[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 20] [\x  20/]
[PTS Page 006] [\q   6/]

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
Sumedhakathā

 Sumedha kathā

1. Kappe ca satasahasse ca caturo ca asaṅkhiye
Amaraṃ nāma nagaraṃ dassaneyyaṃ manoramaṃ.

2. Dasahi saddehi avivittaṃ annapānasamāyutaṃ hatthisaddaṃ assasaddaṃ bherisaṅkharathāni ca 1
Khādatha pivatha ceva annapānena ghositaṃ.
3. Nagaraṃ sabbaṅgasampannaṃ sabbakammamupāgataṃ
Sattaratanasampannaṃ nānājanasamākulaṃ
Samiddhaṃ devanagaraṃva āvāsaṃ puññakamminaṃ.

4. Nagare amaravatiyā sumedho nāma brāhmaṇo
Anekakoṭinicayo pahūtadhanadhaññavā.
[PTS Page 007] [\q   7/]

5. Ajjhāyako mantadharo tiṇṇaṃ vedānapāragu
Lakkhaṇe itihāse ca sadhamme pāramiṃ gato.

6. Rahogato nisīditvā evaṃ cintesahaṃ tadā
Dukkho punabbhavo nāma sarīrassa ca bhedanaṃ
(Sammohamaraṇaṃ dukkhaṃ jarāya abhimaddanaṃ. )*

7. Jātidhammo jarādhammo vyādhidhammo ca’haṃ sadā
Ajaraṃ amaraṃ khemaṃ pariyesissāmi nibbutiṃ.

8. Yannūnimaṃ pūtikāyaṃ nānā kuṇapapūritaṃ
Chaḍḍhayitvāna gaccheyyaṃ anapekho2 anatthiko.

9. Atthi hehiti so maggo na so sakkā na hetuye
Pariyesissāmi taṃ maggaṃ bhavato parimuttiyā.

10. Yathā’pi dukkhe vijjante sukhaṃ nāma’pi vijjatī
Evaṃ bhave vijjamāne vibhavo’pi icchitabbako.

1. Bherisaṅkarathāna ca-asā * gāthaddhamidaṃ, sammohavinodaniyā, aṭṭhakathāya, dissate. 2. Anepekkho-machasaṃ.

[BJT Page 22] [\x  22/]

11. Yathā’pi uṇhe vijjante aparaṃ vijjati sītalaṃ
Evaṃ tividhaggi vijjante nibbānaṃ icchitabbakaṃ.

12. Yathā’pi pāpe vijjante kalyāṇampi vijjati
Evameva jāti vijjante ajātipicchitabbakā1

13. Yathā gūthagato puriso taḷākaṃ disvāna pūritaṃ
Na gavesati taṃ taḷākaṃ na doso taḷākassa so.

14. Evaṃ kilesamaladhovaṃ 2 vijjante amatantaḷe
Na gavesati taṃ taḷākaṃ na doso amatantaḷe.

15. Yathā arīhi pariruddho vijjante gamanaṃpathe3.
Na palāyati so puriso na doso añjasassa so.

16. Evaṃ kilesapariruddho vijjamāne sive pathe
Na gavesati taṃ maggaṃ na doso sivamañjase.

17. Yatha’pi byādhito puriso vijjamāne tikicchake
Na tikicchāpeti taṃ vyādhiṃ na so doso tikicchake.

18. Evaṃ kilesavyādhīhi dukkhito paripīḷito4.
Na gavesati taṃ ācariyaṃ na so doso5 vināyake.

19. Yathā’pi kuṇapaṃ puriso kaṇṭhe baddhaṃ jigucchiya
Movayitvāna gaccheyya sukhī serī sayaṃ vasī.

20. Tathe’vimaṃ pūtikāyaṃ nānā kuṇapasañcayaṃ6
Chaḍḍayitvāna 7 gaccheyyaṃ anapekho8 anatthiko.

21. Yathā uccāraṭhānamhi 9 karīsaṃ naranāriyo
Chaḍḍayitvāna 7 gacchanti anapekhā anatthikā.

1. Ajātipicchitabbakaṃ-sīmu. 2. Kilesamaladhove-dha. A. Sīmu, kilesamaladhova-machasaṃ. 3. Gamane pathe-sīmu, asā. 4. Patipiḷito-mavi. 5. Na doso so-sīmu, machasaṃ. 6. Nānā kuṇapapūritaṃ-pu. 7. Chaḍḍhayitvā-sīmu. 8. Anapekkho-sīmu. Machasaṃ, asā. 9. Ussāsaṭhānamhi - pu

