseta mocayitvā vadhā tato

662. Adāsi tassa maṃ tāto viditvāna manaṃ mama
Tassāhamāsiṃ vissatthā2- ativa dayitā hitā.

663. So me bhusanalobhena khalitajjhāsayo3- diso
Corappapātaṃ netvāna pabbataṃ cetayī vadhaṃ.

1. Nāmena - simu 2. Visasaṭṭhā - machasaṃ 3. Khalimajjhāsayo - machasaṃkhaliṃ paccārahaṃ - syā mālapacchāhataṃ - [PTS]

[BJT Page 112. [\x 112/]    ]
664. Tadā’haṃ paṇamitvāna bhattukaṃ sukatañjali
Rakkhanti attano pāṇaṃ idaṃ vacanamabraviṃ:

665. "Idaṃ suvaṇṇaṃ keyuraṃ muttā veḷuriyā bahu
Sabbaṃ harassu bhaddante mañca dāsiti sāvaya"

666. Oropayassu kalyāṇi mā bāḷhaṃ paridevasi
Na cā’haṃ abhijānāmi ahanatvā dhanamābhataṃ"

667. Yato sarāmi attānaṃ yato pattasmi viññataṃ
Na cā’haṃ abhijānāmi aññaṃ piyataraṃ tayā.

668. Ehi taṃ upaguhissaṃ kassañca1- taṃ padakkhiṇaṃ.
Na vadāni puno atthi2- mama tuyhañca saṅgamo

669. Na hi3- sabbesu ṭhānesu puriso hoti paṇḍito
Itthipi paṇḍitā hoti tattha tattha vivakkhaṇā.

670. Na hi3- sabbesu ṭhānesu puriso hoti paṇḍito
Itthipi paṇḍitā hoti lahuṃ atthavicintakā4-
[PTS Page 563] [\q 563/]

671. Lahuñca vata khippañca nikiṭṭhe5samacetayiṃ
Migamuṇaṇā6- yathā evaṃ7- tadā’haṃ sattukaṃ vadhiṃ.

672. Yo ca uppatitaṃ atthaṃ na khippamanukhujjhati
So bhaññate mandamati corova girigabbhare.

673. Yo ca uppatitaṃ atthaṃ khippameva nibodhati
Muccate sattusambadhā tadā’haṃ sattukā yathā.

674. Tadā taṃ pātayitvāna giriduggamhi sattukaṃ
Sattikaṃ setavatthānaṃ upetvā pabbajiṃ ahaṃ.

675. Saṇḍāsena ca kese me luñcitvā sabbaso tadā
Pabbājetvā sasamayaṃ ācikkhiṃsu nirantaraṃ.

1. Katvāna - sīmu, machasaṃ 2. Taṃ vadāmi puna natthi - syā 3. So - mano 4. Muhutatamapi cintaye - mano 5. Nikaṭṭhe - si , [PTS] nekatthe - simu 6. Migaṃ uṇaṇā - machasaṃ 7. Citatapuṇaṇāyatāneva - syā migaṃ puṇaṇāya teneva - [PTS]

[BJT Page 114] [\x 114/]

676. Tato taṃ uggahetvāna nisīditvāna ekikā
Samayaṃ taṃ vicintesiṃ suvāno mānusaṃ karaṃ.

677. Chinnaṃ gayha samipe me pātayitvā apakkami
Disvā nimittamalabhiṃ hatthaṃ taṃ puḷavākulaṃ.

678. Tato vuṭṭhāya saṃviggā apucchiṃ sahadhammike
Te avocuṃ: ’vijānanti tamatthaṃ1- sakyabhikkhavo’

679. Sāhaṃ tamatthaṃ pucchissaṃ upetvā buddhasāvake
Te mamādāya gacchiṃsu buddhaseṭṭhassa santikaṃ.

680. So me dhammamadesesi khandāyatanadhātuyo
Asubhāniccā dukkhāti2- anattā’ti ca nāyako.

681. Tassa dhammaṃ suṇitvā’haṃ dhammacakkhuṃ3- visodhayiṃ
Tato viññātasaddhammā pabbajjaṃ upasampadaṃ.

682. Āyāciṃ so4- tadā āha ’ehi bhadde’ti nāyako
Tadā’haṃ upasampanannā parittaṃ5- toyamaddasaṃ.
[PTS Page 564] [\q 564/]

683. Pādapakkhālanenā’haṃ ñatvā saudayaṃ vayaṃ6-
Tathā sabbepi saṅkhārā iti saṃvintayiṃ7- tadā

684. Tato cittaṃ vimucci me anupādāya sabbaso
Khippābhiññānamaggaṃ maṃ tadā paññāpayi8- jino.

685. Iddhisu ca vasi homi dibbāya sotadhātuyā
Khepetvā jānāmi santhusāsanakārikā.

686. Pubbanivāsaṃ jānāmi dibbacakkhuvisodhitaṃ
Khepetvā āsave sabbe visuddhā’siṃ sunimmalā.

687. Pariciṇeṇā mayā satthā kataṃ buddhassa sāsanaṃ.
Ohito garuko bhāro bhavanettisamuhatā

1. Taṃ atthaṃ - machasaṃ 2. Asubhāniccadukkhāti - machasaṃ 3. Dhammacakkhu - machasaṃ 4. Āyācito - machasaṃ 5. Gacchanti - si 6. Saudayabbayaṃ - machasaṃ 7. Saṅkhāre īdisaṃ cintayiṃ - machasaṃ 8. Tadā ca ṭhapayi - si

[BJT Page 116] [\x 116/]

688. Yassa’tthāya pabbajitā agārasamānagāriyaṃ
So me attho anupapatto sabbasaṃyojanakkhayo.

689. Athedhammaniruttisu paṭibhāṇe tatheva ca
Ñāṇaṃ me vipulaṃ suddhaṃ buddhaseṭṭhassa sāsane. 1-

690. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

691. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
692. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ bhaddā kuṇḍalakesā bhikkhunī imā gāthāyo abhāsitthāti.
- Kuṇḍalakesātheriyāpadānaṃ paṭhamaṃ. -

22. Kisāgotami apādānaṃ.
693. Padumuttaro nāma jino sabbadhammānapāragu
Ito satasahassamhi kappe uppajji nāyako.

694. Tadā’haṃ haṃsavatiyaṃ jātā aññatare kule
Upetvā taṃ naravaraṃ saraṇaṃ samupāgamiṃ.

695. Dhammañca tassa assosiṃ vatusaccupasaṃhitaṃ
Madhuraṃ paramassādaṃ vaṭṭasanti40 sukhāvahaṃ.

696. Tadā ca5- bhikkhunīṃ viro lukacivaradhāriniṃ
Ṭhapento etaggamhi vaṇaṇayi purisuttamo.
[PTS Page 565] [\q 565/]

697. Janetvānappakaṃ pitiṃ sutvā bhikkhuṇiyā guṇaṃ
Kāraṃ katvāna buddhassa yathāsatti yathābalaṃ.

698. Nipacca municiraṃ taṃ taṃ ṭhānamabhipatthayiṃ
Tādānumodi sambuddho ṭhānalābhāya nāyako.

1. Vāhasā- [PTS] 2. Mama buddhassa sāsane - machasaṃ 3. Catasso - machasaṃ 4. Citatasanati - syā 5. Kacāci - [PTS]

[BJT Page 118] [\x 118/]

699. Satasahasse ito kappe okkākakulasambhavo
Gotamo nāma gottena satthā loke bhavissati.

700. "Tassa dhammesu dāyādā orasā dhammanimmitā
Gotami nāma nāmena1- hessasi satthu sāvikā"

701. Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ
Mennacittā paricariṃ paccayehi vināyakaṃ.

702. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.

703. Imasmiṃ bhaddake kappe brahmabandhu mahāyaso
Kassapo nāma gottena uppajji vadataṃ varo.
704. Upaṭṭhāko mahesissa tadā āsi narissaro
Kāsirājā kiki nāma bārāṇasi puruttame.

705. Pañcami tassa dhītā’siṃ dhammā nāmena vissutā
Dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ.

706. Anujāni na no tāto agāreva tadā mayaṃ
Visaṃ vassasahassāni vicarimha atanditā

707. Komāribrahmacariyaṃ rājakaññā sukhedhitā
Buddhupaṭṭhāna niratā muditā satta dhitaro.

708. Samaṇi samaṇaguttā ca bhikkhunī bhikkhudāsikā
Dhammā ceva sudhammā ca sattami saṅghadāsikā.

709. Khemā uplavaṇṇā ca paṭācārā ca kuṇḍalā
Ahaṃ ceva dhammadinnā visākhā hoti sattami.

710. Tehi kammehi sukatehi cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃgacchahaṃ.

711. Pacchime ca bhavedāni jātā seṭṭhikule ahaṃ,
Duggate adhane naṭṭhe2- gatā ca sadhanaṃ kulaṃ

712. Patiṃ ṭhapetvā sesā disanti3- adhanā iti
Yadā ca sasutā4- āsiṃ sabbesaṃ dayitā tadā.

1. Kisāgotami nāmena - machasaṃ 2. Nica - syā nidedha - [PTS] 3. Desasanati - machasaṃ 4. Pasutā - machasaṃ
[PTS Page 566] [\q 566/]
[BJT Page 120] [\x 120/]

713. Yadā so taruṇo bhado1komalaṅgo2- sukhedhito
Sapāṇamiva kanto me tadā yamacasaṃ gato.

714. Sokaṭṭā dinavadanā assunettā rudammukhā
Mataṃ kuṇapamādāya vilapanti bhamāmahaṃ.

715. Tadā ekena sandiṭṭhā upetvā bhisajuttamaṃ3-
Avocaṃ "dehi bhesajjaṃ puttasañajivananti bho"

716. "Na vijjante matā yasamiṃ gehe siddhathekaṃ tato
Āharā"ti jino āha vinayopāyakovido.

