[CPD Classification 2.5.13]
[PTS Vol Ap 2 ] [\z Ap /] [\f IIa /]
[PTS Page 597] [\q 597/]
[BJT Vol Ap 3 ] [\z Ap /] [\w IIb /]
[BJT Page 184] [\x 184/]

Suttantapiṭake khuddaka nikāye
Apadānapāḷi
Tatiyo bhāgo
Namo tassa bhagavato arahato sammā sambuddhassa
Khattiyāvaggo

4 - 1 Yasavatipamukhabhikkhunīnaṃ apadānaṃ

1104. Bhavā sabbe parikkhiṇā bhavasandhi vimocitā
Sabbāsavā ca no natthi ārocema mahāmune.

1105. Purimaṃ kusalaṃ kammaṃ yaṃ kiñci sādhu patthitaṃ
Paribhogamayaṃ dinnaṃ tuyhatthāya mahāmune.

1106. Buddhapaccekabuddhānaṃ buddhānaṃ sāvakānana ca
Paribhogamayaṃ dinnaṃ tuyahatthāya mahāmune.

1107. Uccanicamayaṃ kammaṃ bhikkhunaṃ sādhu patthitaṃ
Uccākulaparikamamaṃ katametaṃ mahāmune.

1108. Teneva sukkamūlena coditā kammasampadā
Mānusikamatikkantā jāyiṃsu khattiye kule.

1109. Uppatte ca kate kamme jātiyā cā’pi ekato
Paccime ekato jātā khattiyā kulasambhavā.

1110. Rūpavati bhogavati lābhasakkārapujitā
Antepure māvira devānaṃ viya nandane.

1111. Nibbinditvā agārambhā pabbajimha’nagāriyaṃ
Katipāhaṃ upādāya sababā pattā’mha nibbuti.

1112. Civaraṃ paṇḍapātaṃ ca paccayaṃ sayanāsanaṃ
Upanenti bahu ambe sadā sakkatapujitā.

1113. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

1114. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1115. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ yasavatipamukhāni aṭṭhāsakhattiyakaññā bhikkhunīssāni bhagavato sammukhā imā gāthāyo abhāsitthāti.
- Yasavatipumukhaaṭṭhārasabhikkhunīsahasāpadānaṃ paṭhamaṃ. -
[PTS Page 598] [\q 598/]
[BJT Page 186] [\x 186/]

4 - 2 Brahmaṇakaññābhikkhunīnaṃ apadānaṃ
1116. Cullāsitisahassāni brahmaññakulasambhavā
Sukhumālahatthapādā pure tuyhaṃ mahāmune

1117. Vessasuddakule jātā devā nāgā ca kintarā
Cātuddipā bahu kaññā pure tuyahaṃ mahāmune

1118. Keci pabbajitā atthi saccadassāvino bahu
Devā ca kintarā nāgā khujjhissanti anāgate

1119. Anubhotvā yasaṃ sabbaṃ satvāna sabbasampadā
Tvasi pasādaṃ paṭiladdhā bujjhissanti anāgate

1120. Ambhe brāhmaṇadhitā tu brahmaññakulasambhavā
Pekkhato no mahāvīra pāde vandama cakkhuma

1121. Upahatā bhavā sabbe mulataṇhā samuhatā
Samucchinnā anusayā puññasaṅkhārā dālitā

1122. Samādhigocarā sabbā samāpattivasi tathā
Jhānena dhammaratiyā viharissāma no sadā

1123. Bhavanetti avijjā ca saṅkhārā’pi ca khepitā
Sududdasaṃ padaṃ gantuṃ anujānātha nāyaka

1124. Upakārā mamaṃ tumbhe digharattaṃ katāvino
Bahuttaṃ saṃsayaṃ chetvā sabbā gacchantu1- nibbutiṃ.

1125. Vanditvā munino pāde katvā iddhivikubbaṇaṃ.
Kāci dassenti ālokaṃ andhakāramathāparā.

1126. Dassenti candasuriye sāgaraṃ ca samacchakaṃ
Sineruparibhaṇḍaṃ ca dassenti pārichattakaṃ.

1. Gacchata - [PTS]

[BJT Page 188] [\x 188/]

1127. Tāvatiṃsaṃ ca bhavanaṃ yāmaṃ dassenti iddhiyā
Tusitaṃ nimmite deve vasavatti mahissare
1128. Buhmāno kāci dassenti caṅkamaṃ ca mahārahaṃ
Brahmavaṇṇaṃ ca māpetvā dhammaṃ desenti suññataṃ.