[BJT Page 24] [\x  24/]

22. Evamevā’haṃ imaṃ kāyaṃ nānā kuṇapapūritaṃ
Chaḍḍayitvāna gacchissaṃ vaccaṃ katvā yathā kuṭiṃ.

23. Yathā’pi jajjaraṃ nāvaṃ paluggaṃ udakagāhiniṃ1
Sāmī chaḍḍetva 2 gacchanti anapekhā anatthikā.
[PTS Page 008] [\q   8/]

24. Evamevāhaṃ imaṃ kāyaṃ navacchiddaṃ dhuvassavaṃ
Chaḍḍayitvāna gacchissaṃ chinnanāvaṃ’va sāmikā.

25. Yathā’pi puriso corehi gacchanto bhaṇḍamādiya
Bhaṇḍacchedahayaṃ disvā chaḍḍayitvāna gacchati.

26. Evamevamayaṃ kāyo mahācorasamo viya
Pahāyimaṃ gamissāmi kusalacchedanā bhayā.

27. Evā’haṃ cintayitvāna nekakoṭisataṃ dhanaṃ
Nāthānāthānaṃ datvāna himavantamupāgamiṃ.

28. Himavantassa avidūre 3 dhammako nāma pabbato
Assamo sukato mayhaṃ paṇṇasālā sumāpitā.

29. Caṅkamaṃ tattha māpesi pañcadosavivajjitaṃ
Aṭṭhaguṇasamupetaṃ abhiññābalamāhariṃ.

30. Sāṭakaṃ pajahiṃ tattha navadesamupāgataṃ
Vākacīraṃ nivāsesiṃ dvādasaguṇamupāgataṃ4

31. Aṭṭhadosasamākiṇṇaṃ pajahiṃ paṇṇasālakaṃ
Upāgamiṃ rukkhakamūlaṃ guṇedasahupāgataṃ5.

32. Vāpitaṃ ropitaṃ dhaññaṃ pajahiṃ niravasesato
Anekaguṇasampannaṃ pavattaphalamādiyiṃ.

33. Tattha padhānaṃ6 padahiṃ nisajjaṭṭhānacaṅkame
Abbhantaramhi sattāhe abhiññābalamapāpuṇiṃ7

1. Paluggaṃ udagāhiniṃ-machasaṃ, paluggaṃ udakavāhiniṃ-sī. 2. Chaḍḍetvā-machasaṃ, mavi.
3. Himavanatasasāvidūre-machasaṃ. 4. Dvādasaguṇupāgataṃ-sīmu. 5. Guṇe dasamupagataṃ-sīmu, guṇehi dasahupāgataṃ-asā. 6. Tatthapapadhānaṃ-machasaṃ. 7. Abhiññā balapāpuṇiṃ-machasaṃ

[BJT Page 26] [\x  26/]

34. Evaṃ me siddhippattassa vasībhūtassa sāsane
Dīpaṅkaro nāma jino uppajji lokanāyako.

35. Uppajjante ca jāyante bujjhante dhammadesane
Caturo nimitte nāddasaṃ jhānaratisamappito.

36. Paccantadesavisaye nimantetvā tathāgataṃ
Tassa āgamanaṃ maggaṃ sodhenti tuṭṭhamānasā.

37. Ahaṃ tena samayena nikkhamitvā sakassamā
Dhunanto vākacīrāni gacchāmi ambare tadā.

38. Vedajātaṃ janaṃ disvā tuṭṭhahaṭṭhaṃ pamoditaṃ
Orohitvāna gaganā mānuse pucchiṃ tāvade.

39. Tuṭṭhahaṭṭho pamudito "vedajāto mahājano
Kassa sodhīyati maggo añjasaṃ vaṭumāyanaṃ.
40. Te me puṭṭhā byākariṃsu1 buddho loke anuttaro
Dīpaṅkaro nāma jino uppajji lokanāyako.
Tassa sodīyato maggo2 añjasaṃ vaṭumāyanaṃ.