717. Tadā gamitvāna sāvatthiyaṃ na labhiṃ tādisaṃ gharaṃ
Kuto siddhatthakaṃ kasmā tato laddhā satiṃ ahaṃ.

718. Kuṇapaṃ chaḍḍhayitvāna upesiṃ lokanāyakaṃ
Duratova mamaṃ disvā avoca madhurassaro.

719. "Yoca vassasataṃ jive apassaṃ udayabbayaṃ
Ekāhaṃ jīvitaṃ seyyo passato udayabbayaṃ.

720. Na gāmadhammo no nigamassa dhammo
Nacāpayaṃ ekakulassa dhammo
Sabbassa lokassa sadevakassa
Esova dhammo yadidaṃ aniccatā"

721. Sāhaṃ sutvānimā gāthā dhammacakkhuṃ visodhayiṃ.
Tato viññātasaddhammā pabbajiṃ anagāriyaṃ.

722. Tathā pabbajitā santi yuñajanti jinasāsane
Na cireneva kālena arahattamapāpuṇiṃ

723. Iddhisu ca vasi homi dibbāya sotadhātuyā
Paracittāni jānāmi satthusāsanakārikā.

724. Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ
Khepetvā āsave sabbe visuddhāsiṃ sunimmalā.

1. Putto - simu 2. Komalako - machasaṃ komārako - syā 3. Bhisakakunatamaṃ - machasaṃ bhisagutatamaṃ - simu

[BJT Page 122] [\x 122/]

725. Pariciṇeṇā mayā satthā kataṃ buddhassa sāsanaṃ.
Ohito garuko bhāro bhavanettisamuhatā
[PTS Page 567] [\q 567/]

726. Yassa’tthāya pabbajitā agārasamānagāriyaṃ
So me attho anupapatto sabbasaṃyojanakkhayo.

727. Athedhammaniruttisu paṭibhāṇe tatheva ca
Ñāṇaṃ me vimalaṃ suddhaṃ buddhaseṭṭhassa vāhasā

728. Saṅkārakuṭā āhatvā susānā rathiyāpi ca
Tato saṅghāṭikaṃ katvā lukhaṃ dharemi civaraṃ.

729. Jino tasmiṃ guṇe tuṭṭho lukhavicaradhāraṇe
Ṭhapesi etadaggamhi parisāsu vināyako.

730. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

731. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
732. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ bhaddā kisāgotami bhikkhunī imā gāthāyo abhāsitthāti.
- Kisāgotamitheriyāpadānaṃ dutiyaṃ. -

23. Dhammadinnāpādānaṃ.
733. Padumuttaro nāma jino sabbadhammānapāragu
Ito satasahassamhi kappe uppajji nāyako.

734. Tadā’haṃ haṃsavatiyaṃ kule aññatare ahuṃ
Parakammakari āsiṃ nipakā silasaṃvutā

735. Padumuttara buddhassa sujāto aggasāvako
Vihārā abhinikkhamma piṇḍapātāya gacchati.

736. Ghaṭaṃ gahetvā gacchanti tadā udakahārikā
Taṃ disvā adadiṃ1- puvaṃ2- pasannā sehi pāṇihi

1. Adadaṃ - machasaṃ 2. Supaṃ - [PTS]

[BJT Page 124] [\x 124/]

737. Paṭiggahetvā tattheva nisinno paribhuñaji so
Tato netvāna taṃ gehaṃ adāsiṃ tassa bhojanaṃ.

738. Tato me ayyako tuṭṭho akari suṇisaṃ sakaṃ
Sassuyā saha gantvāna sambuddhaṃ abhivādayiṃ.

739. Tadā so dhammakathikaṃ bhikkhunīṃ parikittayaṃ
Ṭhapesi etadaggasmiṃ taṃ sutvā muditā ahaṃ.
[PTS Page 568] [\q 568/]

740. Nimantayitvā sugataṃ sasaṅghaṃ lokanāyakaṃ
Mahādānaṃ daditvāna taṃ ṭhānaṃ abhipatthayiṃ.

741. Tato maṃ sugato āha ghananinnādasussaro
"Mamupaṭṭhānanirate sasaṅghaṃ parivesike.

742. Saddhammasamaṇe yutte guṇavaḍḍhitamānase
Bhadde bhavassu muditā lacchase paṇiḍhiphalaṃ.

743. Satasahasse ito kappe okkākakulasambhavo
Gotamo nāma gottena satthā loke bhavissati.

744. Tassa dhammesu dāyādā orasā dhammanimmitā
Dhammadinnāti nāmena hessasi satthu sāvikā"

745. Taṃ sutvā muditā hutvā yāvajīvaṃ mahāmuniṃ
Mennacittā paricariṃ paccayehi vināyakaṃ.

746. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.

747. Imasmiṃ bhaddake kappe brahmabandhu mahāyaso
Kassapo nāma gottena uppajji vadataṃ varo.
748. Upaṭṭhāko mahesissa tadā āsi narissaro
Kāsirājā kiki nāma bārāṇasi puruttame.

749. Chaṭṭhā tassāsahaṃ ṭhitā sudhammā iti vissutā
Dhammaṃ sutvā jinaggagassa pabbajjaṃ samarocayiṃ.

[BJT Page 126] [\x 126/]

750. Nānujānāsi1- maṃ tāto agāre’nālayā2- mayaṃ
Visaṃ vassasahassāni vicarimbha atanditā.
- Bhāṇavāraṃ tatiyaṃ -

751. Komāribrahmacariyaṃ rājakaññā sukhedhitā
Buddhupaṭṭhāna niratā muditā satta dhitaro.

752. Samaṇi samaṇaguttā ca bhikkhunī bhikkhudāsikā
Dhammā ceva sudhammā ca sattami saṅghadāsikā.

753. Khemā uplavaṇṇā ca paṭācārā ca kuṇḍalā
Gotami ca ahaṃ ceva visākhā hoti sattami.

754. Tehi kammehi sukatehi cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃgacchahaṃ.
[PTS Page 569] [\q 569/]

755. Pacchime ca bhavedāni giribbajapuruttame,
Jātā seṭṭhikule phīte sabbakāmasamiddhake3-

756. Yadā rūpaguṇopetā paṭhame yobbate ṭhitā
Tadā parakulaṃ gantvā vasiṃ sukhasamappitā

757. Upetvā lokasaraṇaṃ suṇitvā dhammadesanaṃ
Anāgāmiphalaṃ patto sāmiko me sukhuddhimā

758. Tadā taṃ anujānetvā pabbajiṃ anagāriyaṃ
Na cireneva kālena arahattamapāpuṇiṃ.

759. Tadā upāsako so maṃ upagantvā apucchatha
Gambhire nipuṇe paññe te sabbe vyākariṃ ahaṃ

760. Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ
Bhikkhunīṃ dhamammakathikaṃ nāññaṃ passāmi edisaṃ.

761. Dhammadinnā yathā dhīrā evaṃ dhāretha bhikkhavo
Evāhaṃ paṇḍatā jātā nāyakenānukampitā.

762. Pariciṇeṇā mayā satthā kataṃ buddhassa sāsanaṃ.
Ohito garuko bhāro bhavanettisamuhatā

763. Yassa’tthāya pabbajitā agārasamānagāriyaṃ
So me attho anupapatto sabbasaṃyojanakkhayo.

1. Anujāni no - machasaṃ 2. Samidadhine - machasaṃ 3. Sabbakāmisamiddhane

[BJT Page 128] [\x 128/]

764. Iddhisu ca vasi homi dibbāya sotadhātuyā
Paracittāni jānāmi satthu sāsanakārikā

765. Pubbanivāsaṃ jānāmi dibbacakkhu visodhitaṃ
Khepetvā āsave sabbe visuddhāmhi sunimmalā.

766. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

767. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
768. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ dhammadinnā bhikkhunī imā gāthāyo abhāsitthāti.
- Dhammadinnātheriyāpadānaṃ tatiyaṃ. -

24. Sakulāpadānaṃ.
769. Padumuttaro nāma jino sabbadhammānapāragu
Ito satasahassamhi kappe uppajji nāyako
770. Hitāya sabbasattānaṃ sukhāya vadataṃ varo
Atthāya purisājañño paṭipanno sadevake.
[PTS Page 570] [\q 570/]

771. Yasaggappatto simā vaṇṇakittibhattā1jino
Pujito sabbalokassa disā sabbāsu vissuto.

772. Uttiṇṇavicikiccho so vitivattakathaṃkatho
Sampuṇaṇamanasaṅkappo patto sambodhimuttamaṃ.

773. Anuppantassa maggassa uppādetā naruttamo.
Anakkhātañca akkhāsi asasañajātañca sañajati

774. Maggañcu ca maggavidu maggakkhāyi nanarāsabho
Maggassa kusalo satthā sārathinaṃ varuttamo.

775. Mahākaruṇiko satthā2- dhammaṃ desesi nāyako
Nimugge kāmapaṅkambhi samuddharati pāṇino.

1. Kittivaṇaṇagato - machasaṃ 2. Tadā mahākāruṇiko - simu

[BJT Page 130] [\x 130/]

776. Tadā’haṃ haṃsavatiyaṃ jātā khattinandanā
Surūpā sadhanā cāsiṃ dayitā ca sirimati.

777. Ānandassa mahārañño dhītā paramasobhanā
Vemātu1-bhagini cāpi padumuttaranāmino.

