[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 54] [\x  54/]
[PTS Page 017] [\q  17/]

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
1. Dīpaṅkara buddhavaṃso  
1. Tadā te bhojayitvāna sasaṅghaṃ lokanāyakaṃ
Upagañchuṃ saraṇaṃ tassa 1 dīpaṅkarassa satthuno.

2. Saraṇāgamane kañci niveseti 2 tathāgato
Kañcī pañcasu sīlesu sīle dasavidhe paraṃ

3. Kassaci deti sāmaññaṃ caturo phalamuttame
Kassaci asame dhamme deti so paṭisambhidā.

4. Kassaci varasamāpattiyo aṭṭha deti narāsabho
Tisso kassaci vijjāyo chaḷabhiññā pavecchati.

5. Tena yogena janakāyaṃ ovadi so mahāmuni
Tena vitthārikaṃ āsi lokanāthassa sāsanaṃ

6. Mahāhanūsahakkhandho3 dīpaṅkarasanāmako4.
Bahū jane tārayati parimoceti duggatiṃ.

7. Bodhaneyyaṃ janaṃ disvā satasahassepi yojane
Khaṇena upagantvāna bodheti taṃ mahāmuni.

8. Paṭhamābhisamaye buddho koṭisatamabodhayi
Dutiyābhisamaye nātho navutikoṭimabodhayī.

9. Yadā ca devabhavanamhi buddho dhammamadesayi
Navutikoṭisahassānaṃ tatiyābhisamayo ahu.

10. Sannipātā tayo āsuṃ dīpaṅkarassa satthuno
Koṭisatasahassānaṃ paṭhamo āsi samāgamo.

1. Tattha-pu 2. Nivesesi-machasaṃ, nivāsesi-sīmu. 3. Mahāhanu usabhakkhandho-mavi 4. Dīpaṅkarassa nāmako-machasaṃ.

[BJT Page 56] [\x  56/]

11. Puna nāradakūṭamhi pavivekagate jine
Khīṇāsavā vītamanā samiṃsu satakoṭiyo.

12. Yamhī kāle mahāvīro sudassanasiluccaye
Navutikoṭisahassehi pavāresi1 mahāmuni.

13. (Ahaṃ tena samayena jaṭilo uggatāpano
Antalikkhamhi caraṇe pañcābhiññāsu pāragū. *)

14. Dasavīsasahassānaṃ dhammābhisamayo ahu
Ekadvinnaṃ abhīsamayā gaṇanāto asaṅkhiyā.

15. Vitthārikaṃ bāhujaññaṃ iddhaṃ phītaṃ ahū tadā
Dīpaṅkarassa bhagavato sāsanaṃ suvisodhitaṃ.

16. Cattārisatasahassāni chaḷabhiññā mahiddhikā
Dīpaṅkaraṃ lokaviduṃ parivārenti sabbadā.

17. Ye keci tena samayena jananti mānusaṃ bhavaṃ
Appattamānasā sekhā garahitā va 2 bhavanti te.

18. Supupphitaṃ pāvacanaṃ arahantehi tādihi
Khīṇāsavehi vimalehi upasobhati sabbadā3

19. Nagaraṃ rammavatī nāma sudevo nāma khattiyo
Sumedhā nāma jānikā dīpaṅkarassa satthuno.
[PTS Page 018] [\q  18/]

20. Dasavassasahassāni agāramajjhaso4 vasī
Haṃsā koñcā mayūrā ca tayo pāsādamuttamā.

21. Tīṇi satasahāni nāriyo samalaṅkatā
Padumā nāma sā nārī usabhakkhandho nāma atrajo.

22. Nimitte caturo disvā hatthiyānena nikkhami
Anūnadasamāsāni padhānaṃ padahi jino.

1. Parivāresi-sīmu. 2. Garahitā-machasaṃ. 3. Upasobhati sadevake-pu.
4. Agāraṃ ajjhaso-sīmu. -Machasaṃ, agāraṃ ajjhāvasi jino-syā
* Ayaṃ gāthā atthasāliniyā dhammasaṅgaṇi-aṭṭha kathā nidānavaṇṇanāya dīpaṅkara buddhavaṃse likhitā imasmiṃ pana buddhavaṃse natthibhāvo yeva panassā yuttataro. Kasmāti ce? Heṭṭha, sumedhakathāsu kathitā hi. (Aṭṭha kathā)

[BJT Page 58] [\x  58/]

23. Padhānacāraṃ caritvāna abujjhi mānasaṃ1 muni
Brahmunā yācito sanno dīpaṅkaro mahāmuni.

24. Vatti cakkaṃ mahāvīro nandāme sirīghare 3
Nisinno sirīsamūlamhi akā titthiyamaddanaṃ.

25. Sumaṅgalo ca tisso ca ahesuṃ aggasāvakā
Sāgato nāmupaṭṭhāko dīpaṅkarassa satthuno

26. Nandā ceva sunandā ca ahesuṃ aggasāvikā
Bodhi tassa bhagavato pipphalīti pavuccati.

27. Tapussa bhallikā4 nāma ahesuṃ aggupaṭṭhakā
Sirimā soṇā upaṭṭhikā dīpaṅkarassa satthuno.

28. Asīti hatthamubbedho dīpaṅkaro mahāmuni
*Sobhati dīparukkho’va sālarājā’va phullito

29. Satavassasahassāni 5 āyu 6 tassa mahesino
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.

30. Jotayitvāna saddhammaṃ santāretvā mahāsanaṃ7
Jalitvā aggikkhandho’va nibbuto so sasāvako

31. Sā ca iddhi so ca yaso tāni capādesu cakkarattāni
Sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārāti.
32. Dīpaṅkaro jino satthā nandārāmamhi nibbuto
Tattheva tassa jinathūpo chattiṃsubbedhayojanoti.

Dīpaṅkarabuddhavaṃso paṭhamo.

1. Mānasā-syā.
2. Vattacakko-syā.
3. Siridhare-sīmu, vasī jino-syā.
4. Tapassubhallikā-sīmu.
*"Pahāniddhāvati tassa samantā dasayojane"-syāmā
Potthake idampi gāthaddhaṃ dissati.
5. Satasahassa vassani-sīmu-machasaṃ, mavi.
6. Āyuṃ-sīmu.
7. Santāretvā sadevakaṃ-pū