41. Buddho’ti mama sutvāna pīti uppajji tāvade
’Buddho buddho’ti kathayanto somanassaṃ pavedayiṃ.

42. Tattha ṭhatvā vicintesiṃ tuṭṭho saṃviggamānaso
Idha bījāni ropissaṃ khaṇo ce mā upaccagā.
[PTS Page 009] [\q   9/]

43. Yadi buddhassa sodhetha ekokāsaṃ dadātha me
Ahampi sodhayissāmi añjasaṃ vaṭumāyanaṃ.

44. Adaṃsu te mamokāsaṃ sodhetuṃ añjasaṃ tadā
’Buddho buddho’ti cintento maggaṃ sodhemahaṃ tadā

1. Viyākāsuṃ-sīmu, viyākaṃsuṃ-machasaṃ.
2. Sodhīyati patho-pu, sodhīyati maggo-sīmu, machasaṃ.

[BJT Page 28] [\x  28/]

45. Aniṭṭhite mamokāse dīpaṅkaro mahāmuni
Catūhi satasahassehi jaḷabhiññehi tādihi
Khīṇāsavehi vimalehi paṭipajji añjasaṃ jino.

46. Paccuggamanā vattanti vajjanti bheriyo bahū
Amoditā narumarū sādhukāraṃ pavattayuṃ.

47. Devā manusse passanti manussāpi ca devatā
Ubho’pi te pañjalikā anuyanti tathāgataṃ.

48. Devā dibbehi turiyehi manussā mānusehi1 ca
Ubho’pi te vajjayantā anuyanti tathāgataṃ.

49. Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pāricchattakaṃ
Diso disaṃ okiranti ākāsanabhagatā marū.

50. Campakaṃ salalaṃ nīpaṃ nāgapunnāgaketakaṃ
Diso dasaṃ ukkhipanti bhūmitalagatā narā.

51. Kese muñcitvahaṃ tattha vākavīrañca cammakaṃ
Kalale pattharitvāna avakujjo nipajjahaṃ.

52. Akkamitvāna maṃ buddho saha sissehi gacchatu
Mā naṃ kalale akkamittho hitāya me bhavissati.

53. Paṭhaviyaṃ2 nipannassa evaṃ me āsi cetaso
Icchamāno ahaṃ ajja kilese jhāpaye mamaṃ

54. Kiṃ me aññātavesena dhammaṃ sacchikatenidha
Sabbaññūtaṃ pāpuṇitvā buddho hessaṃ sadevake.

55. Kiṃ me ekena tiṇṇena purisena thāmadassinā
Sabbaññūtaṃ pāpuṇitvā santāressaṃ sadevake.

56. Iminā me adhikārena katena purisuttame
Sabbaññutaṃ pāpuṇitvā3 tāremi janataṃ bahu.

1. Mānusakehi-sīmu. 2. Pathaviyaṃ-machasaṃ, puthuviyā-pu. 3. Pāpuṇāmi-mavi.

[BJT Page 30] [\x  30/]

57. Sāsārasotaṃ chinditvā viddhaṃsetvā tayo bhave
Dhammanāvaṃ samāruyha santāressaṃ sadevake.

58. Manussattaṃ liṅgasampatti hetu satthāradassanaṃ
Pabbajjāguṇasampatti adhikāro ca chandatā
Aṭṭhadhammasamodhānā abhinīhāro samijjhati.

59. Dīpaṅkaro lokavidū āhutīnaṃ paṭiggaho
Ussīsake maṃ ṭhatvāna idaṃ vacanamabrūvi.
[PTS Page 010] [\q  10/]

60. Passatha imaṃ tāpasaṃ jaṭilaṃ uggatāpanaṃ
Aparimeyye ito kappe buddho lokena bhavissati.

61. Ahu1 kapilavhayā rammā nikkhamitvā tathāgato
Padhānaṃ padahitvāna katvā dukkarakārikaṃ*

62. Ajapālarukkhamūlasmiṃ nisīditvā tathāgato*
Tattha pāyāsamaggayha 2 nerañjaramupehiti

63. Nerañjarāya tiramhi pāyāsaṃ ādāya 3 so jino
Paṭiyattavaramaggena bodhimūlaṃ hi ehitī.

64. Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro4
Assattharukkhamūlamhi bujjhissati mahāyaso.

65. Imassa janikā mātā māyā nāma bhavissati
Pitā suddhodano nāma ayaṃ hessati gotamo.

66. Anāsavā vītarāgā5 santacittā samāhitā
Kolito upatisso ca aggā hessanti sāvakā.

67. Ānando nāmupaṭṭhāko upaṭṭhissati taṃ jinaṃ
Khemā uppalavaṇṇā ca aggā hessanti sāvikā.

