[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 002] [\x   2/]
[PTS Page 001] [\q   1/]

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa

Ratanacaṅkamanakaṇḍo

1. Brahmā ca lokādhipatī sahampati1
Katañjalī anadhivaraṃ ayāvatha
Santīdha sattā apparajakkhajātikā2
Desehi dhammaṃ anukampimaṃ pajaṃ.

2. Sampannavijjācaraṇassa tādino
Jutindharassantimadehadhārino
Tathāgatassappaṭipuggalassa
Uppajji kāruññatā sabbasatte.

3. Na hete jānanti sadevamānusā
Buddho ayaṃ kīdisako naruttamo
Iddhibalaṃ paññābalañca kīdisaṃ buddhibalaṃ lokahitassa kīdisaṃ.

4. Na hete jānanti sadevamānusā
Buddho ayaṃ īdisako naruttamo
Iddhibalaṃ paññābalañca īdisaṃ3
Buddhabalaṃ lokahitassa īdisaṃ3

5. Handāhaṃ dassayissāmi - buddhabalaṃ anuttaraṃ4
Caṅkamaṃ māpayissāmi - nahe ratanamaṇḍitaṃ5

1. Sahampatī, machasaṃ, sīmu, mavi 4. Buddhabalamanuttara - machasaṃ, mavi.
2. Sattāpparajakkhajātikā - machasaṃ, mavi 5. Sabbaratanamaṇḍitaṃ - mavi
3. Edisaṃ - machasaṃ, mavi
[BJT Page 4] [\x   4/]

6. Bhummā mahārājikā tāvatiṃsā
Yāmā ca devā tusitā ca nimmitā
Paranimmitā yepi ca brahmakāyikā
Ānanditā vipulamakaṃsu ghosaṃ.
[PTS Page 002] [\q   2/]

7. Obhāsitā ca paṭhavī sadevakā
Puthū ca lokantarikā asaṃvutā
Tamo ca tibbo vihato tadā ahū
Disvāna accherakaṃ pāṭihīraṃ.

8. Sadevagandhabbamanussarakkhase
Ābhā uḷārā vipulā ajāyata
Imasmiṃ loke parasmiñcohayasmiṃ1
Adho’pi uddhaṃ tiriyañca vitthataṃ.

9. Sattuttamo anadhivaro vināyako
Satthā ahū devamanussapūjito
Mahānubhāvo satapuññalakkhaṇo
Dassesi accherakaṃ pāṭihīraṃ

10. So yācito devavarena cakkhumā
Atthaṃ samekkhitva tadā naruttamo
Caṅkamaṃ tattha 2 māpayi lokanāyako
Suniṭṭhitaṃ sabbaratanānimmitaṃ.

11. Iddhi ca ādesana nusāsanī
Tipāṭihīre bhagavā vasī ahū
Caṅkamaṃ māpayi lokanāyako
Suniṭṭhitaṃ sabbaratananimmitaṃ.

12. Dasasahassī lokadhātuyā sinerupabbatuttame
Thambhe’va dassesi paṭipāṭiyā caṅkame ratanāmaye

13. Dasasahassī atikkamma caṅkamaṃ māpayī jino
Sabbasovaṇṇamayā3 passe caṅkame ratanāmaye

1. Parasmiñcobhaye - mavi, cūhaye - syā
2. Tattha iti - machasaṃ natthi
3. Sabbasoṇṇamayā - machasaṃ

[BJT Page 6] [\x   6/]

14. Tulāsaṅghāṭānuvaggā sovaṇṇaphalakatthatā
Vedikā sabbasovaṇṇā1 dubhato passesu nimmitā

15. Maṇimuttā vālukākiṇṇā2nimmitā ratanāmayā
Obhāseti disā sabbā sataraṃsī’va uggato.

16. Tasmiṃ caṅkamane dhīro dvattiṃsavaralakkhaṇo
Virocamāno sambuddho caṅkame caṅkamī jino.

17. Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pāricchattakaṃ3
Caṅkamane okiranti sabbe devā samāgatā.

18. Passanti taṃ devasaṅghā dasasahassī pamoditā
Namassamānā nipatanti tuṭṭhahaṭṭhā pamoditā.

19. Tāvatiṃsā ca yāmā ca tusitā cā’pi devatā
Nimmānaratino devā ye devā vasavattino
Udaggavittā sumanā passanti lokanāyakaṃ.