1129. Nānāvikubbaṇaṃ katvā iddhiṃ dasasiya patthuno
Dassāyiṃsu khalaṃ sabbā pade vandiṃsu satthuno.
[PTS Page 599] [\q 599/]

1130. Iddhisu ca vasi homa dibbāya sotadhātuyā
Cetopariyañāṇassa vasi homa mahāmune.

1131. Iddhisu ca vasi homa dibbāya sotadhātuyā
Sabbāsavā parikkhiṇā nathidoni punabbhavo.

1132. Atthadhamamaniruttisu paṭibhāne tatheva ca
Ñāṇaṃ ambhaṃ mahāvīra uppannaṃ tava santike.

1133. Pubbānaṃ lokanāthānaṃ saṅgamaṃ no nidassitaṃ
Adhikārā bahu ambhaṃ tuyhatthāya mahāmune

1134. Yaṃ ambhehi kataṃ kammaṃ kusalaṃ sarataṃ mune
Tuyhatthāya mahāvīra puññā’nupacitāni no.

1135. Yaṃ ambhehi kataṃ kammaṃ kusalaṃ sarataṃ mune
Puraṃ haṃsavati nāma sambuddhassa kulāsayaṃ.

1136. Dvārena haṃsavatiyā gaṅgā sandati sababadā
Ubbāḷha nadiyā bhikkhu gamanaṃ na labhantite

1137. Divasaṃ dve tayo ceva sattāhaṃ māsakaṃ tato
Catumāsampi sampuṇṇaṃ gamanaṃ na labhanti te

1138. Tadā ahu sattasāro jaṭilo nāma jaṭṭhiko
Oruddhe bhikkhavo disvā setuṃ gaṅgāya kārayī

1139. Tadā satasahassehi setuṃ gaṅgāya kārayi
Saṅghassa orime tīre vihāraṃ ca akārayi

[BJT Page 190] [\x 190/]

1140. Itthiyo purisā ceva uccanicakulāni ca
Tassa secuvihāre ca1- samabhāgaṃ akaṃsu te.

1141. Ambhe aññe ca manujā vippasanenna cetasā
Tassa kammesu dāyādā nagare janapadesu ca.

1142. Itthi purisā kumārā ca bahu ceva kumārikā
Setuno ca vihārassa vālukā ākiriṃsu te.
[PTS Page 600] [\q 600/]

1143. Vithisammajjanaṃ katvā kadali puṇaṇaghaṭe dhaje2-
Dhupaṃ cuṇaṇaṇaṃ ca3- mālaṃ ca kāraṃ katvāna satthuno.

1144. Setuvihāre kāretvā nimantetvā vināyakaṃ
Mahādānaṃ daditvāna sambodhiṃ abhipatthayi.

1145. Padumuttaro mahāvīro tārako sabbapāṇinaṃ
Anumadeniyaṃ’kāsi jaṭilassa mahāmuni.

1146. "Satahasasse atikkante kappo hessati bhaddako
Bhavābhave’nubhotvāna pupāṇissati bodhiyaṃ.

1147. Ye keci hatthaparikammaṃ katāvi naranāriyo
Anāgatasmiṃ addhāne sabbā hessanti sammukhā.

1148. Tena kammavipākena cetanāpaṇidhīhi ca
Upapannā devabhavanaṃ tuyhaṃ tā paricārikā.

1149. Dibbaṃ sukhaṃ asaṅkheyyaṃ mānusaṃ ca asaṅkhyayaṃ
Anubhonti ciraṃ kālaṃ saṃsarimbha bhavābhave.

1150. Satasahasse ito kappe sukataṃ kammasampadaṃ
Sukhumāli manussesu atho devapure vare.

1151. Rūpabhogayase ceva atho kittiṃ ca sakkataṃ
Labhāma satataṃ sabbaṃ sukataṃ kammasampadaṃ.

1152. Pacchime bhave sampatte jātāmha brāhmaṇe kule
Sudhumālahatthapādā sakyaputtanivesane.

1. Tesu setuvihāresu - simu 2. Suṇaṇakuṭadadhajā - [PTS] puṇaṇaghaṭā dhajā - machasaṃ 3. Dhumavuṇaṇañca - [PTS]

[BJT Page 192] [\x 192/]

1153. Sabbakālampi paṭhaviṃ na pasasāma’nalaṅkataṃ
Vikkhallabhumimasuciṃ na passāma mahāmune. *
[PTS Page 601] [\q 601/]

1154. Agāraṃ vasante ambhe sakkāraṃ sabbakālikaṃ
Upanenati tadā sabbaṃ pubbakammabalena no.

1155. Agāraṃ pajahitvāna pabbajitvā’nagāriyaṃ
Saṃsārapathanittiṇaṇā vitarāgā bhavāmase.

1156. Civaraṃ piṇḍapātaṃ ca paccayaṃ sayanāsanaṃ
Upanetti sadā ambhe sahassāni tato tato.

1157. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

1158. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1159. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ caturāsitibrāhmaṇakaññābhikkhunīssānisahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.
- Caturāsitibhikkhunīsahasāpadānaṃ dutiyaṃ. -

4 - 3 Uppaladāyikāpadānaṃ
1160. Nagare aruṇavatiyā aruṇo nāma khattiyo
Tassa rañño ahaṃ bhariyā ekajjhaṃ cārayāmahaṃ.