68. Anāsavā vītarāgā5 santacittā samāhitā
Bodhi tassa bhagavato assattho’ti pavuccati.

1. Atha-sīmu.
* Pādadvayamidaṃ sīhaḷakkhara muddita potthake na dissate.
2. Pāyasamaggayaha-sīmu, pasāsaṃ paggayaha-syā.
3. Pāyasaṃ adā-sīmu, pāyāsa-adi-machasaṃ, syā.
4. Naruttaro-sīmu, anuttaraṃ-syā.
5. Vītamalā-sīmu.

[BJT Page 32] [\x  32/]

69. Citto ca hatthāḷavako aggā hessantūpaṭṭhakā
Uttarā nandamātā ca aggā hessantupaṭṭhikā.
Āyu vassasataṃ tassa gotamassa yasassino.

70. Idaṃ sutvāna vacanaṃ asamassa mahesino
Āmoditā naramarū buddhabījaṅkuro ayaṃ.

71. Ukkuṭṭhisaddaṃ vattenti1 apphoṭenti hasanti ca
Katañjalī namassanti dasasahassī sadevakā.

72. Yadimassa lonāthassa virajjhissāma sāsanaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

73. Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
Heṭṭhā titthe gahetvāna uttaranti mahānadiṃ.
74. Evameva mayaṃ sabbe yadimuñcāmimaṃ jinaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

75. Dīpaṅkaro lokavidū āhutīnaṃ paṭiggaho
Mama kammaṃ pakittetvā dakkhiṇaṃ padamuddhari.

76. Ye tatthāsuṃ jinaputtā padakkhīṇamakaṃsu maṃ
Devā manussā asurā ca abhivādetvāna pakkamuṃ.

77. Dassanaṃ me atikkante sasaṅghe lokanāyake
Sayanā vuṭṭhahitvāna pallaṅkamābhujiṃ tadā.

78. Sukhena sukhito homi pāmojjena pamodito
Pītiyā ca abhissanto pallaṅkaṃ ābhujiṃ tadā.
[PTS Page 011] [\q  11/]

79. Pallaṅkena nisīditvā evaṃ cintesahaṃ tadā
Vasībhūto ahaṃ jhāne abhiññāpāramiṃ gato.

80. Sahassiyamhi lokamhi isayo natthi me samā
Asamo iddhidhammesu alabhiṃ īdisaṃ sukhaṃ.

81. Pallaṅkābhūjena mayhaṃ dasasahassādhivāsino
Mahānādaṃ pavattesuṃ dhuvaṃ buddho bhavissasi.

1. Ukakuṭaṭhī sadadā - sīmu.

[BJT Page 34] [\x  34/]

82. Yā pubbe bodhisattānaṃ pallaṅkavaramābhuṃ
Nimittoni padissanti tāni ajja padīssare.

83. Sītaṃ vyapagataṃ hoti uṇhañca upasammati
Tāni ajja padissanti dhūvaṃ buddho bhavissasi.

84. Dasasahassī lokadhātu nissaddā hoti nirukulā
Tāni ajja padissanti dhuvaṃ buddho bhavissasi.

85. Mahāvātā na vāyanti na sandanti savantiyo
Tāni ajja padissanti dhuvaṃ buddho bhavissasi.

86. Thalajā dakajā pupphā sabbe pupphanti tāvade
Tepajja pupphitā sabbe dhuvaṃ buddho bhavissasi.

87. Latā vā yadi vā rukkhā phalabhārā honti tāvade tepajja phalitā sabbe dhuvaṃ buddho bhavissasi.

88. Ākāsaṭṭhā ca bhummaṭṭhā ratanā jotanni tāvade
Tepajja ratanā jotanti dhuvaṃ buddho bhavissasi.

89. Mānusakā ca dibbā ca turiyā vajjanti tāvade
Tepajjuho abhiravanti dhuvaṃ buddho bhavissasi.

90. Vicittapupphā gaganā abhivassanti tāvade
Tepi ajja padissanti dhuvaṃ buddho bhavissasi.

91. Mahāsamuddo ābhujati dasasahassī pakampati
Tepajjubho abhiravanti dhuvaṃ buddho bhavissasi.

[BJT Page 36] [\x  36/]

92. Nirayesu dasasahassī1 aggī nibbanti tāvade
Tepajja nibbutā aggī dhuvaṃ buddho bhavissasi.

93. Vimalo hoti suriyo sabbā2 dissanti tārakā te’pi ajja padissanti dhuvaṃ buddho bhavissasi.

94. Anovaṭṭhena udakaṃ mahiyā ubbhijji tāvade
Tampajjubbhijjate mahiyā dhuvaṃ buddho bhavissasi.

95. Tāragaṇā virocanti nakkhattā gaganamaṇḍale
Visākhā candimayuttā dhuvaṃ buddho bhavissasi.

96. Khīlāsayā darīsayā nikkhamanti sakāsayā
Tepajja āsayā chuddhā dhuvaṃ buddho bhavissasi.

97. Na hoti arati sattānaṃ santuṭṭhā honti tāvade.
Tepajja sabbe santuṭṭhā dhuvaṃ buddho bhavissasi.
[PTS Page 012] [\q  12/]