778. Rājakaññāhi sahitā sabbabharaṇabhusitā
Upagamma2- mahāvīraṃ assosiṃ dhammadesanaṃ.

779. Tadā hi so lokagaru bhikkhunīṃ dibbacakkhukaṃ
Kittayaṃ parisāmajjhe3- aggaṭṭhāne ṭhapesi taṃ.

780. Suṇitvā tamahaṃ haṭṭhā dānaṃ datvāna santhuno
Pujetvāna4- ca sambuddhaṃ dibbacakkhuṃ apatthayiṃ.

781. Tato5- avoca maṃ satthā "nande lacchasi patthitaṃ
Padipadhammadānānaṃ phalametaṃ sunicchitaṃ.

782. Satasahasse ito kappe okkākakulasambhavo
Gotamo nāma gottena satthā loke bhavissati.

783. Tassa dhammesu dāyādā orasā dhammanimmitā
Sakulā nāma6- hessasi satthusāvikā"
[PTS Page 571] [\q 571/]

784. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.

785. Imamhi bhaddake kappe brahmabandhu mahāyaso
Kassapo nāma gottena uppajji vadataṃ varo.
786. Paribbājakini āsiṃ tadā’haṃ ekacārini
Bhikkhāya vicaritvāna alabhiṃ telamattakaṃ.

787. Tena dīpaṃ padipetvā upaṭṭhiṃ sabbasaṃvariṃ
Cetiyaṃ dipadaggassa7- vippasannena cetasā

787. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.

1. Vemātā - machasaṃ 2. Upāgamma - machasaṃ 3. Catuparisāya majjhe - syā
4. Pujitvāna - machasaṃ 5. Tadā - simu 6. Sakulāti ca - syā 7. Davipadagagasasa - machasaṃ

[BJT Page 132] [\x 132/]

789. Yattha yatthupapajjāmi tassa kammassa vāhasā
Pajjalanti1- mahādipā tattha tattha gatāya me.

790. Tirokuḍḍaṃ tiroselaṃ samatiggayha pabbataṃ
Passāma’haṃ2- yadiccāmi dipadānassidaṃ phalaṃ

791. Visuddhanayanā homi yasasā ca jalāma’haṃ
Saddhāpaññāvati ceva dipadānassidaṃ phalaṃ

792. Paccime ca havedāni jātā vippakule ahaṃ
Pahutadhanadhaññamhi mudite rājapujite.

793. Ahuṃ3- sabbaṅgasampannā sabbābharaṇabhusitā
Purappavese sugataṃ vātapāne ṭhitā ahaṃ.

794. Disvā jalantaṃ yasasā devamānusa4- sakkataṃ
Anubyañajana5- sampannaṃ lakkhaṇehi vibhusitaṃ.

795. Udaggacittā sumanā pabbajjaṃ samarocayiṃ
Na cireneva kālena arahattamapāpuṇiṃ

796. Iddhisu ca vasi homi dibbāya sotadhātuyā
Paracittāni jānāmi satthusāsanakārikā.

797. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ
Khepetvā āsave sabbe visuddhāsiṃ sunimmalā.

798. Pariciṇṇo mahā satthā kataṃ buddhassa sāsanaṃ
Ohito garukobhāro bhavanetti samuhatā.
[PTS Page 572] [\q 572/]

799. Yassatthāya pabbajitā agārasmānagāriyaṃ
So me attho anuppatto tibbasaṃyojanakkhayo.

800. Tato mahākāruṇino etadagge ṭhapesi maṃ
"Dibbacakkhukinaṃ aggā sakulā"ti naruttamo.

801. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

802. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
803. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ sakulā bhikkhunī imā gāthāyo abhāsitthāti.
- Sakulātheriyāpadānaṃ catutthaṃ. -

1. Saṃjalanti - syā saṃvaranti - [PTS] 2. Pasāyāmihaṃ - simu 3. Ahaṃ - machasaṃ 4. Devamanusasa - machasaṃ 5. Anuvyañajana - simu

[BJT Page 134] [\x 134/]

25. Nandājanapadakalyāṇi apadānaṃ.

804. Padumuttaro nāma jino sabbadhammānapāragu
Ito satasahassamhi kappe uppajji nāyako
805. Ovādako viññāpako kārako sabbajāṇinaṃ
Desanākusalo buddho tāresi janataṃ bahuṃ.

806. Anukampako kāruṇiko hitesi sabbapāṇinaṃ
Sampatte titthiye sabbe pañcasile patiṭṭhahi.

807. Evaṃ nirākulaṃ āsi suññakaṃ titthiyehi ca
Vicinnaṃ arahantehi vasibhutehi tādihi.

808. Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni
Kañcanagghiyasaṅkāso khattiṃsavaralakkhaṇo.

809. Vassasatasahassāni āyu vijjati tāvade
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.
810. Tadā’haṃ haṃsavatiyaṃ jātā seṭṭhikule ahuṃ
Nānāratatapajjota mahāsukhasamappite.

811. Upetvā taṃ mahāvīraṃ assosiṃ dhammadesanaṃ
Amataṃ paramassādaṃ paramatthanivedakaṃ.

812. Tadā nimantayitvāna sasaṅghaṃ lokanāyakaṃ1-
Datvā tassa mahādānaṃ pasantā sehi pāṇihi.
[PTS Page 573] [\q 573/]

813. Jhāyininaṃ bhikkhunīnaṃ aggaṭṭhānaṃ apatthayiṃ.
Nipacca sirasā viraṃ sasaṅghaṃ lokanāyakaṃ.

814. Tadā adantadamako tilokasaraṇo pabhu
Vyākāsi narasaddulo2- lacchase taṃ pasupatthitaṃ.

815. Satasahasse ito kappe okkākakulasambhavo
Gotamo nāma gottena satthā loke bhavissati.

1. Tibhavatatagaṃ - [PTS] 2. Byākāsi narasārathi - machasaṃ - sārathi [PTS]

Piṭuva: 136
816. Tassa dhammesu dāyādā orasā dhammanimmitā
Nandāti nāma hessasi satthusāvikā"

817. Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ
Mettacittā paricariṃ paccayehi vināyakaṃ.

818. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.

819. Tato cutā yāmamagaṃ tato’haṃ tusitaṃ agaṃ1-
Tato ca nimmāṇaratiṃ vasavattipuraṃ tato2-

820. Yattha yatthupapajjāmi tassa kammassa vāhasā
Tattha tattheva rājānaṃ mahesittamakārayiṃ.

821. Tato cutā manussatte rājānaṃ cakkavattinaṃ
Maṇḍalinañca rājānaṃ mahesittamakārayiṃ.

822. Sampattiṃ anubhotvāna devesu manujesu ca
Sabbattha sukhitā hutvā nekakappesu saṃsariṃ

823. Pacchime bhave sampatte purambhi3- kapilavhaye
Rañño suddhodanassāhaṃ dhītā āsiṃ aninditā.

824. Siriṃva4- rūpiniṃ disvā nanditaṃ āsi taṃ kulaṃ
Tena nandati me nāmaṃ sundaropapadaṃ5- ahu

825. Yuvatinañca sabbāsaṃ kalyāṇiti ca vissutā
Tasmimpi nagare ramme ṭhapetvā ca6- yasodharā.

826. Jeṭṭho hātā tilokaggo pacchimo7- arahā tathā
Ekānini gahaṭṭhāhaṃ mātarā paricoditā.
[PTS Page 574] [\q 574/]

827. "Sākiyamhi kule jātā putte buddhānujā tuvaṃ
Nandenapi vinā bhūtā agāre kinnu vacchasi?
1. Gatā - machasaṃ 2. Gatā - syā 3. Suramme - simu, machasaṃ 4. Siriyā -machasaṃ 5. Sundaraṃ pavaraṃ - machasaṃ, [PTS] sundarā pavarā - syā 6. Ṭhapetvā taṃ - machasaṃ 7. Majjhimo - si, [PTS]

[BJT Page 138] [\x 138/]

828. Jarāvasānaṃ yobbaññaṃ rūpaṃ asuvisammataṃ
Rogantampi ca ārogyaṃ jīvitaṃ maraṇantikaṃ

829. Idampi te subhaṃ rūpaṃ sasikantaṃ manoharaṃ
Bhusanānamalaṅkāraṃ sirisaṅghātasantanibhaṃ.

830. Piṇḍitaṃ1- lokasāraṃva nayanānaṃ rasāyanaṃ
Puññānaṃ kittijananaṃ okkākakula2- nandanaṃ

831. Na cireneva kālena jarā samatibhossati3-
Vihāya gehaṃ tāruññe4- cara dhammamanindite.

832. Sutvā’haṃ mātuvacanaṃ pabbajiṃ anagāriyaṃ
Dehena natu cittena rūpayobbanalālitā5-

833. Mahatā ca payantena jhānajjhenaparaṃ mamaṃ6-
Kātuṃ ca vadate mātā na cāhaṃ tattha ussukā.

834. Tato mahākāruṇiko disvā maṃ kāmalālasaṃ7-
Nibbindanatheṃ rūpasmiṃ mama cakkhupathe jino.

835. Sakena anubhāvena8- itthiṃ māpesi sobhaniṃ
Dassaniyaṃ suruciraṃ mamatopi surūpiniṃ.

836. Tamahaṃ vimhitā disvā ativimhitadehiniṃ
Cittahayiṃ saphalaṃ meti nettalābhañca mānusaṃ’

837. Tamahaṃ ehi subhage yenatthā taṃ vadehi me
Kulaṃ te nāmagottañca vada me yadi te piyaṃ.

838. Na pañcakālo9- subhage ucchaṅge maṃ nivesaya10-
Sidantiva11- mamaṅgāni supasuppaya muhuttakaṃ.

839. Tato sisaṃ mamaṅke sā katvā sayi sulocanā
Tassā nalāṭe patitā lutā12- paramadāruṇā.

1. Puñajitaṃ - si, machasaṃ, [PTS] 2. Ukkākaka - machasaṃ 3. Samadhisessati - machasaṃ, [PTS] 4. Kāruññe - si, machasaṃ, [PTS] 5. Lāḷitā - machasaṃ 6. Mama - machasaṃ 7. Kamalānanaṃ - syā 8. Ānubhāvena - machasaṃ 9. Cañcakālo - machasaṃ 10. Nivāsaya - machasaṃ 11. Nisidanti - si, [PTS 12.] Luddhā - machasaṃ

[BJT Page 140] [\x 140/]

840. Saha tassā nipātena siḷakā uppajjatha
Pagghariṃsu pahittā ca kuṇapā pubbalohitā

841. Pabhinnaṃ vadanaṃ cāsi kuṇapaṃ putigandhikaṃ1-
Udadhumātaṃ vinilañca vipubbañca2- sarirakaṃ.

842. Sā pavedhitasabbaṅgi nissasanti muhuṃ muhuṃ
Vedayanti sakaṃ dukkhaṃ karuṇaṃ paridevayi.

843. "Dukkhena dukkhitā homi phusayanti ca vedanā
Mahādukkhe nimuggāmhi saraṇaṃ hohi me sakhi"

844. "Kuhiṃ vadanasohā te kuhiṃ te tuṅganāsikā
Tambabimbavaroṭṭhaṃ te vadanaṃ te kuhiṃ gataṃ.