1161. Rahogatā nisīditvā evaṃ cintesa’haṃ tadā
Ādāya gamaniyaṃ hi kusalaṃ natthi me kataṃ.

1162. Mahāsitāpa kaṭukaṃ ghorarūpaṃ sudāruṇaṃ
Nirayaṃ nūna gacchāmi ettha me natthi saṃsayo.

1163. Evāhaṃ cintayitvāna pahaṃsatvona mānasaṃ
Rājānaṃ upagantvāna idaṃ vacanamabraviṃ.

[BJT Page 194] [\x 194/]

1164. "Itthi nāma mayaṃ deva purisānugatā sadā
Ekaṃ me samaṇaṃ dehi bhojayissāmi khattiya"

1165. Adāsi me tadā rājā samaṇaṃ bhāvitinduyaṃ
Tassa pattaṃ gahetvāna paramantena purayiṃ.
[PTS Page 602] [\q 602/]

1166. Puretvā paramaṃ annaṃ sahassagghanakenahaṃ1-
Mahācelena chādetvā adāsiṃ tuṭṭhamānasā.

1167. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.

1168. Sahassaṃ devarājunaṃ2- mahesittamakārayiṃ.
Sahassaṃ cakkavattinaṃ mahesittamakārayiṃ.

1169. Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ
Nānāvidhaṃ bahuṃ aññaṃ tassa kammaphalaṃ tato.

1170. Uppalasseva me vaṇeṇā abhirūpā sudassanā
Itthi sabbaṅgasampannā abhijātā jutindharā.

1171. Pacchimbhave sampatte ajāyiṃ sākiye kule
Nārisahassapāmokkhā suddhodanasutassahaṃ.

1172. Nibbanditvā agārehaṃ pabbajiṃ anagāriyaṃ
Sattamiṃ rattimappatvā catusaccamapāpuṇiṃ

1173. Cīvaraṃ piṇḍapātaṃ ca paccayaṃ sayanāsanaṃ
Parimetuṃ na sakkomi piṇḍapātassidaṃ phalaṃ

1174. Yaṃ mayhaṃ purimaṃ kammaṃ kusalaṃ sarase muti
Tuyhatthāya mahāvīra pariccattaṃ bahuṃ mayā.

1175. Ekatiṃse ito kappe yaṃ dānamadadiṃ tadā
Duggatiṃ nābhijānāmi piṇḍapātassidaṃ phalaṃ.

1176. Dve gatiyo pajānāmi devattaṃ atha mānusaṃ
Aññaṃ gatiṃ na jānāmi piṇḍapātassidaṃ phalaṃ

1177. Ucce kule pajāyāmi mahāsāle mahaddhane
Aññe kule na jānāmi piṇḍapātassidaṃ phalaṃ

1. Sahagandhalepanaṃ - simu 2. Sahasayadevarājunaṃ - simu.

[BJT Page 196] [\x 196/]

1178. Bhavābhave saṃsaritvā sukkamūlena coditā
Amanāpaṃ na passāmi somanassakataṃ phalaṃ1-
[PTS Page 603] [\q 603/]

1179. Iddhisu ca vasi homi dibbāya sotadhātuyā
Cetopariyañāṇassa vasi homi mahāmuni.

1180. Pubbe nivāsaṃ jānāmi dibbacakkhu visodhitaṃ
Sabbāsavā parikkhiṇā natthi’dāni punabbhavo.

1181. Atthadhammaniruttisu paṭibhāne tatheva ca
Ñāṇaṃ mama mahāvīra uppannaṃ tava santike.

1182. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

1183. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1184. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ uppaladāyikā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti.
- Uppaladāyikātheriyāpadānaṃ tatiyaṃ. -

4-4 Sigālamātāpadānaṃ 1185. Padumuttaro nāma jino sabbadhammānapāragu
Ito satasahassamhi kappe upapajji nāyako.