20. Sadevagandhabbamanussarakkhasā
Nāgā supaṇṇā athavā’pi rakkhasā
[PTS Page 003] [\q   3/]
Passanti taṃ lokahitānukampakaṃ
Nabhe’va accuggatacandamaṇḍalaṃ.

21. Ābhassarā subhakiṇṇā
Vehapphalā akaniṭṭhā ca devatā
Susuddha sukkavatthavasanā4
Tiṭṭhanti pañjalīkatā.

22. Muñcanti pupphaṃ pana 5 pañcavaṇṇikaṃ
Mandāravaṃ candanavuṇṇamissitaṃ
Bhamenti celāni ca ambare tadā
Aho jino lokahitānukampako.

23. Tuvaṃ satthā ca ketu ca dhajo yūpo ca pāṇinaṃ
Parāyano patiṭṭhā6 ca dīpo ca dipaduttamo7

1. Sabbā sovaṇṇa-sīmu 5. Supaphāni vā-pu
2. Vālikākiṇṇā-machasaṃ, maci 6. Patiṭṭho-sīmu 3. Pārichatatakaṃ-machasaṃ 7. Dvīpaduttamo-machasaṃ, sīmu
4. Susuddhasukkavasanā-pu

[BJT Page 8] [\x   8/]

24. Dasasahassīlokadhātuyā devatāyo mahiddhikā
Parivāretvā namassanti tuṭṭhahaṭṭhā pamoditā.

25. Devatā devakaññā ca pasantā tuṭṭhamānasā
Pañcavaṇṇikapupphehi pūjayanti narāsabhaṃ.

26. Passanti taṃ devasaṅghā pasannā tuṭṭhamānasā
Pañcavaṇṇikapupphehi pūjayanti narāsabhaṃ.

27. Aho acchariyaṃ loke abbhutaṃ lomahaṃsanaṃ
Na medisaṃ bhūtapubbaṃ accheraṃ lomahaṃsanaṃ.

28. Sakaṃ sakaṃ hi1 bhavane nisīditvāna devatā
Hasanti tā2 mahāhasitaṃ disvānaccherakaṃ nabhe.

29. Ākāsaṭṭhā ca bhūmaṭṭhā tiṇapanthanivāsino3
Katañjalī namassanti tuṭṭhahaṭṭhāpamoditā.

30. Ye’pi dīghāyukā nāgā puññavanto mahiddhikā
Pamoditā namassanti pūjayanti naruttamaṃ.

31. Saṅgītiyo pavattenti ambare anilañjase
Cammanaddhāni vādenti disvānaccherakaṃ nabhe.

32. Saṅkhā ca paṇavā ceva atho deṇḍimā4 bahū
Antalikkhasmiṃ vajjenti 5 disvānaccherakaṃ nabhe.

33. Abbhuto vata no ajja uppajji lomahaṃsano
Dhuvaṃ atthasiddhiṃ 6 labhāma khaṇo no paṭipādito.

34. Buddho’ti tesaṃ sutvāna pīti uppajji tāvade
Buddho buddho’ti kathayantā tiṭṭhanti pañjalī katā.

35. Hiṃkāraṃ sādhukārañca 7 ukkuṭṭhiṃ sampasādanaṃ 8
Pajā ca vividhā gagane vattenti 9 pañjalīkatā.

1. Sakasakamhi-machasaṃ sakaṃ sakamhi-sīmu. Mavi. 6. Dhuvamatthasiddhiṃ-machasaṃ
2. Hasanti-sīmu 7. Hiṅkārā, sādhūkārā ca-machasaṃ
3. Tiṇapiṭṭhanivāsano-sīmu 8. Ukkuṭṭhisampahaṃsanaṃ-machasaṃ
4. Ḍiṇaḍimā-machasaṃ 9. Ukkuṭṭhisampahaṃsanaṃ-machasaṃ
5. Vajjanti-machasaṃ

[BJT Page 10] [\x  10/]

36. Gāyanti selenti ca vādayanti ca
Bhujāni poṭhenti1 ca naccayanti ca
Muñcanti pupphaṃ pana pañcavaṇṇikaṃ
Mandāravaṃ candanacuṇṇamissitaṃ.
[PTS Page 004] [\q   4/]