845. Kuhiṃ sasinibhaṃ vantaṃ3- kambugivā kuhiṃ gatā
Doḷālālā ca4- te kaṇaṇā vevaṇṇaṃ samupāgatā.

846. Makuḷamburuhākārā5- kalasāva6- payodharā
Pabhinnā putikuṇapā duggandhittamāgatā.

847. Tanumajjhā puthussoṇi7- sunā vaṇitakibbisā8-
Jātā amejjhaharitā aho rūpaṃ asassataṃ.

848. Sabbaṃ sarirasañajātaṃ putigandhaṃ bhayānakaṃ
Susānamiva bibhacchaṃ ramante yattha bālisā9"
[PTS Page 576] [\q 576/]

849. Tadā mahākāruṇiko bhātā me lokanāyako
Disvā saṃviggacittaṃ maṃ imā gāthā abhāsatha.

850. "Āturaṃ asuciṃ passa nande samussayaṃ
Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ.

851. Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ
Duggandhaṃ putikaṃ vāpi bālānaṃ abhinanditaṃ.

1. Putigandhanaṃ - machasaṃ 2. Pubbañcāpi - machasaṃ sabbañcāpi - [PTS] 3. Vaṇaṇaṃ -machasaṃ 4. Doḷālolāva - machasaṃ dāmāmālañca - syā 5. Makuḷakārakākārā- machasaṃ makuḷapadumākārā - syā 6. Kalikā ca - machasaṃ 7. Vedibajjhāva sussoṇi - machasaṃ vedimajjhā puthusessāṇi - [PTS] 8. Yunāva nitakibbisā - machasaṃ 9. Bāliyā - simu

[BJT Page 142] [\x 142/]

852. Evametaṃ acekkhanti rattindivamatanditā
Tato satāya paññāya abhinibbijja dakkhasi"

853. Tato’haṃ atisaṃviggā1- sutvā gāthā subhāsitā
Tatuṭṭhitā vipassanti2- arahattamapāpuṇaṃ.

854. Yattha yattha nisinnāhaṃ sadā jhānaparāyanā
Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ.

855. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

856. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
857. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ nandā bhikkhunī imā gāthāyo abhāsitthāti.
- Nandātheriyāpadānaṃ pañcamaṃ. -

26. Soṇāpadānaṃ.
858. Padumuttaro nāma jino sabbadhammānapāragu
Ito satasahassamhi kappe uppajji nāyako
859. Tadā seṭṭhikule jātā sukhitā pujitā piyā
Upetvā taṃ munivaraṃ assosiṃ madhuraṃ vacaṃ

860. Āraddhaviriyānagga vaṇeṇasi3- bhikkhunīṃ jino
Taṃ sutvā muditā hutvā kāraṃ katvāna satthuno.

861. Abhivādetvā sambuddhaṃ taṃ ṭhānaṃ patthayiṃ tadā
Anumodi mahāvīro "sijjhataṃ paṇidhi tava.

862. Satasahasse ito kappe okkākakulasambhavo
Gotamo nāma gottena satthā loke bhavissati.
[PTS Page 577] [\q 577/]

863. Tassa dhammesu dāyādā orasā dhammanimmitā
Nandāti nāma hessasi satthusāvikā"

864. Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ
Mettacittā paricariṃ paccayehi vināyakaṃ.

1. Tatohamāsiṃ saṃviggā - syā, [PTS] 2. Tatuṭṭhitāvahaṃ santi - machasaṃ 3. Vaṇeṇati - syā

[BJT Page 144] [\x 144/]

865. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.

866. Pacchime ca bhavedāni jātā saṭṭhikele ahaṃ
Sāvatthiyaṃ puravare iddhe phīte mahaddhane.

867. Yadā ca yobbanappattā gantvā patikulaṃ ahaṃ
Dasaputtāni ajaniṃ surūpāni visasato.

868. Sukhedhitā ca te sabbe jananettamanoharā
Amitatānampi te rucitā mamaṃ sageva1- te piyā.

869. Tato mayhaṃ akāmāya dasapuntapurakkhato
Pabbajittha sa me bhattā devadevassa sāsane.

870. Tadekikā vicintesuṃ jivitenālamatthu me
Cattāya2- patiputtehi vuṭṭhāya ca varākiyā.

871. Ahmapi tattha gacchissaṃ sampatto yattha me pati"
Evā’haṃ cintayitvāna pabbajiṃ anagāriyaṃ.

872. Tato ca maṃ bhikkhunīyo evaṃ bhikkhunupassaye
Vihāya gacchumovādaṃ "tāpehi udakaṃ" iti.

873. Tadā udakāhitvā okiritvā kumhiyā
Cullyaṃ3- ṭhapetvā āsinā tato cittaṃ samādahiṃ.

874. Khandhe aniccato disvā dukkhato ca antatato
Chenvāna4- āsave sabbe arahattamapāpuṇiṃ.

875. Tadā’gantvā bhikkhunīyo uṇhodakamapucchisuṃ
Tejodhātuṃ adhiṭā khippaṃ santāpayiṃ jalaṃ.
[PTS Page 578] [\q 578/]

876. Vimhitā tā jinavaraṃ etamatthamasāvayuṃ
Taṃ sutvā mudito nātho imaṃ gāthaṃ abhāsatha:

1. Paṇehi - si 2. Jināya - si, syā, [PTS] 3. Culle - si, machasaṃ, syā, [PTS] 4. Khepetvā - syā, [PTS]

[BJT Page 146] [\x 146/]

877. Yo ce1- vassasataṃ jive kusito hinaviriyo
Ekāhaṃ jīvitaṃ seyyo viriyamārabhato daḷahaṃ"

878. Ārādhito mahāvīro mama2- suppaṭipattiyā
Āraddhaviriyānaggaṃ mamāha sa3- mahāmuni.

879. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

880. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
881. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ soṇā bhikkhunī imā gāthāyo abhāsitthāti.
- Soṇātheriyāpadānaṃ chaṭṭhaṃ. -

27. Bhaddākāpilāni apadānaṃ.
882. Padumuttaro nāma jino sabbadhammānapāragu
Ito satasahassamhi kappe uppajji nāyako
883. Tadā’hu haṃsavatiyaṃ videho nāma nāmato5-
Seṭṭhi pahutaratano tassa jāyā ahosa’haṃ

884. Kadāci so narādiccaṃ upecca saparijjano6-
Dhammamassosi buddhassa sabbadukkhakkhayāvahaṃ7-

885. Sāvakaṃ dhutavādānaṃ aggaṃ kittesi nāyako
Sutvā sattāhitaṃ dānaṃ datvā buddhassa tādino

886. Nipacca sirasā pāde taṃ ṭhānaṃ abhipatthayi
Sa hāsayanto parisaṃ tadā hi narapuṅgavo.

887. Seṭṭhino anukampāya imā gāthā abhāsatha:
"Lacchase patthitaṃ ṭhānaṃ nibbuto hohi puttaka
[PTS Page 579] [\q 579/]

888. Satasahasse  ito kappe okkākakulasambhavo
Gotamo nāma gottena satthā loke bhavissati.

1. Ca - simu machasaṃ 2. Mayā - sīmu, machasaṃ 3. Mamaṃ bhāsi - simu 4. Sabbadhammānapāragu- machasaṃ 5. Nāmako - syā, [PTS] nāyako - thea. 6. Sapari jano - thea 7. Sabbadukkhabhayappahaṃ - simu, machasaṃ

[BJT Page 148] [\x 148/]

889. Tassa dhammesu dāyādā orasā dhammanimmitā
Kassapo nāma nāmena hessasi satthusāvikā"

890. Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ
Mettacittā paricariṃ paccayehi vināyakaṃ.