98. Rogā tadupasammanti jigacchā ca vinassati
Tāni ajja padissanti dhuvaṃ buddho bhavissasi.

99. Rāgo tadā tanu hoti doso moho vinassati
Te’ pajja vīgatā sabbe dhuvaṃ buddho bhavissasi.

100. Bhayaṃ tadā na bhavati ajjapetaṃ padissati
Tena liṅgena jānāma dhuvaṃ buddho bhavissasi.

101. Rajonuddhaṃsati uddhaṃ ajjapetaṃ padissati
Tena liṅgena jānāma dhuvaṃ buddho bhavissasi.

102. Aniṭṭhagandho pakkamati dibbagandhe pavāyati
Sopajja vāyati gandho dhuvaṃ buddho bhavissasī.

1. Nirayepi dasasahasesa-machasaṃ, asā.
Nirayesu dasasahassīsu-maci.
2. Sabbe-sīmu.

[BJT Page 38] [\x  38/]

103. Sabbe devā padissanti ṭhapayitvā arūpino
Te’pajja sabbe dissanti dhuvaṃ buddho bhavissasi.

104. Yāvatā nirayā nāma sabbe dissanti tāvade
Te’pajja sabbe dissanti dhuvaṃ buddho bhavissasi.

105. Kuḍḍā kacāṭā selā ca na hontāvaraṇā1 tadā
Ākāsabhūtā te’ pajja dhuvaṃ buddho bhavissasi.

106. Cutī ca upapatti ca khaṇe tasmiṃ na vijjati
Tāni ajja padissanti dhuvaṃ buddho bhavissasi.

107. Daḷhaṃ paggaṇha viriyaṃ mā nivatti2 abhikkama
Mahampetaṃ pajānāma dhuvaṃ buddho bhavissasīti.

108. Buddhassa vacanaṃ sutvā dasasahassīna cūbhayaṃ
Tuṭṭhahaṭṭho3 pamudito evaṃ cintesahaṃ tadā.

109. Advejjhāvacanā buddhā amoghavacanā jinā vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavāmahaṃ

110. Yathā khittaṃ nabhe leḍḍu dhuvaṃ patati bhūmiyaṃ
Tathe’va buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ
Vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavāmahaṃ

111. Yathā’pi sabbasattānaṃ maraṇaṃ dhuvayassataṃ
Tathe’va buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ
Vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavāmahaṃ.

112. Yathā rattikkhaye patte suriyassuggamanaṃ dhuvaṃ
Tathe’va buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ
Vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavāmahaṃ.

1. Bhonatāvaraṇaṃ-sīmu. 2. Mā nivatta-machasaṃ. 3. Bhaṭaṭhatuṭeṭhā-sīmu.
[BJT Page 40] [\x  40/]

113. Yathā nikkhantasayanassa sīhassa nadanaṃ dhuvaṃ
Tatheva budadhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ
Vitataṃ natthi buddhānaṃ dhuvaṃ buddho bhavāmahaṃ.
[PTS Page 013] [\q  13/]

114. Yathā āpannasattānaṃ bhāramoronaṃ dhuvaṃ
Tatheva buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ
Vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavāmahaṃ
115. Handa buddhakare dhamme vivināmi ito cito
Uddhaṃ adho dasadisā yāvatā dhammadhātuyā,

116. Vicinanto tadā dakkhiṃ1 paṭhamaṃ dānapāramiṃ
Pubbakehi mahesīhi anuciṇṇaṃ mahāpathaṃ.
117. Imaṃ tvaṃ paṭhamaṃ tāva daḷhaṃ katvā samādiya
Dānapāramitaṃ gaccha yadi bodhiṃ pattumicchasi.