1186. Tadāhaṃ haṃsavatiyaṃ jātāmaccakule ahaṃ
Nānāratanapajjote iddhe phīte maddhane.

1187. Pitunā saha gantvāna mahājanapurakkhatā
Dhammaṃ buddhassa sutvāna pabbajiṃ anagāriyaṃ.

1188. Pabbajitvāna kāyena pāpakammaṃ vivajjayiṃ
Vaciduccaritaṃ hitvā ājīvaṃ parisodhayiṃ.

1189. Buddhe pasannā dhamme ca saṅghe ca tibbagāravā
Saddhammasavane yuttā buddhadassanalālasā.

1190. Aggaṃ saddhādhimuttānaṃ assosiṃ bhikkhunīṃ tadā
Taṃ ṭhānaṃ patthayitvāna tisso sikkhā apūrayiṃ,
Tato maṃ sugato āha karuṇānugatāsayo.

1. Somanassakatāphalaṃ - simu
[PTS Page 604] [\q 604/]
[BJT Page 198] [\x 198/]

1191. "Yassa saddhā tathāgate acalā suppatiṭṭhitā
Sīlaṃ ca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ.

1192. Saṅghe pasāde yassatthi ujubhūtaṃ ca dassanaṃ
Adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ

1193. Tasmā saddhaṃ ca sīlaṃ ca pasādaṃ dhammadassanaṃ
Anuyuñejatha medhāvi saraṃ buddhānasāsanaṃ"

1194. Taṃ sutvā’haṃ pamuditā apucchiṃ paṇidhiṃ mama
Tadā anomo amito vyākarittha vināyako.

1195. Buddhe pasannā kalyāṇi lacchase taṃ supatthitaṃ
Satasahasse ito kappe okkākakulasambhavo
Gotamo nāma nāmena satthā loke bhavissati.

1196. Tassa dhammesu dāyādā orasā dhammanimmitā
Sigālakassa mātā ti hessati satthu sivikā.

1197. Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ
Mettacittā paricariṃ paṭipattihi nāyakaṃ.

1198. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.
1199. Pacchime ca bhave’dāni giribbajapuruttame.
Jātā seṭṭhikule phīte mahāratanasañcaye.

1200. Putto sigāleko nāma mamāsi vipatho rato
Diṭṭhigahanapakkhanto1- disāpujanatapparo

1201. Nānādisā namassantaṃ piṇḍāya nagaraṃ vajaṃ
Taṃ disvā ovadi buddho magge ṭhatvā vināyako.

1202. Tassa desayato dhammaṃ ninādo2- vimbhayo ahu
Devakoṭinaranārinaṃ dhammā’bhisamayo ahu.

1203. Tadāhaṃ3- parisaṃ gantvā sutvā sugatabhāsitaṃ
Sotāpattiphalaṃ pattā pabbajiṃ anagāriyaṃ.

1. Diṭṭhigahaṇapakkhanto - simu 2. Panādo - simu 3. Tadā taṃ - [PTS]
[PTS Page 605] [\q 605/]
[BJT Page 200] [\x 200/]

1204. Na cireneva kālena buddhadassanalālasā
Anussatiṃ taṃ bhāvetvā arahattaṃ apāpuṇiṃ

1205. Dassanatthāya buddhassa sabbadāva vajāmahaṃ
Atittāyeva passāmi rūpaṃ nayananandanaṃ.

1206. Sabbapāramisambhutaṃ lakkhinilayanaṃ varaṃ
Rūpaṃ sabbasubhākiṇaṇaṃ atittā viharāmahaṃ.

1207. Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ
"Sigālakassa yā mātā aggā saddhādhimuttikā"

1208. Iddhisu ca vasi homi dibbāya sotadhātuyā
Cetopariyañāṇassa vasi homi mahāmuni.

1209. Pubbe nivāsaṃ jānāmi dibbacakkhu visodhitaṃ
Sabbāsavā parikkhiṇā natthi’dāni punabbhavo.

1210. Atthadhammaniruttisu paṭibhāne tatheva ca
Ñāṇaṃ mama mahāvīra uppannaṃ tava santike.

1211. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

1212. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1213. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ sigālamātā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti.
- Sigālamātātheriyāpadānaṃ catutthaṃ. -

4-5 Sukakāpadānaṃ
1214. Ekanavute ito kappe vipassī nāma nāyako
Uppajji cārunayano1- sabbadhammavipassako