891. Sāsanaṃ jotayitvāna1- madaditvā ca kutithiye
Veneyye2- vinayitvā ca nibbuto so sasāvako.

892. Nibbute tamahi lokagge pujanatthāya satthuno
Ñātimitte samānetvā saha tehi akārayi.

893. Sattaṭojanikaṃ thupaṃ ubbiddhaṃ ratanāmayaṃ
Jalantaṃ sataraṃsiva sālarājavaṃva phullitaṃ

894. Sattasatasahassāni pātiyo3- tattha kāra’yi
Naḷaggi viya jotanti4- rataneheva sattahi.

895. Gandhatelena puretvā dipānujālayi tahiṃ
Pujatthāya5- mahesissa sabbabhūtānukampino.

896. Santa satasahassāni puṇaṇakumbhāni kārayī
Rataneheva puṇṇāni pujatthāya mahesino.

897. Majjhe aṭṭhaṭṭha kumbhinaṃ ussitā kañcanagghiyā
Atirocanti vaṇeṇana saradeva divākaro.

898. Catudvāresu sobhanti toraṇā ratanāmayā
Ussitā phalakā rammā sobhanti ratanāmayā.

899. Virocanti parikkhittā avataṃsā6- sunimmitā
Ussitāni paṭākāni ratanāni virocare.

900. Surattaṃ sukataṃ cetaṃ7- cetiyaṃ ratanāmayaṃ
Atirocati vaṇeṇana sasañejhāva8- divākare.

1. Jotayitvā so - simu thea. 2. Veneyyaṃ - machasaṃ 3. Cātiyo - syā 4. Jotante - syā, [PTS] 5. Pujanatthāya - machasaṃ pujāya - syā 6. Avaṭaṃsā - machasaṃ 7. Vitakaṃ - machasaṃ 8. Sasañjhāva - syā

[BJT Page 150] [\x 150/]
[PTS Page 580] [\q 580/]

901. Thupassa vediyo tisso1- haritālena purayi
Ekaṃ manosilāyekaṃ añajanena ca ekikaṃ

902. Pujāmetādisaṃ rammaṃ kāretvā varavādino
Adāsi dānaṃ saṅghassa yāvajīvaṃ yathābalaṃ

903. Sahā’haṃ seṭṭhinā tena tāni puññāni sabbaso
Yāvajīvaṃ karitvāna sahāva sugatiṃ gatā.

904. Sampattiyonubhotvāna devatte atha mānuse
Chāyā viya sarirena saha teneva saṃsariṃ.

905. Ekanavute ito kappe vipassi nāma nāyako
Uppajji cārunayano2- sabbadhammavipasasako

906. Tadā’yaṃ bandhumatiyaṃ brāhmaṇo sādhusammato
Aḍḍho satthāgamenā’si3- dhanena ca suduggato.

907. Tadāpi tassa’haṃ āsiṃ brahmaṇi samacetasā
Kadāci so dijavaro saṃgamesi mahāmuniṃ

908. Nisinnaṃ janakāyasmiṃ desentaṃ amataṃ padaṃ
Sutvā dhammaṃ pamudito adāsi ekasāṭakaṃ

909. Gharamekena vatthenāgatvānetaṃ4- mama’braviṃ5-
Anumoda mahāññe6- dinnaṃ buddhassa sāṭakaṃ.

910. Tadā’haṃ añjaliṃ katvā anumodiṃ supiṇitā7-
Suditto sāṭako sāmi buddhaseṭṭhassa tādino.

911. Sukhito sajjito hutvā saṃsaranto bhavābhāvo
Bārāṇasipure ramme rā āsi mahipati
[PTS Page 581] [\q 581/]

912. Tadā tassa mahesihaṃ itthigumbassa uttamā
Tassātidayitā āsiṃ pubbasenahena hatatuno8-

1. Thupassimā disā tisso - si, syā thupassima dipādiyo - thea 3. Aḍḍho santo guṇenāpi - machasaṃ 4. Vatthena gantvānetaṃ - machasaṃ, syā 5. Sa mabravi- machasaṃ 6. Mahāpuññe - thea mahāpuññaṃ - machasaṃ, [PTS] 7. Supitiyā - the a 8. Cuttari - syā, [PTS] bhattari - the a.

[BJT Page 152] [\x 152/]

913. Piṇḍāya vicarante so1- aṭṭha paccekanāyake
Disvā pamudito hutvā datvā piṇḍaṃ mahārahaṃ.

914. Pano nimantayitvāna katvā ratanamaṇḍapaṃ
Kammārehi kataṃ chatataṃ2- sovaṇṇaṃ satahatthakaṃ3-

915. Samānetvāna te sabbe tesaṃ dānamadāsi so
Soṇaṇāsanopaviṭṭhānaṃ4- pasanno sehi pāṇihi.

916. Tampi dānaṃ sahā’dāsiṃ kāsirājena’haṃ tadā
Punā’haṃ bārāṇasiyaṃ ajāyiṃ dvāragāmake5-

917. Kuṭumbikakule phīte sukhito so sabhātuko
Jeṭṭhassa bhātuno jāyā ahosiṃ supatibbatā.

918. Paccekabuddhaṃ disvāna mama bhattu kaniyasi6-
Bhāgannaṃ tassa datvāna āgate tambhi pāvadi7-

919. Nābhinandittha so dānaṃ tato tassa adāsa’haṃ
Ūkhā āniya taṃ annaṃ puno tasseva so adā.

920. Tadantaṃ chaḍḍhayitvāna duṭṭhā buddhassa’haṃ tadā
Pattaṃ kalalapuṇaṇaṃ taṃ adāsiṃ tassa tādino

921. Dāne ca gahaṇe ceva amejjhe padume yathā8-
Samacittamukhaṃ disvā tadāhaṃ saṃvijiṃ bhusaṃ.
[PTS Page 582] [\q 582/]

922. Puno pantaṃ gahetvāna sodhayitvā sugandhinā
Pasannacittā puretvā saghataṃ sakkharaṃ adaṃ.

923. Yattha yatthupapajjāmi surūpā homi dānato
Buddhassa apakārena9- duggandhā vadanena ca.

924. Puna kassapacirassa niṭṭhāyantamhi10- cetiye
Sovaṇaṇaḍaṭṭhakavaraṃ adāsiṃ muditā ahaṃ

1. Te - machasaṃ the a 2. Pattaṃ - machasaṃ, [PTS] katamaṭṭhaṃ - syā 3. Vata tattakaṃ - machasaṃ 4. Soṇaṇāsane paṭiṭṭhānaṃ - machasaṃ senāsane paṭiṭṭhānaṃ - syā senāsano paviṭṭhānaṃ - the a 5. Jātā kāsikagāmake - machasaṃ, syā 6. Kaṇiyassa mama bhatatuno - simu, machasaṃ kaṇiyaso - syā, [PTS] 7. Pāvadiṃ - simu machasaṃ 8. Apace padusepi ca - machasaṃ, syā, [PTS] majjhatatamanaso ahu - the a 9. Apasādena - the a 10. Niṭṭhāpentampi - the a.

[BJT Page 154] [\x 154/]

925. Catujjāttena gandhena nivayitvā1- tamiṭṭhakaṃ
Muttā duggandhadosambhā sabbaṅgasusamāgatā

926. Sattapānisahassāni rataneheva sattihi
Kāretvā ghatapurāni vaṭṭiyo2- ca sahassaso.

927. Pakkhipitvā padipetvā ṭhapayi30 sattapantiyo
Pujatthaṃ4- lokanāthassa vippasannena cetasā.

928. Tadāpi tamhi puññamhi bhāgini’haṃ visesato
Puna kāsisu sañajāto sumitto iti vissuto

829. Tassā’haṃ bhariyā sukhitā sajjitā piyā
Tadāpi paccekamunino adāsi5- ghanaceṭhanaṃ.

830. Tassā’pi bhāgini āsiṃ moditvā dānamuttamaṃ
Punā’pi kāsiraṭṭhambhi jāto koliyajātiyā.

831. Tadā koliyaputtānaṃ satehi saha pañcahi
Pañca paccekabuddhānaṃ satānisamupaṭṭhahi.

832. Temāsaṃ tappayitvāna6- adāsi ca ticivaraṃ7-
Jāyā tassatadā āsiṃ puññakammapathānugāta
[PTS Page 583] [\q 583/]

833. Tato cuto ahu rājā nando nāma mahāyaso
Tassāpi mahesi āsiṃ sabbakāmasamiddhini.

934. Tadā ca so8- bhavitvāna brahmadatto mahipati
Padumavatiputtānaṃ paccekamuninaṃ tadā.

935. Satānipañca’nunāni yāvajīvaṃ upaṭṭhahi
Rājuyyāne nivāsetvā nibbutāni ca pujayi.

936. Cetiyāni ca kāretvā pabbajitvā ubho mayaṃ
Bhāvevo appamaññāyo brahmalokaṃ aggambhase.

937. Tato cuto mahātitthe sujāto pipphalāyano
Mātā sumanadeviti kosiyagotto dijo pitā

1. Temayitvā - syā, the a 2. Vaṭṭini - machasaṃ, the a 3. Ṭhapayiṃ - machasaṃ 4. Pujanatthaṃ - machasaṃ 5. Adāsiṃ - machasaṃ 6. Vāsayitvāna - syā, [PTS] 7. Pattacivare - the a 8. Tadā rājā - machasaṃ tato cuto - simu.