37. Yathā tuyhaṃ mahāvīra pādesu cakkalakkhaṇaṃ
Dhajavajirapatākā2 vaḍḍhamānaṅkusācitaṃ

38. Rūpe sīlasamādhimhi paññāya ca asādiso
Vimuttiyā asamasamo dhammacakkappavattane

39. Dasanāgabalaṃ kāye tuyhaṃ pākatikaṃ balaṃ
Iddhibalena asamo dhammacakkappavattane.

40. Evaṃ sabbaguṇopetaṃ sabbaṅgasamupāgataṃ
Mahāmuniṃ kāruṇikaṃ lokanāthaṃ namassatha.

41. Abhivādanaṃ thomanañca vandanañca pasaṃsanaṃ
Namassanañca pūjañca sabbaṃ arahasī tuvaṃ.

42. Ye keci loke vandaneyyā
Vandanaṃ arahanti ye
Sabbaseṭṭho mahāvīra
Sadiso te na vijjati.

43. Sāriputto mahāpañño samādhijjhānakovido
Gijjhakūṭe ṭhitoyeva passati lokanāyakaṃ.

44. Suphullaṃ sālarājaṃ va 3 candaṃva gagane yathā
Majjhantike’va 4 suriyaṃ oloketi narāsabhaṃ

45. Jalantaṃ dīparukkhaṃ’va taruṇasuriyaṃ’va 5 uggataṃ.
Byāmappabhānurañjitaṃ dhīraṃ passati nāyakaṃ.

46. Pañcannaṃ bhikkhusatānaṃ katakiccānatādinaṃ
Khīṇāsavānaṃ vimalānaṃ khaṇena sannipātayi.

1. Pothenti-machasaṃ 4. Majjhanahikeva-machasaṃ
2. Paṭākā-machasaṃ 5. Sūriyaṃ’va-machasaṃ
3. Suphullasālarājaṃva-mavi.

[BJT Page 12] [\x  12/]

47. Lokappasādanaṃ1 nāma pāṭibhīraṃ nidassayi
Amhe’pi tattha gamissāma 2 vandissāma mayaṃ jinaṃ.

48. Etha sabbe samāgantvā pucchissāma mayaṃ jinaṃ.
Kaṅkhaṃ vinodayissāma passitvā lokanāyakaṃ.

49. Sādhūti te paṭissutvā nipakā saṃvutindiyā
Pattacīvaramādāya taramānā upāgamuṃ3

50. Khīṇāsavehi vimalehi dantehi uttame dame
Sāriputto mahāpañño iddhiyā upasaṅkami.

51. Tehi bhikkhūhi parivuto sāriputto mahāgaṇī.
Jalanto devo gagane’va 4 iddhiyā upasaṅkamī.

52. Ukkāsitañca khipitaṃ5 ajjhupekkhitva 6 subbatā
Sagāravā sappatissā sambuddhaṃ upasaṅkamuṃ.

53. Upasaṅkamitvā passanti sayambhuṃ lokanāyakaṃ
Nabhe accuggataṃ dhīraṃ candaṃ’ca gagane yathā.

54. Jalantaṃ dīparukkhaṃ’va vijjuṃ’va7 gagane yathā
Majjhantike’va suriyaṃ passanti lokanāyakaṃ.

55. Pañcabhikkhusatā sabbe passanti lokanāyakaṃ
Rahadamiva vippasannaṃ salilaṃ suphulla padumaṃ yathā8
[PTS Page 005] [\q   5/]

56. Añjaliṃ paggahetvāna tuṭṭhahaṭṭhā9 pamoditā
Namassamānā nipatanti satthuno cakkalakkhaṇe.

57. Sāriputto mahāpañño koraṇḍasamasādino
Samādhijjhānakusalo vandati10 lokanāyakaṃ.

1. Lokappasādakaṃ-pū 2. Gantvāna-machasaṃ 3. Mūpāgamuṃ-mavi. 4. Laḷanetā, devo’va gagane-machasaṃ 5. Khipitañca-syā 6 ajjhūpekkhiya-machasaṃ 7. Vijjūva-sīmu 8. Suphullaṃ padumaṃ yathā-machasaṃ, sīmu, pu. 9. Bhaṭṭhatuṭṭhā-mavi. 10. Vandate-machasaṃ.

[BJT Page 14] [\x  14/]

58. Gajjitā1 kālamegho’va nīluppalasamasādiso
Iddhibalena 2 asamo moggallāno mahiddhiko.

59. Mahākassapo’pi ca thero uttattakanakasantibho
Dhutaguṇe agganikkhitto thomito satthu vaṇṇito.

60. Dibbakkhūnaṃ yo aggo anuruddho mahāgaṇī
Ñātiseṭṭho bhagavato avidūre’va tiṭṭhati.

61. Āpattianāpattiyā satekicchāya 3 kovido
Vinaye agganikkhitto upāli satthu vaṇṇito.