1215. Tadā’haṃ bandhumatiyaṃ jātā aññatare kule
Dhammaṃ sutvāna munino pabbajiṃ anagāriyaṃ.

1216. Bahussutā dhammadharā paṭibhānavati tathā
Vicittakathikā cāpi jinasāsanakārikā.

1. Cārudassayo - machasaṃ
[PTS Page 606] [\q 606/]
[BJT Page 202] [\x 202/]

1217. Tadā dhammakathaṃ katvā janatāya hitaṃ bahuṃ
Tato cutā’haṃ tusitaṃ upapannā yasassiti.

1218. Ekatiṃse ito kappe sikhi viya sikhi jino
Tapanto yasasā loke uppajji vadataṃ varo

1219. Tadāpi pabbajitvāna buddhasāsanakovidā
Jotetvā jinavākyāni tatopi tidivaṃ.

1220. Ekatiṃse ito kappe vessabhu nāma nāyako
Uppajjitvā mahāñāṇi tadāpi ca tathevahaṃ.

1221. Pabbajitvā dhammadharā jotayiṃ jinasāsanaṃ
Gantvā marupuraṃ rammaṃ anubhosiṃ mahāsukhaṃ.

1222. Imamhi bhaddake kappe kakusandho jinuttamo
Uppajji narasaddulo1- tadāpi ca tathevahaṃ.

1223. Pabbajitvā munimataṃ jotayitvā yathāyukaṃ
Tato cutā’haṃ tidivaṃ agaṃ sahavanaṃ yathā.

1224. Imasmiṃ yeva kappamhi koṇāgamana nāyako.
Uppajji lokasaraṇo sabbasattanamuttamo.

1225. Tadāpi pabbajitvāna sāsane tassa tādino
Bahusasutā dhamamadharā jotayiṃ jinasāsanaṃ.

1226. Imasamiṃyeva kappamhi kassapo purisuttamo
Uppajji lokanayano araṇo maraṇanatagu2-

1227. Tassāpi naravirassa pabbajitvāna sāsane
Pariyāputasaddhammā paripucchāvisāradā.

1228. Susilā lajjiti ceva tisu sikkhāsu kovidā
Bahuṃ dhammakathaṃ katvā yāvajīvaṃ hitāvahaṃ3-
[PTS Page 607] [\q 607/]

1229. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.

1. Varasaddulo - [PTS] 2. Araṇo amataṃgate - simu 3. Mahāmune - simu

[BJT Page 204] [\x 204/]

1230. Pacchime ca bhave’dāni giribbajapuruttame
Jātā seṭṭhikule phīte mahāratanasañcaye.

1231. Yadā bhikkhusahassena parito lokanāyako
Upāgami rājagahaṃ sahassakkhena vaṇaṇito

1232. "Danto dantehi saha purāṇajaṭilehi vippamutto
Siṅgitikkhasamaṇeṇā rajāgahaṃ pāvisi bhagavā"

1233. Disvā buddhānubhāvaṃ taṃ sutvā ca guṇasañcayaṃ
Buddhe cittaṃ pasādetvā pujayiṃ taṃ yathābalaṃ

1234. Aparena ca kālena dhammadinnāya santike
Agārā nikkhamitvāna sabbajiṃ anagāriyaṃ

1235. Kesesu chijjamānesu kilese jhāpayiṃ ahaṃ
Uggahiṃ sāsanaṃ sabbaṃ pabbajitvā ’cirenahaṃ.

1236. Tato dhammamadesesiṃ mahājanasamāgame
Dhamme desiyamānambhi dhammābhisamayo ahu.

1237. Nekapāṇasahassānaṃ taṃ viditvā’ticimbhito
Abhippasanno me yakkho hamitvāna giribbajaṃ.

1238. "Kiṃ me katā rājagahe manussā madhu pitāva acchare
Ye sukkaṃ na upāsanti desentiṃ amataṃ padaṃ.

1239. Tañca appaṭivāniyaṃ asevanakamojavaṃ
Pivanti maññe sappaññā valāhakamivaddhagu"

1240. Iddhisu ca vasi homi dibbāya sotadhātuyā
Cetopariyañāṇassa vasi homi mahāmuni.

1241. Pubbe nivāsaṃ jānāmi dibbacakkhu visodhitaṃ
Sabbāsavā parikkhiṇā natthi’dāni punabbhavo.
[PTS Page 608] [\q 608/]

1242. Atthadhammaniruttisu paṭibhāne tatheva ca
Ñāṇaṃ mama mahāvīra uppannaṃ tava santike.

1243. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

1244. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1245. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ sukkā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti.
- Sukkātheriyāpadānaṃ pañcamaṃ. -

[BJT Page 206] [\x 206/]

4-6 Rūpanandāpadānaṃ
1246. Ekanavute ito kappe vipassi nāma nāyako
Uppajji cārunayano sabbadhammesu cakkhumā.