[BJT Page 156] [\x 156/]

938. Ahaṃ maddajanapade sāgalāya puruttame
Kapilassa dijassā’siṃ dhītā mātā sucimati.

939. Ghanakañcanabambena nimmiṇitvāna maṃ pitā
Adā kassapadhirassa kāmāsāvajjitassa1- maṃ.

940. Kadāci so kāruṇiko gantvā kammantapekkhanaṃ2-
Kākādikehi khajjante pāṇe disvāna saṃviji

941. Ghare cā’haṃ tile jāte disvānāpatāpane
Kimi kākehi khajjante saṃvegamalabhiṃ tadā.

942. Tadā so pabbaji dhīro ahaṃ tamanupabbajiṃ
Pañca vassāni nivasiṃ paribbājavate3- ahaṃ.

943. Yadā pabbajitā āsi gotami jinaposikā
Tadā’haṃ tamupāgantvā buddhena anusāsitā.

944. Na cireneva kālena arahattamapāpuṇiṃ
Aho kalaṇāṇamittattaṃ kassapassa sirimato

945. Suto buddhassa dāyado kassapo susamāhito
Pubbanivasāṃ yo vedi saggāpāyañca passati.
[PTS Page 584] [\q 584/]

946. Atho jātikkhayaṃ patto abhiññāvosito muni
Etāhi tihi vijjahi tevijjo hoti brāhmaṇo

947. Tatheva bhaddā kāpilāni tevijjā maccubhāyini
Dhāreti antimaṃ dehaṃ jetvā māraṃ savāhiniṃ.

948. Disvā ādinavaṃ loke ubho pabbajitā mayaṃ
Tyambhā khiṇāsavā dantā sitibhūtāmha nibbutā.

949. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

950. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
951. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ bhaddākāpilāni bhikkhunī imā gāthāyo abhāsitthāti.
- Bhaddākāpilāni theriyāpadānaṃ sattamaṃ. -

1. Kāmehi - vajjitassa - machasaṃ, syā, the a 2. Pekkhako - machasaṃ, syā [PTS] 3. Paribbājapathe - syā, [PTS]

[BJT Page 158] [\x 158/]

28. Yasodharāpadānaṃ
952. Ekasmiṃ samaye ramma iddhe rājagahe pure
Pabbhārambhi varekasmiṃ vasante naranāyake.

953. Vasantiyā tamhi nagare ramme bhikkhunupassaye
Yasodharā bhikkhunīyā evaṃ āsi vitakkitaṃ;

954. "Nando rāhulabhaddo ca sāvakaggā tatheva ca
Suddhodano mahārājā gotami ca pajāpati.

955. Abhiññātā ca mahātherā theriyo ca mahiddhikā
Sattiṃ gatāva āsuṃ te dipacciva nirāsavā.

956. Lokanāthe dharanteva ahampi ca sivaṃ padaṃ
Gamissāmi"ti cintetvā passanti āyumattano.
957. Passitvā āyusaṅkhāraṃ tadaheva khayaṃ gataṃ
Pattacivaramādāya nikkhamitvā sakassamā.
958. Purakkhatā bhikkhunīhi satehi sahassehi sā1-
Mahiddhikā mahāpaññā sambuddhaṃ upasaṅkami.

959. Sambuddhaṃ abhivādetvā satthuno cakkalakkhino
Nisinnā ekamantamhi idaṃ vacanamabravi:

960. "Aṭṭhasattativassā’haṃ pacchimo vattate vayo3-
Pabbhāraṃ hi4- anupapattā ārocemi mahāmune

961. Paripakko vayo mayhaṃ pararittaṃ mama jīvitaṃ
Pahāya vo gamissāmi kataṃ me saraṇamatta.

962. Vayaṃ hi5- pacchime kāle maraṇaṃ uparundhati6-
Ajja rattiṃ mahāvīra pāpuṇissāmi nibbutiṃ.

1. Satehi saha pañcahi - simu, [PTS] 2. Masasāmahi - simu 3. Pacchimā vattati vayā - syā 4. Pabbhāramahi - machasaṃ 5. Vayamhi - machasaṃ 6. Uparuddhati - machasaṃ uparujjhati - pujā

[BJT Page 160] [\x 160/]

963. Natthi jāti jarā vyādhi maraṇañca yahiṃ mune1-
Tattha gacchāma’haṃ vīra gato yattha na dissati2-

964. Yāvatā parisā ettha3- samupāsanti satthuno
Aparādhaṃ pajānanti40 khamantaṃ sammukhā mune.
[PTS Page 585] [\q 585/]

965. Saṃsaritvā ca saṃsāre khalitaṃ ce mamaṃ tayi
Ārocemi mahāvīra aparādhaṃ khamassu me.

966. Sutvāna tassā vacanaṃ munindo idamabravi
Kimuttaraṃ te cakkhāmi nibbānāya vajantiyā

967. Iddhiṃ cāpi nidassehi mama sāsanakārike
Parisānañca sabbāsaṃ kaṅkhaṃ chindassu sāne

968. Sutvā taṃ munino vācaṃ bhikkhunī sā yasodharā
Vanditvā munirājaṃ taṃ idaṃ vacanamabravi:

969. "Yasodharā ahaṃ vīra agāre te pajāpati
Sākiyambhi kule jātā itthiyaṅge patiṭṭhitā.

970. Thinaṃ satahasassānaṃ navutinaṃ chaḷuttari5-
Agāre te ahaṃ vīra pāmokkhā sabbaisasarā

971. Rūpācāraguṇupetā yobbanaṭṭhā piyaṃvadā
Sabbā maṃ apacāyanti devatā viya mānusā

972. Kaññāsahassappamuṇā sakyaputtanivesane
Samānasukhadukkhā tā devatā viya nandane.

973. Kāmadhātumatikkantā6 saṇṭhitā rūpadhātuyā
Rūpena sadisā natthi ṭhapetvā lokanāyakaṃ"

974. Evamādini vatvāna uppatitvāna ambaraṃ
Iddhi anekā dasessi buddhānuññā yasodharā==

1. Mahāmune - machasaṃ 2. Ajarāmaṃ santipuraṃ gamissāmi asaṅkhataṃ - simu ajarāmaṃpuraṃ - machasaṃ 3. Nāma - simu machasaṃ 4. Sace metthi - simu aparādhamajānanti - machasaṃ 5. Chaduttari - machasaṃ 6. Kāmādhātumatikkamma - machasaṃ ==machasaṃ - phasā gāthā na disasate, apica ayaṃ gāthā dissate: "sambuddhaṃ abhivādetvā iddhiṃ dasessi satthuno nekā nānāvidhākārā mahāiddhipi dassayi"

[BJT Page 162] [\x 162/]

975. Cakkavāḷasamaṃ kāyaṃ sīsaṃ uttarato kuru
Ubho pakkhā duve dipā jambudipo1- sarirato

976. Dakkhiṇañca saraṃ piñajaṃ nānāsākhā tu pattakā
Cando ca suriyo akkhi2- merupabbatato sikhā3-

977. Cakkavāḷagiri4- tuṇḍaṃ5- jamburukkhaṃ samulakaṃ
Vijamānā upāgantvā vandate lokanāyakaṃ.

978. Hatthivaṇaṇaṃ tatheva’ssaṃ pabbataṃ jaladhiṃ tathā
Vandimaṃ suriyaṃ meruṃ6- sakkavaṇaṇañca dassayi.
[PTS Page 586] [\q 586/]

979. "Yasodharā ahaṃ cira pāde vandāmi cakkhuma"
Sahassaṃ lokadhātunaṃ phullapadmena7- chādayi.

980. Brahmavaṇaṇañca māpetvā dhammaṃ desesi suññataṃ
"Yasodharā ahaṃ cira pade vandāmi cakkhuma

981. Iddhisu ca vasi homi dibbāya sotadhātuyā
Cetopariyañāṇassa vasi homi mahāmuni.

982. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ.
Sabbesavā parikkhiṇā nanthidāni punabbhavo.

983. Atthadhammaniruttisu paṭibhāne tatheva ca
Ñāṇaṃ mayhaṃ mahāvīra uppannaṃ tava santike.

984. Buddhānaṃ lokanāthānaṃ saṅgamaṃ te8- sudassitaṃ9-
Adhikāraṃ bahuṃ mayhaṃ tuyhatthāya mahāmune.

985. Yaṃ mayhaṃ purimaṃ kammaṃ kusalaṃ sarase mune
Tuyhatthāya mahāvīra puññaṃ upacitaṃ mayā.

986. Abhabbaṭṭhāne vajjetvā vārayitvā anācaraṃ
Tuyhatthāya mahāvīra sañcattaṃ jīvitaṃ mayā

1. Jamabudipā - sabbesuṃ 2. Vandañca suriyañcakkhi - machasaṃ, si, syā candasuriyavisālakkhi - pujā 3. Sikhaṃ - machasaṃ, pujā 4. Giriṃ - machasaṃ 5. Tuṇḍā - pujā 6. Vandasuriyamahaṃmeruṃ - pujā 7. Thullapādena - pujā 8. Saṅgamanetasu - sima 9. Nidassitā - machasaṃ

[BJT Page 164] [\x 164/]

987. Nekakoṭisahassānaṃ bhariyathoya’dāsi maṃ
Na tattha vimanā homi tuyhatthāya mahāmuni

988. Nekakoṭisahassānaṃ1- upakārāya’dāsi maṃ
Na tattha vimanā homi tuyhatthāya mahāmuni.

989. Nekakoṭisahassānaṃ bhojanatthāya’dāsi maṃ
Na tattha vimanā homi tuyhatthāya mahāmuni.

990. Nekakoṭisahassāni jīvitāni pariccachiṃ
Bhayamokkhaṃ karissaṃ ti cajāmi2- mama jīvitaṃ.

991. Aṅgagate alaṅkāre vatthe nānāvidhe bahu itthimaṇḍe na guhāmi tuyhattāya mahāmuni.
[PTS Page 587] [\q 587/]

992. Dhanadhaññapariccāgaṃ gāmāna nagamāni ca
Khetatā3- puttā ca dhītā ca pariccattā mahumune.

993. Hatthi assā gavā cāpi dāsiyo paricārikā
Tuyhatthāya mahāvīra pariccattā asaṅkhiyā.

994. Yaṃ mayhaṃ paṭimantesi4- dānaṃ dassāmi yācake
Vimanaṃ me na passāmi dadato dānamuttamaṃ

995. Nānāvidhaṃ bahuṃ dukkhaṃ saṃsāre ca bahubbidhe
Tuyhatthāya mahāvīra anubhuttaṃ asaṅkhiyā.

996. Sukhappattā na modāmi na ca dukkhesu dummanā
Sabbattha tulitā homi tuyhatthāya mahāmune.

997. Anumaggena sambuddho yaṃ dhammaṃ abhinihari
Anubhutvā sukhaṃ dukkhaṃ patto bodhiṃ mahāmuni.

998. Buhmadevañca sambuddhaṃ gotamaṃ lokanāyakaṃ.
Aññesaṃ lokanāthānaṃ saṅgamā te bahu mayā.

1. Sahasasāni - machasaṃ pujā 2. Dadāmi - machasaṃ 3. Khettaṃ - machasaṃ 4. Patimattesi - simu

[BJT Page 166] [\x 166/]