118. Yathā’pi kumbho sampuṇṇo yassa kassaci adhokato
Vamate udakaṃ nissesaṃ na tattha parirakkhati

119. Tatheva yācake disvā hīnamukkaṭṭhamajjhime
Dadāhi dānaṃ nissesaṃ kumbho viya adhokato

120. Na he te ettakāyeva buddhadhammā bhavissare
Aññe’pi vicinissāmi ye dhammā bodhipācanā

121. Vicinanto tadādakkhiṃ1 dutiyaṃ sīlapāramiṃ
Pubbakehi mahesīhi asevitanisevitaṃ.

122. Imaṃ tvaṃ dutiyaṃ tāva daḷhaṃ katvā samādiya
Sīlapāramitaṃ gaccha yadi bodhiṃ pattumicchasi.

123. Yathāpi camarī vālaṃ2 kismīci 3 patilaggitaṃ upeti maraṇaṃ tattha na vikopeti vāladhiṃ.

124. Tatheva tvaṃ catusu bhūmīsu sīlāni paripūraya
Parirakkha sabbadā sīlaṃ camarī viya vāladhiṃ.

1. Tadādakkhi-sīmu, machasaṃ. 2. Vāḷaṃ-sīmu. 3. Kisamiñci-machasaṃ.

[BJT Page 42] [\x  42/]

125. Na hete ettakāyeva buddhadhammā bhavissare
Aññe’pi vicinissāmi ye dhammā bodhipācanā

126. Vicinanto tadā dakkhiṃ tatiyaṃ nekkhammapāramiṃ. Pubbakehi mahesīhi āsevitanisevitaṃ.

127. Imaṃ tvaṃ tatiyaṃ tāva daḷhaṃ katvā samādiya
Nekkhammapārami1 gaccha yadi bodhiṃ pattumicchasi.

128. Yathā andughare puriso ciravuttho dukhaddito
Ta tattha rāgaṃ abhijaneti muttiṃ yeva gavesati.

129. Tatheva tvaṃ sabbabhave passa andughare viya
Nekkhammābhimukho hohi bhavato parimuttiyā.

130. Na hete ettakāyeva, buddhadhammā bhavissare
Aññe’pi vicinissāmi ye dhammā bodhipācanā.

131. Vicinanto tadā dakkhiṃ catutthaṃ paññāpāramiṃ
Pubbakehi mahesīhi āsevitanisevitaṃ.
132. Imaṃ tvaṃ catutthaṃ tāva daḷhaṃ katvā samādiya
Paññāpāramitaṃ2 gaccha yadi bodhiṃ pattumicchasi.

133. Yathā’pi 3 bhikkhu bhikkhanto hīnamukkaṭṭhamajjhime
Kulāni na vivajjento evaṃ labhati yāpanaṃ.
[PTS Page 014] [\q  14/]

134. Tatheva tvaṃ sabbakālaṃ paripucchanto budhaṃ janaṃ
Paññāpāramitaṃ2 gantvā sambodhiṃ pāpuṇissasi.

135. Na hete ettakāyeva buddhadhammā bhavissare
Aññepi vicinissāmi ye dhammā bodhipācanā.

136. Vicinanto tadā dakkhiṃ pañcamiṃ viriya pāramiṃ4
Pubbakehi mahesīhi āsavitanisevitaṃ.

1. Nekkhammapāramitaṃ-syā. Machasaṃ 2. Paññāya pāramiṃ-maci.
3. Yathāhi-maci. 4. Viriya pāramiṃ-machasaṃ.

[BJT Page 44] [\x  44/]

137. Imaṃ tvaṃ pañcamaṃ tāva daḷhaṃ katvā samādiya
Viriya pāramitaṃ gaccha yadi bodhiṃ pattumicchasi.

138. Yathā’pi sīho migarājā nisajjaṭṭhānacaṅkame
Alīnaviriyo hoti paggahitamano tadā

139. Tatheva tvaṃ1 sabbabhave paggaṇha viriyaṃ daḷhaṃ
Viriyapāramitaṃ gantvā sambodhiṃ pāpuṇissasi.

140. Na hete ettakāyeva buddhadhammā bhavissare
Aññe’pi vicinissāmi ye dhammā bodhipācanā.

141. Vicinanto tadā dakkhiṃ chaṭṭhamaṃ khantipāramiṃ
Pubbakehi mahesīhi āsevitanisevitaṃ.

142. Imaṃ tvaṃ chaṭṭhamaṃ tāva daḷhaṃ katvā samādiya
Tattha advejjhamanaso2 sambodhiṃ pāpuṇissasi.

143. Yathā’pi paṭhavī 3 nāma sucimpi asucimpi ca
Sabbaṃ sahati nikkhepaṃ na karoti paṭighaṃ dayaṃ4
144. Tathe’va tvampi sabbesaṃ sammānāvamānakkhamo5
Khantipāramitaṃ gantvā sambodhiṃ pāpuṇissasi.