1247. Tadā’haṃ bandhumatiyaṃ iddhe phīte mahākule
Jātā surūpā dayitā pujaniyā janassa ca.

1248. Upagantvā mahāvīraṃ vipassiṃ lokanāyakaṃ
Dhammaṃ suṇitvā saraṇaṃ upesiṃ naranāyakaṃ

1249. Silesu saṃvutā hutvā nibbute ca naruttame
Dhātuthupassa upari soṇaṇacchattaṃ apūjayiṃ.

1250. Mutatacāgā silavati yāvajīvaṃ tato cutā
Jahitvā mānusaṃ dehaṃ tāvatiṃsupagatā ahaṃ.

1251. Tadā dasahi ṭhānehi adhibhotvāna sesake
Rūpasaddehi gandhehi rasehi phusanehi ca.

1252. Āyunā’pi ca vaṇṇena sukhena yasasāpi ca
Tathevādhipateyyena adhigayha virocahaṃ.

1253. Pacchime ca bhave’dāni jātāhaṃ kapilamhaye
Ṭhitā khemakasakkassa nandanāmā’tivissutā.

1254. Abhirūpaṃ upapadaṃ ahu me kattisuvakaṃ
Yadā’haṃ yobbanappattā rūpalāvaññabhusitā
[PTS Page 609] [\q 609/]

1255. Tadā mamatthaṃ1- sakānaṃ vivādo sumahā ahu
Pabbājesi tato mā sakyā vinassisuṃti2-

1256. Pabbajitvā tathāgataṃ3- rūpadessiṃ naruttamaṃ
Sutvāna nopagacchāmi mama rūpena gabbitā.

1257. Ovādampi na gacchāmi buddhadassanabhirukā
Tadā jino upāyena upanetvā sasantikaṃ

1258. Tisso’tthiyo nidassesi iddhiyā maggakovido
Accharārūpasadisaṃ taruṇiṃ jaritaṃ mataṃ

1. Idaṃ mamatthe - machasaṃ [PTS] 2. Vinassuṃ iti - machasaṃ, [PTS] 3. Tathā cāhaṃ- [PTS]

[BJT Page 208] [\x 208/]

1259. Tāyo disvā susaṃviggā cirantā se kalebare
Aṭṭhāsiṃ bhavanibbintā tadā maṃ āha nāyako
1260. "Āturaṃ asuciṃ putiṃ passa nande samussayaṃ uggharantaṃ paggharantaṃ bālānaṃ abhinanditaṃ

1261. Asubhāya cintaṃ bhāvehi ekaggaṃ susamāhitaṃ
Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ

1262. Evametaṃ avekkhanti rattindivamananditā
Tato sakāya paññāya abhinibbijja vacchasi"

1263. Tassā me appamatatāya viharantyā’dha yoniso
Yathābhūtaṃ ayaṃ kāyo diṭṭho santarabāhiro.

1264. Atha nibbinda’haṃ kāyo ajjhattaṃ ca virajja’haṃ
Appamattā visaṃyuttā upasannā’mbhi nibbutā.

1265. Iddhisu ca vasi homi dibbāya sotadhātuyā
Cetopariyañāṇassa vasi homi mahāmuni.

1266. Pubbe nivāsaṃ jānāmi dibbacakkhu visodhitaṃ
Sabbāsavā parikkhiṇā natthi’dāni punabbhavo.

1267. Atthadhammaniruttisu paṭibhāne tatheva ca
Ñāṇaṃ mama mahāvīra uppannaṃ tava santike.
[PTS Page 610] [\q 610/]

1268. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

1269. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1270. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ rūpanandā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti.
- Rūpanandātheriyāpadānaṃ chaṭṭhaṃ. -

4-7 Aḍḍhakāsi apadānaṃ
1271. Imamhi bhaddake kappe brahmabandhu mahāyaso
Kassapo nāma nāmena uppajji vadataṃ varo

[BJT Page 210] [\x 210/]

1272. Tadāhaṃ pabbajitvāna tassa buddhassa sāsane
Saṃvutā pātimokkhasmiṃ indriyesu ca pañcasu.

1273. Mattaññuni ca asane yuttā jāgariyepi ca
Vasanti yutayogā’haṃ bhikkhunīṃ vigatāsavaṃ.

1274. Akkosiṃ duṭṭhavittāhaṃ "gaṇike"ti ca bhaṇiṃ tadā
Tena pāpena kammena nirayambhi apaccisaṃ.

1275. Teneva kammasesena ajāyiṃ gaṇikākule
Bahusova parādhinā pacchimāya ca jātiyaṃ

1276. Kāsisu seṭṭhikulajā brahmacariyaphalenahaṃ
Accharā viya devesu ahosiṃ rūpasampadā

1277. Disvāna dassaniyaṃ maṃ giribbajapuruttame
Gaṇikatte nivesesuṃ akkosanaphalena me.

1278. Sā’haṃ sutvāna saddhammaṃ buddhaseṭṭhassa desitaṃ
Pubbavāsesampannā pabbajiṃ anagāriyaṃ

1279. Tatopasampadatthāya gacchanti jinasantikaṃ
Magge dhutte ṭhite sutvā labhiṃ dutopasampadaṃ.
[PTS Page 611] [\q 611/]