999. Adhikāraṃ bahuṃ mayhaṃ tuyhatthāya mahāmune
Gavesato buddhadhamme ahaṃ te paricārikā
[PTS Page 590] [\q 590/]

1000. Kappe satasahasse ca caturo ca asaṅkhiye
Dipaṅkaro mahāvīro uppajji lokanāyako.

1001. Paccantadesaviseye nimantetvā tathāgataṃ
Tassa āgamana ṃmaggaṃ sodhenti tuṭṭhamānasā.

1002. Tena kālena so āsi sumedho nāma brāhmaṇo.
Maggañca paṭiyādesi āyato1- sabbadassino.

1003. Tena kālena’haṃ āsiṃ kaññā brāhmaṇasambhavā
Sumittā nāma nāmena upagañachiṃ samāgamaṃ.

1004. Aṭṭha uppalahatthāni pujanatthāya satthuno
Ādāya janasammejjha2- addasaṃ isimugagataṃ.
[PTS Page 588] [\q 588/]

1005. Cirānupari āsinaṃ3- atikantaṃ manoharaṃ
Disvā tadā amaññissaṃ "saphalaṃ jīvitaṃ mama"

1006. Parakkamaṃ taṃ saphalaṃ addasaṃ isino tadā
Pubbakammena sambuddhe vittañcāpi pasidi me.

1007. Bhiyyo cittaṃ pasādesiṃ ise uggatamānase4-
Deyyaṃ aññaṃ na passāmi demi pupphāni te ise.

1008. Pañca hatthā tava hontu tayo hontu mamaṃ ise
Tena siddhi5- samā hotu6- bodhatthāya tavaṃ ise
- Bhāṇavāraṃ catutthaṃ -

1009. Isi gahetvā pupphāni āgacchantaṃ mahāyasaṃ
Pujesi janasammajjhe7- bodhatthāya mahāisiṃ8-

1010. Passitvā janasammajjhe dipaṅkaro mahāmuni
Viyākāsi mahāvīro isiṃ uggatamānasaṃ==

1. Āyataṃ - simu 2. Janatāmajjhe - simu 3. Virānugataṃ dayitaṃ - machasaṃ syā 4. Isimahuggatamānase - simu 5. Saddhiṃ - machasaṃ, syā 6. Hontu - machasaṃ 7. Janatāmajjhe - simu 8. Mahāisi - simu, machasaṃ ==imissānantaraṃ simu, machasaṃ, potthakesu ayaṃ gāthā dissate, na tu pujāvaliyaṃ: "aparimeyye ito kappe dipaṅkaro mahāmuni mama kammaṃ viyākāsi ujubhāvaṃ mahāmuni"

[BJT Page 168] [\x 168/]

1011. Samacittā samakammā samakāri bhavisasti
Piyā hessati kammenana tuyhatthāya mahāise1-

1012. Sudassanā suppiyā2- ca manāpā piyavādini
Tassa dhammesu dāyadā piyā hessati3- itthikā,

1013. Yathāpi bhaṇḍasāmuggaṃ anurakkhanti4- sāmino
Evaṃ kusaladhammānaṃ anurakkhissate ayaṃ.

1014. Tassa te5- anukampanti purayissati pārami
Sihova pañajaraṃ hetvā6- pāpuṇissati bodhiyaṃ.

1015. Aparimeyye ito kappe yaṃ maṃ buddho viyākari
Taṃ vācaṃ anumodanti evaṃkāri bhaviṃ ahaṃ.
[PTS Page 589] [\q 589/]

1016. Tassa kammassa sukatassa tattha cittaṃ pasādayiṃ
Devamānusakaṃ yoniṃ upapajja7- asaṅkhiyaṃ.

1017. Anubhotvā sukhaṃ dukkhaṃ devesu mānusesu ca
Pacchime bhave sampatte ajāyiṃ sākiye kule.

1018. Rūpavati bhogavati yasasilavati tathā
Sabbaṅgasampadā homi kusalesu atisakkatā.

1019. Lābhaṃ silokaṃ sakakāraṃ lokadhammasamāgamaṃ
Cittañca dukkhitaṃ natthi vasāmi akutobhayā.

1020. Nibbinditvāna saṃsāre pabbajiṃ anagāriyaṃ
Sahassaparivārena pabbajitvā akiñcanā.

1021. Agāraṃ vijahitvāna pabbajiṃ anagāriyaṃ
Addhamāse asampatte catusaccaṃ apāpuṇiṃ.

1022. Civaraṃ piṇḍapātaṃ ca paccayaṃ sayanāsanaṃ
Upanenti bahu teke sāgarasseva ūmiyo.

1. Mahāisi - simu 2. Supiyā - machasaṃ 3. Viharissati - machasaṃ 4. Anurakkhati - machasaṃ 5. Maṃ - syā 6. Hitvā - si, syā hetvā - [PTS] 7. Anubhotvā- simu, machasaṃ

[BJT Page 170] [\x 170/]

1023. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

1024. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1025. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

1026. Evaṃ bahuvidhaṃ dukkhaṃ sampatti ca bahubbidhā
Visuddhabhāvaṃ sampattā labhāmi sabbasampadā.

1027. Sā dadāti sakattānaṃ puññatthāya mahesino
Sahāyasampadā honti nibbānapadamasaṅkhataṃ.

1028. Parikkhiṇaṃ atitaṃ ca pacacuppannaṃ anāgataṃ
Sabbaṃ kammaṃ mamaṃ khiṇaṃ pāde vandāmi cakkhumaṃ.

Itthaṃ sudaṃ yasodharā bhikkhunī imā gāthāyo abhāsitthāti.
- Sayodharātheriyāpadānaṃ aṭṭhamaṃ. -
[PTS Page 591] [\q 591/]

3- 9 Dasabhikkhunīsahassāpadānaṃ
1029. Kappe ca satasahasse caturo ca asaṅkhiye
Dīpaṅkaro nāma jino uppajji lokanāyako

1030. Dipaṅkaro mahāvīro viyākāsi vināyako
Sumedhaṃ ca sumittaṃ ca samānasukhadukkhaṃ.

1031. Sadevakaṃ ca passantā civarantā sadevakaṃ
Tesaṃ pakittane amhe upagamma samāgamamaṃ1-

1032. Amhaṃ sabbapati hohi2- anāgatasamāgame
Sabbāva tuyahaṃ bhariyā manāpā piyavādikā.

1033. Dānasilamayaṃ sabbaṃ bhāvanā ca subhāvitā3-
Dīgharattaṃ ca no4- sabbaṃ pariccatataṃ mahāmune.

1. Sadevake - simu 2. Sabbā patibhonti - [PTS] 3. Bhāvanaṃ ca subhāvitaṃ - [PTS] 4. Mayaṃ - [PTS]

[BJT Page 172] [\x 172/]

1034. Gandhaṃ vilepanaṃ mālaṃ dipaṃ ca ratanāmayaṃ
Yaṃ kiñci patthitaṃ sabbaṃ pariccattaṃ mahāmune.

1035. Aññaṃ cā’pi kataṃ kammaṃ paribhogaṃ ca mānusaṃ
Dīgharattaṃ hi no sabbaṃ pariccattaṃ mahāmune.

1036. Anekajātisaṃsāraṃ bahuṃ puññaṃ hi no kataṃ
Issaramanubhotvāna saṃsaritvā bhavābhave.

1037. Pacchimahave sampatte sakyaputtanivesane
Nānākuluppanānāyo accharākāmavaṇaṇini.

1038. Lābhaggena yasaṃ pattā pujitā sabbasakkatā
Bābhiyo annapānānaṃ sadā sammānitā mayaṃ.

1039. Agāraṃ pajahitvāna pabbajitvāgāriyaṃ
Aḍḍhamāse asampatte sabbā pattāmaha nibbutiṃ.

1040. Lābhiyo annapānānaṃ vatthasenāsanāni ca
Upenti paccayā sabbe sadā sakkatapujitā.
[PTS Page 592] [\q 592/]

1042. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

1043. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1043. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ yasodharāpamukhāni dasabhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.
- Dasahibhikkhunīsahassāpadānaṃ navamaṃ. -

[BJT Page 174] [\x 174/]

3 - 10. Aṭṭhārasabhikkhunīsahassāpadānaṃ.
1044. Aṭṭhārasasahassāni bhikkhunī sakyasambhavā
Yasodharāpamukhāti sambuddhaṃ upasaṅkamuṃ.