62. Sukhumanipuṇatthapaṭividdho kathikānaṃ pavaro gaṇī
Isi mantāniyā putto puṇṇo nāmā’ti vissuto.

63. Etesaṃ cittamaññāya opammakusalo muni
Kaṅkhacchedo mahāvīro kathesi attano guṇaṃ.

64. Cattāro te asaṅkheyyā koṭi yesaṃ na ñāyati
Sattakāyo ca ākāso cakkavāḷā ca nantakā
Buddhañāṇaṃ appameyyaṃ na sakkā ete vijānituṃ.

65. Kiṃ etaṃ acchariyaṃ loke yaṃ me iddhivikubbanaṃ
Aññe bahū acchariyā abbhutā lomahaṃsanā.

66. Yadā’haṃ tusite kāye santusito nāmahaṃ tadā
Dasasahassī samāgamma yāvanti pañjalī mamaṃ.

67. Kālo’yaṃ te 4 mahāvīra uppajjamātukucchiyaṃ
Sadevakaṃ tārayanto bujjhassu amataṃ padaṃ.

1. Gajjito-sīmu. 2. Iddhivisaye-mavi. 3. Satikicchāya-pu 4. Kālo kho te-machasaṃ, kālo deva-sīmu, kālo te-pu.

[BJT Page 16] [\x  16/]

68. Tusitā kāyā cavitvāna yadā okkamī1 kucchiyaṃ
Dasasahassīlokadhātu kampittha dharaṇī tadā.

69. Yadā’haṃ mātukucchito sampajāno’va nikkhamiṃ
Sādhukāraṃ pavattentī 2 dasasahassī pakampatha 3.

70. Okkanti 4 me samo natthi jātito abhinikkhame
Sambodhiyaṃ ahaṃ seṭṭho dhammacakkappavattane.

71. Aho acchariyaṃ loke buddhānaṃ guṇamahantatā
Dasasahassīlokadhātu chappakāraṃ pakampatha
Obhāso ca mahā āsi accheraṃ lomahaṃsanaṃ.

72. Bhagavā ca tamhi samaye lonajeṭṭho narāsabho
Sadevakaṃ dassayanto iddhiyā caṅkamī jino.

73. Caṅkame caṅkakamanto’va kathesi lokanāyako
Antarā na nivatteti catuhatthe caṅkame yathā5.
[PTS Page 006] [\q   6/]

74. Sāriputto mahāpañño samādhijjhānakovido
Paññāya pāramīppanno 6 pucchati lokanāyakaṃ.

75. Kīdiso te mahāvīra abhinīhāro narāsabha
Kamhī kāle tayā dhira patthitā bodhimuttamā.

76. Dānaṃ sīlaṃ ca nekkhammaṃ paññāviriyaṃ ca kīdisaṃ
Khantisaccamadhiṭṭhānaṃ mettupekkhā ca kīdisā.

1. Okkami-sīmu. 2. Pavattenti-machasaṃ. 3. Pakamapittha-mavi. 4. Okkantiṃ-machasaṃ 5. Tadā-sīmu. 6. Pārappatto’pi, sīmu.

[BJT Page 18] [\x  18/]

77. Dasapāramī tayā dhīra kīdisā1 lokanāyaka
Kathaṃ upapāramī puṇṇā paramatthapāramī kathaṃ.

78. Tassa puṭṭho viyākāsi 2 karavīkamadhuraṃ giro3
Nibbāpayanto hadayaṃ hāsayanto sadevakaṃ.

79. Atītabuddhānaṃ jinānaṃ desitaṃ
Nikīḷitaṃ4 buddhaparamparāgataṃ
Pubbenivāsānugatāya buddhiyā
Pakāsayī lokahitaṃ sadevake.

80. Pītipāmojjajananaṃ sokasallavinodanaṃ
Sabbasampattipaṭilābhaṃ cittikatvā suṇotha 5 me

81. Madanimmadanaṃ sokanudaṃ saṃsāraparimocanaṃ6
Sabbadukkhakkhayaṃ maggaṃ sakkaccaṃ paṭipajjathā’ti.

Ratanacaṅkamanakaṇḍo niṭṭhito.

1. Kīdisi-machasaṃ.
2. Vyākāyi-sīmu.
3. Karavikamadhuragiro-machasaṃ.
4. Nikīlitaṃ(machasaṃ).
5. Punātha-machasaṃ,
6. Saṃsāramochanaṃ-sīmu, saṃsārasamatikkamaṃ-pu.