1280. Sabbaṃ kammaṃ parikkhiṇaṃ puññaṃ pāpaṃ tatheva ca
Sabbasaṃsāramuttiṇṇā gaṇikattaṃ ca khepitaṃ.

1281. Iddhisu ca vasi homi dibbāya sotadhātuyā
Cetopariyañāṇassa vasi homi mahāmuni.

1282. Pubbe nivāsaṃ jānāmi dibbacakkhu visodhitaṃ
Sabbāsavā parikkhiṇā natthi’dāni punabbhavo.

1283. Atthadhammaniruttisu paṭibhāne tatheva ca
Ñāṇaṃ mama mahāvīra uppannaṃ tava santike.

1284. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

1285. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1286. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ aḍḍhakāsi bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti.
- Aḍḍhakāsitheriyāpadānaṃ sattamaṃ. -

[BJT Page 212] [\x 212/]

4-8 Puṇṇāpadānaṃ
1287. Vipassito bhagavato sikhino vessabhussa ca
Kakusandhassa munino koṇāgamanatādino

1288. Kassapassa ca buddhassa pabbajitvāna sāsane
Bhikkhunī silasampannā nipakā saṃvutindriyā.

1289. Bahussutā dhammadharā dhammatthaparipucchikā
Uggahetā ca dhammānaṃ sotā payirupāsikā

1290. Desenti janamajjhe’haṃ ahosiṃ jinasāsane
Bāhusaccena tenā’haṃ pesalā atimaññisaṃ

1291. Pacchime ca bhave’dāni sāvatthiyaṃ puruttame.
Anāthapiṇḍino gehe jātā’haṃ kumbhadāsiyā.

1292. Gatā udakahārikaṃ sotthiyaṃ dijamaddasaṃ
Sitaṭṭaṃ toyamajjhambhi taṃ disvā idamabraviṃ.
[PTS Page 612] [\q 612/]

1293. Udahāri ahaṃ site sadā udakamotariṃ
Ayyānaṃ daṇḍabhayabhitā vācādosabhayaṭṭitā.

1294. Kassa brāhmaṇa tvaṃ hito sadā udakamotari
Vedhamānahi gattehi sītaṃ vedayase bhusaṃ.

1295. Jānanti vata maṃ bhoti puṇṇike paripucchasi
Karontataṃ kusalaṃ kammaṃ rundhantaṃ katapāpakaṃ.

1296. Yo vuḍḍho daharo vāpi pāpakammaṃ pakubbati
Dakāhisiñcanā bhoti pāpakammā pamuccati.

1297. Uttarantassa akkhāsiṃ dhammatthasaṃhitaṃ padaṃ
Taṃ ca ñatvā sa saṃviggo pabbajitvā’rahā ahu.

1298. Purenti ūnakasataṃ jātā dāsikule yato
Tato puṇṇā’ti nāmaṃ me bhujissaṃ maṃ akaṃsu’te

1299. Seṭṭhiṃ tatonumodetvā pabbajiṃ anagāriyaṃ
Na cireneva kālena arahattaṃ apāpuṇiṃ.

[BJT Page 214] [\x 214/]

1300. Iddhisu ca vasi homi dibbāya sotadhātuyā
Cetopariyañāṇassa vasi homi mahāmuni.

1301. Pubbe nivāsaṃ jānāmi dibbacakkhu visodhitaṃ
Sabbāsavā parikkhiṇā natthi’dāni punabbhavo.

1302. Atthadhammaniruttisu paṭibhāne tatheva ca
Ñāṇaṃ mama mahāvīra uppannaṃ tava santike.

1303. Bhāvanāya mahāpaññā sutena ca sutāvini
Mānena nicakulajā na hi kammaṃ vinassati.

1304. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

1305. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1306. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ puṇṇā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti.
- Puṇṇātheriyāpadānaṃ aṭṭhamaṃ. -
[PTS Page 613] [\q 613/]

4-9 Ambapālī apadānaṃ
1307. Yo raṃsiphusitāvelo phusso nāma mahāmuni
Tassā’haṃ bhagini āsiṃ ajāyiṃ khattiye kule