1045. Aṭṭhārasasahassāni sabbā honti mahiddhikā
Vandanti munino pāde ārocenti yathābalaṃ.

1046. Jāti khiṇā jarā vyādhi maranaṃ ca mahāmuni
Anāsavaṃ padaṃ santaṃ amataṃ yāma nāyaka

1047. Khalitaṃ ce pure atthi sabbāsampi mahāmuni
Aparādhamajānanti1- khama amhaṃ vināyaka

1048. "Iddhiṃ cāpi nidassetha mama sāsanakārikā
Parisānaṃ ca sabbāsaṃ kaṅkhaṃ chindatha yācatā"

1049. Yasodhari mahāvīra manāpā piyadassanā
Sabbā tuyhaṃ mahāvīra agārasmiṃ pajāpati.

1050. Thinaṃ satasahassānaṃ navutina chaḷuttari
Agāre te mayaṃ vīra pāmokkhā sabbaissarā.

1051. Rūpācāraguṇupetā yobbanaṭṭhā piyaṃvadā
Sabbāyo apacāyanti devatā viya mānusā.

1052. Aṭṭhārasasahassāni sabbā sākiyasambhavā
Yasodarā2- sahassāni pāmokkhā issarā tadā.
[PTS Page 593] [\q 593/]

1053. Kāmadhātumatikkanattā saṇṭhitā rūpadhatuyā
Rūpena sadisā natthi sahassānaṃ
1054. Sambuddhaṃ abhivādetvā iddhiṃ dassesu satthuno
Nekā3- nānāvidhākārā mahāiddhipi dassayuṃ.

1055. Cakkavāḷasamaṃ kāyaṃ sisaṃ uttarato kuru
Ubho pakkhā duve dipā jambudipaṃ sarirato.

1056. Dakkhiṇaṃ ca saraṃ piñajaṃ nānāsākhā tu pattakā
Candasuravisālakkhā4- merupabbatato sikhā.

1. Aparādhaṃ pajānanti - [PTS] 2. Yasovati - si, [PTS] 3. Loke - simu 4. Candaṃ ca suriyaṃ vakkhi - machasaṃ, [PTS]

[BJT Page 176] [\x 176/]

1057. Cakkavāḷagirituṇḍā jamburukkhaṃ samulakaṃ
Vijamānā upagantvā vandanti lokanāyakaṃ.

1058. Hatthivaṇṇaṃ tathevassaṃ pabbataṃ jaladhiṃ tathā
Canda ca suriyaṃ meruṃ sakkavaṇṇaṃ ca dassayuṃ.

1059. Yasodharā mayaṃ vīra pāde candāma cakkhuma
Tava vīra pabhāvane nipphantā naranāyaka

1060. Buddhisu ca vasi homa dibbāya sotadhātuyā
Cetoparāyañāṇassa vasi homa mahāmune.

1061. Pubbe nivāsaṃ jānāma dibbacakkhu visodhitaṃ
Sababāsavā parikkhiṇā natthi’dāni punabbhavo.

1062. Atthadhammaniruttisu paṭibhāne tatheva ca
Ñāṇaṃ amhaṃ mahāvīra uppannaṃ tava sattike

1063. Subbānaṃ lokanāthānaṃ saṅgamaṃ no nidassitaṃ
Adhikārā bahu ambhaṃ tumhatthāya mahāmune.

1064. Yaṃ amhaṃ purimaṃ kammaṃ kusalaṃ sarase mune
Tumhatthāya mahāvīra puññānupacitāni no.

1065. Abhabbaṭṭhāne vajjetvā vārayimaha anācaraṃ
Tuyhatthāya mahāvīra cattāni jīvitāni no.
[PTS Page 594] [\q 594/]

1066. Nekakoṭisahassānaṃ bhariyatthāya’dāsi no
Na tattha vimanā homa tuyhatthāya mahāmune.

1067. Nekakoṭisahassānaṃ upakārāya’dāsi no
Na tattha vimanā homa tuyhatthā mahāmune.

1068. Nekakoṭisahassānaṃ bhojanatthāya’dāsi no
Na tattha vimanā homa tuyhatthā mahāmune.

1069. Nekakoṭisahassāni jīvitāni vajimbha no
Bhayamokkhaṃ karissāma’ jīvitāni cajimha se.

1070. Aṅgagate alaṅkāre vatthe nānāvidhe bahu
Itthibhaṇḍe na guhāma tuyhatthāya mahāmune.

[BJT Page 178] [\x 178/]

1071. Dhanadhaññapariccāgaṃ gāmāni nigamāni ca
Khettā puttā ca dhītā ca pariccattā1- mahāmune

1072. Hatthi assā gavā cāpi2- dāsiyo paricārikā
Tuyhatthāya mahāvīra pariccatatā asaṅkhiyā3-

1073. Yaṃ amhe paṭimantesi dānaṃ dassāma yācake
Vimanaṃ no na passāma dadato dānamuttamaṃ.

1074. Nānāvidhaṃ bahuṃ dukkhaṃ saṃsāre ca bahubadhe
Tuyhatthāya mahāvīra anubhuttaṃ asaṅkhiyaṃ.

1075. Sukhappattā na modāma4- na ca dukkhesu dummanā
Sabbattha tulitā homa tuyhatthāya mahāmune.

1076. Anumaggena sambuddho yaṃ dhammaṃ abhinihari
Anubhutvā sukhaṃ dukkhaṃ patto bodhiṃ mahāmuni.

1077. Brahmadevaṃ ca sambuddhaṃ gotamaṃ lokanāyakaṃ
Aññesaṃ lokanāthānaṃ saṅgamā tehi no bahu.

1078. Adhikārā bahu amhaṃ5- tuyhatthā mahāmune
Gavesato buddhadhamme mayaṃ te paricārikā

1079. Kappe ca sahatahasse caturo ca asaṅkhiye
Dipaṅkaro mahāvīro uppajji lokanāyako.

1080. Paccantadesavisaye nimantetvā tathāgataṃ
Tassa āgamanaṃ maggaṃ sodhenti tuṭṭhamānasā.

1081. Tena kālena so āsi sumodho nāma brāhmaṇo
Maggeṃ ca paṭiyādesi āyataṃ6- sabbadasisano
[PTS Page 595] [\q 595/]

1082. Tena kālena āsimbha sabbā brāhmaṇasambhavā
Thaludajāni pupphāni āharimbha samāgamaṃ.

1083. Tasmiṃ so samaye buddho dipaṅkaro mahāyaso
Viyākāsi mahāvaro isimuggatamānasaṃ.

1. Khettaṃ putataṃ ca dhitaṃ ca pariccattaṃ - [PTS] 2. Hatthiassaṃgavaṃ cāpi - [PTS] 3. Pariccattaṃ asaṃkhiyaṃ - [PTS] 4. Numodāma - machasaṃ 5. Adhikāraṃ bahuṃ ameha - [PTS] 6. Āyato - machasaṃ, [PTS]

[BJT Page 180] [\x 180/]

1084. Calati racati paṭhavi saṅkampati sadevakaṃ
Tassa kammaṃ pakittente isinuggatamānaso1-

1085. Devakaññā manussā ca mayaṃ cā’pi sadevakā
Nānāpujaniyaṃ bhaṇḍaṃ pujayitvāna patthayuṃ.

1086. Tesaṃ buddho viyākāsi jotidipasanāmako
"Ajja ye patthitā atthi te bhavissanti sammukhā"

1087. Aparimeyye ito kappe yaṃ no buddho viyākari
Taṃ vācamanumodanti evaṅkāri ahumha no.

1088. Tassa kammassa sukatassa tattha cittaṃ pasādiya2-
Devamānusakaṃ yoni anubhotvā asaṅkhiyaṃ.

1089. Sukhadukkhe’nubhotvāna devesu mānusesu ca
Pacchimabhave sampatte jātā’mbha sākiye kule

1090. Rūpati bhogavati yasasilavati tato
Sabbaṅgasampadā homa kulesu atisakkatā.

1091. Lābhaṃ silokaṃ sakkāraṃ lokadhammasamāgamaṃ
Cittaṃ ca dukkhitaṃ natthi vasāma akutobhayā.

1092. Vuttaṃ hetaṃ bhagavatā rañño antepare tadā
Khattiyānaṃ pure viro upakāraṃ ca niddasi.

1093. Upakārā ca yā nāri yā ca nāri sukhe dukhe
Atthakkhāyi ca yā nāri yā ca nāri’nukampikā.
[PTS Page 596] [\q 596/]

1094. Dhammaṃ care sucaritaṃ na naṃ duccaritaṃ care
Dhammacāri sukhaṃ seti asmiṃ loke parambhi ca

1095. Agāraṃ vijahitvāna pabbajimbha’nagāriyaṃ
Aḍḍhamāse asampatte catusaccaṃ phusimbha no.

1096. Civaraṃ piṇḍapātaṃ ca paccayaṃ sayanāsanaṃ
Upanenti bahuṃ ambhe sāgarasseva ūmiyo.

1. Isimuggata mānasaṃ - machasaṃ [PTS] 2. Pasādayuṃ - simu

[BJT Page 182] [\x 182/]

1097. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

1098. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1099. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

1100. Evaṃ bahuvidhaṃ dukkhaṃ sampatti ca bahubbidhā
Visuddhabhāvaṃ sampannā labhāma sabbasampadā.

1101. Yā dadanti sakattānaṃ puññatthāya mahesino
Sahāyasampadā honti nibbānapadamasaṅkhataṃ.

1102. Parikkhiṇaṃ atitaṃ ca pacacuppannaṃ anāgataṃ
Sabbaṃ kammampi no khiṇaṃ pāde candāma cakkhuma.

1103. Nibbānāya vajantinaṃ kiṃ vo cakkhāma uttariṃ
Santasaṅkhatadosaṃ hi pappotha amataṃ padaṃ

Itthaṃ sudaṃ yasodharāpamukhāni aṭṭhārasabhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.
- Yasodharāpamukhaaṭṭhārasabhikukhunisahassāpadānaṃ dasamaṃ. -

Kuṇḍalakesivaggo tatiyo

Tatthuddānaṃ:
Kuṇḍalā gotami ceva dhammadinnā ca sakulā
Caranandā soṇā ca kāpilāni yasodharā,
Dasasahassabhikkhunī aṭṭhārasasahassakā
Gāthāsatāni cattāri cha ca sattani meva ca