145. Na hete ettakāyeva buddhadhammā bhavissare
Aññepi vicinissāmi ye dhammā bodhipācanā.

146. Vicinanto tadā dakkhiṃ sattamaṃ saccapāramiṃ
Pubbakehi mahesīhi āsevitanisevitaṃ.
147. Imaṃ tvaṃ sattamaṃ tāva daḷhaṃ katvā samādiya
Tattha advejjhavacano sambodhiṃ pāpuṇissasi.

1. Tvamapi-sīmu. 2. Adevajjhamānaso-machasaṃ. 3. Pathavī-machasaṃ. 4. Tayā-pu.
5. Sammānanāvamānanakkhamo-maci sabbabhave sammānanacimāna kakhamo-pu.

[BJT Page 46] [\x  46/]

148. Yathā’pi osadhī nāma tulābhūtā sadevake
Samaye utuvasse1 vā nevokkamati 2 vīthito.

149. Tathe’va tvampi saccesu mā okkami hi 3 vīthito
Saccapāramitaṃ gantvā sambodhiṃ pāpuṇissasi.

150. Na hete ettakāyeva buddhadhammā bhavissare
Aññe’pi vicinissāmi ye dhammā bodhipācanā.
[PTS Page 015] [\q  15/]

151. Vicinanto tadā dakkhiṃ aṭṭhamaṃ adhiṭṭhānapāramiṃ
Pubbakehi mahesīhi āsevitanisevitaṃ.

152. Imaṃ tvaṃ aṭṭhamaṃ tāva daḷhaṃ katvā samādiya
Tattha tvaṃ acalo hutvā sambodhiṃ pāpuṇissasi.

153. Yathā’pi pabbato selo acalo suppatiṭṭhito
Na kampati bhusavātehi sakaṭṭhāne’va tiṭṭhati.

154. Tathe’ca tvampi adhiṭṭhāne sabbadā acalo bhava
Adhiṭṭhānapāramiṃ4 gantvā sambodhiṃ pāpuṇissasi.

155. Na hete ettakāyeva buddhadhammā bhavissare
Aññe’pi vicinissāmi ye dhammā bodhipācanā.

156. Vicinanto tadā dakkhiṃ navamaṃ mettāpāramiṃ pubbakehi mahesīhi āsevitanisevitaṃ.

157. Imaṃ tvaṃ navamaṃ daḷhaṃ katvā samādiya
Mettāya asamo hohi yadi bodhiṃ pattumicchasi.

158. Yathā’pi udakaṃ nāma kalyāṇe pāpake jane
Samaṃ pharati sītena pavāheti rajomalaṃ. 5

1. Utuvaṭṭe-pu. 2. Na vokkamati-sīmu, machasaṃ, syā, na okkamati-asā.
3. Nātikkama hi-sīmu, mā vokkama hi-machasaṃ, mā vokkami hi-maci. Mā vokkamasi-syā
4. Adhiṭṭhāna pāramitaṃ-sīmu, machasaṃ. 5. Rajaṃ malaṃ-pu.

[BJT Page 48] [\x  48/]