1308. Tassa dhammaṃ suṇitvā’haṃ vippasannena cetasā
Mahādānaṃ daditvāna patthayiṃ rūpasampadaṃ

1309. Ekatiṃse ito kappe sikhi lokagganāyako
Uppajji lokapajoto tilokasaraṇo jito

1310. Tadā’ruṇupare ramme brahmaññakulasambhavā
Vimuttacittaṃ kupitā bhikkhunīṃ abhisāpayiṃ.

1311. "Cesikāva anācārā jinasāsanadusikā"
Evaṃ akkosaṭitvāna tena pāpena kammunā

1312. Dāruṇaṃ nirayaṃ gantvā mahādukkhasamapajitā
Tato cutā manussesu upapannā tapassini.

1313. Dasajātisahassāni gaṇikattamakārayiṃ
Tambhā pāpā na muccissaṃ bhutvā duṭṭhavisaṃ yathā.

[BJT Page 216] [\x 216/]

1314. Brahmacariyamasevissaṃ kassape jina sāsane
Tena kammavipākena ajāyiṃ tidase pure.

1315. Pacchimabhave sampatte ahosiṃ opapatikā
Ambasākhantare jātā ambapāliti tena haṃ.

1316. Parivutā pāṇakoṭihi pabbajiṃ jinasāsane
Pattāhaṃ acalaṃ ṭhānaṃ ṭhitā buddhassa orasā.

1317. Iddhisu ca vasi homi dibbāya sotadhātuyā
Cetopariyañāṇassa vasi homi mahāmuni.

1318. Pubbe nivāsaṃ jānāmi dibbacakkhu visodhitaṃ
Sabbāsavā parikkhiṇā natthi’dāni punabbhavo.

1319. Atthadhammaniruttisu paṭibhāne tatheva ca
Ñāṇaṃ me vimalaṃ suddhaṃ buddhaseṭṭhassa vāhasā
[PTS Page 614] [\q 614/]

1320. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.

1321. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1322. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ ambapāli bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti.
- Ambapālitheriyāpadānaṃ navamaṃ. -

4-10 Pesalāpadānaṃ
1323. Imamhi bhaddake kappe brahmabandhumahāyaso
Kassapo nāma nāmena uppajji vadataṃ varo

1324. Sāvatthiyaṃ puravare upāsakakule ahaṃ
Pasutā taṃ jinavaraṃ disvā sutvā ca desanaṃ

1325. Taṃ viraṃ saraṇaṃ gantvā silāni ca samādiyiṃ
Kadāci so mahāvīro mahājanasamāgame.

1326. Antano abhisambodhiṃ pakāsesi narāsabho
"Ananussutesu dhammesu pubbe dukkhādikesu ca.

1327. Cakkhu ñāṇaṃ ca paññā ca vijjāloko ca āsi me"
Taṃ sutvā uggahetvāna paripucchiṃ ca bhikkhavo.

1328. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.

1329. Pacchime ca bhave’dāni jātā seṭṭhimahākule
Upecca buddhaṃ saddhammaṃ sutvā saccupasaṃhitaṃ.

[BJT Page 218] [\x 218/]

1330. Pabbajitvā cireneva saccatthāni vicintayaṃ
Khepetvā āsave sabbe arahattaṃ apāpuṇiṃ.

1331. Iddhisu ca vasi homi dibbāya sotadhātuyā
Cetopariyañāṇassa vasi homi mahāmune.

1332. Pubbe nivāsaṃ jānāmi dibbacakkhu visodhitaṃ
Sabbāsavā parikkhiṇā natthi’dāni punabbhavo.

1333. Atthadhammaniruttisu paṭibhāne tatheva ca
Ñāṇaṃ me vimalaṃ suddhaṃ buddhaseṭṭhassa vāhasā

1334. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
[PTS Page 615] [\q 615/]

1335. Svāgataṃ  vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.

1336. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ

Itthaṃ sudaṃ pesalā bhikkhunī imā gāthāyo abhāsitthāti.
- Pesalātheriyāpadānaṃ dasamaṃ. -

Khattiyāvaggo catuttho

Tatthuddānaṃ:
Khattiyā brāhmaṇi ceva tathā uppaladāyikā
Sigālamātā sukkā ca abhirūpā aḍḍhakāsikā,

Suṇṇā ca ambapāli ca pesalāti ca tā dasa
Gāthāyo dvisatānettha dvicattālisa cuttari.

Atha vagguddānaṃ:
Sumedhā ekuposathā kuṇḍalakesi khattiyā
Sahassaṃ tisatā gāthā sattatālisa piṇḍitā,
Saha uddānagāthāhi gaṇitāyo vibhāvihi
Sahassaṃ tisatā gāthā sattapaññāsameva cā’ti.

Theriapadānaṃ samattaṃ.
Samattā apadānapāḷi.