159. Tathe’va tvampi hitāhite7 samaṃ mettāya bhāvaya
Mettāpāramitaṃ gantvā sambodhiṃ pāpuṇissasi.

160. Na hete ettakāyeva buddhadhammā bhavissare
Aññe’pi vicinissāmi ye dhammā bodhipācanā.

161. Vicinanto tadā dakkhiṃ dasamaṃ upekkhāpāramiṃ.
Pubbakehi mahesīhi āsevitanisevitaṃ.

162. Imaṃ tvā asamaṃ tāva daḷhaṃ katvā samādiya
Tulābhūto daḷho hutvā sambodhiṃ pāpuṇissasi.

163. Yathā’pi paṭhavī 2 nāma nikkhittaṃ asuciṃ suciṃ
Upekkhati ubhopete kopānunayavajjitā.

164. Tathe’va tvampi sukhadukkhe tulābhūto sadā bhava
Upekkhāpāramiṃ gantvā sambodhiṃ pāpuṇissasi.

165. Ettakāye’va te loke ye dhammā bodhipācanā
Tatuddhaṃ natthi aññatra daḷhaṃ tattha patiṭṭhaha.

166. Ime dhamme sammasato sabhāvasarasalakkhaṇā. 3
Dhammatejena vasudhā dasasahassī pakampatha.

167. Calati ravati paṭhavī 4 ucchuyantaṃ va pīḷitaṃ5
Telayante yathā cakkaṃ evaṃ kampati medinī.

168. Yāvatā parisā6 āsī buddhassa parivesane
Pavedhamānā sā tattha mucchitā seti bhūmiyaṃ.

169. Ghaṭānekasahassāni kumbhīnañca satā bahū
Sañcuṇṇā mathitā tattha aññamaññaṃ paghaṭṭitā. 7
[PTS Page 016] [\q  16/]

170. Ubbiggā tasitā bhītā bhantā byādhitamānasā
Mahājanā samāgamma dīpaṅkaramupāgamuṃ.

1. Tvaṃ hitāhite-syā-machasaṃ, tvaṃ ahitahite-sīmu, maci. 2. Pathavimachasaṃ.
3. Sabhāva sarasalakkhaṇe-syā, machasaṃ, maci. 4. Calatī ravatī pathavī-machasaṃ, calatī ravatī puthūvī, - maci. 5. Guḷayantaṃva pīḷitaṃ-pu, 6. Sā tadā parisā-pu 7. Aññamaññapaghaṭṭitā-asā.

[BJT Page 50] [\x  50/]

171. Kiṃ bhavissati lokassa kalyāṇamatha pāpakaṃ
Sabbo upadduto loko taṃ vinodehi cakkhūma.

172. Tesaṃ tadā saññapesi dīpaṅkaro mahāmuni
Vissatthā hotha mā bhātha1 imasmiṃ paṭhavikampane.

173. Yamahaṃ ajja byākāsiṃ buddho loke bhavissati
Eso sammasati dhammaṃ pubbakaṃ jinasevitaṃ

174. Tassa sammasato dhammaṃ buddhabhūmiṃ asesato
Tenā’yaṃ kampitā paṭhavī 2 dasasahassī sadevake.

175. Buddhassa vacanaṃ sutvā mano nibbāyi tāvade
Sabbe maṃ upasaṅkamma punāpi abhivādayuṃ3

176. Samādiyitvā buddhaguṇaṃ daḷhaṃ katvāna mānasaṃ
Dīpaṅkaraṃ namassitvā āsanā uṭṭhahiṃ tadā.

177. Dibbaṃ māsusataṃ pupphaṃ devā mānusakā ubho
Samokiranti pupphehi vuṭṭhāhantassa āsanā.

178. Vedayanti ca te sotthiṃ devā mānusakā. Ubho
Mahantaṃ patthitaṃ tuyhaṃ taṃ labhassu yathicchitaṃ.

179. Sabbītiyo vivajjantu soko rogo4 vinassatu
Mā te bhavatthavantarāyo5 phusa khippaṃ bodhimuttamaṃ.

180. Yathā’pi samaye patte pupphanti pupphino dumā
Tatheva tvaṃ buddhavīra buddhañāṇena pupphasi.

181. Yathā ye keci sambuddhā pūrayuṃ dasapāramī
Tatheva tvaṃ mahāvīra pūraya dasapāramī.

1. Haṅgatha-machasaṃ. 2. Pathavī-machasaṃ, puthuvī-sīmu. 3. Punapi maṃ abhivandisuṃ-sīmu, maci, punāpi abhivandisuṃ-machasaṃ, syā. 4. Sabbarogo-sīmu. 5. Bhavanatvantarāyā-machasaṃ.

[BJT Page 52] [\x  52/]

182. Yathā ye keci sambuddhā bodhimaṇḍamhi bujjhare
Tatheva tvaṃ mahāvīra bujjhassu jinabodhiyaṃ.

183. Yathā ye keci sambuddhā dhammacakkaṃ pavattayuṃ
Tatheva tvaṃ mahāvīra dhammacakkaṃ pavattaya.

184. Puṇṇamāse yathā cando parisuddho virocati
Tatheva tvaṃ puṇṇamano viroca dasasahassiyaṃ.

185. Rāhumutto yathā suriyo tāpena abhirocati1
Tatheva lokā muñcitvā viroca siriyā tuvaṃ.

186. Yathā yā kāci nadiyo osaranti mahodadhiṃ
Evaṃ sadevakā lokā osarantu 2 tavantike.

187. Tehi thutappasattho3 so dasadhamme samādiya
Te dhamme paripūrento pavanaṃ pāvisī 4 tadāti.

Sumedhakathā niṭṭhitā 1. Atirocati-machasaṃ.
2. Osaranti-sīmu.
3. Thutippasattho-sīmu.
4. Pāvisī-machasaṃ.