[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 60] [\x  60/]
[PTS Page 019] [\q  19/]

Suttantapiṭake khuddakanikāye
Buddhavaṃsapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa
2. Koṇḍañña buddhavaṃso

1. Dīpaṅkarassa aparena koṇḍañño nāma nāyako
Anantatejo amitayaso appameyyo durāsado

2. Dharaṇupamo1 khamanena sīlena sāgarūpamo
Samādhinā merūsamo2 ñāṇena gaganūpamo.

3. Indriyabalabojjhaṅga - maggasaccappakāsanaṃ
Pakāsesi sadā buddho hitāya sabbapāṇinaṃ

4. Dhammacakkaṃ pavattente 3 koṇḍaññe lokanāyake
Koṭisatasahassānaṃ paṭhamābhisamayo ahu.

5. Tato parampi desente naramarūnaṃ samāgame
Navutikoṭisahassānaṃ dutiyābhisamayo ahu.

6. Titthiye abhimaddanto yadā dhammamadesayi
Asītikoṭisahassānaṃ dhammābhisamayo4 ahū.

7. Sannipātā tayo āsuṃ koṇḍaññassa mahesino
Khiṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ.

8. Koṭisatasahassānaṃ paṭhamo āsi samāgamo
Dutiyo koṭisahassānaṃ tatiyo navutikoṭinaṃ.

9. Ahaṃ tena samayena vijitāvī nāma khattiyo
Samuddaṃ antamantena 5 issariyaṃ6 vattayāmahaṃ.

10. Koṭisatasahassānaṃ vimalānaṃ mahesinaṃ
Saha lokaggānāthena paramannena tappayiṃ.

1. Dharaṇūpamo so-sīmu, syā. 2. Merūpamo-machasaṃ, syā. 3. Dhammacakkappavattane-mavi. 4. Tatiyābhisamayo-machasaṃ, syā. 5. Samudda antamantena-syā. 6. Issaraṃ-sīmu.

[BJT Page 62] [\x  62/]

11. So’pi maṃ buddho vyākāsi koṇḍañño lokanāyako
Aparimeyye ito1 kappe buddho loke bhavissati.

12. Ahu kapilavhayā rammā nikkhamitvā tathāgato
Padhānaṃ padahitvāna katvā dukkarakārikaṃ.

13. Ajapālarukkhamūlasmiṃ nisīditvā tathāgato
Tattha pāyāsamaggayha nerañjaramupehiti.

14. Nerañjarāya tīramhi pāyāsaṃ ādāya so jino
Paṭiyattavaramaggena bodhimūlamhi ehiti.

15. Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro
Assattharukkhamūlamhi bujjhissati mahāyaso.

16. Imassa janikā mātā māyā nāma bhavissati
Pitā suddhodano nāma ayaṃ hessati gotamo.

17. Kolito upatisso ca aggā hessanti sāvakā
Ānando nāmupaṭṭhāko upaṭṭhissati taṃ jinaṃ.

18. Khemā uppalavaṇṇā ca aggā hessanti sāvikā
Bodhi tassa bhagavato assattho’ti pavuccati.
[PTS Page 020] [\q  20/]

19. Citto ca hatthāḷavako aggāhessantupaṭṭhakā
Uttarā nandamātā ca 2 aggā hessantupaṭṭhikā.
Āyu vassasataṃ tassa gotamassa yasassino.

20. Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū buddhabījaṅkuro ayaṃ.

21. Ukkuṭṭhīsaddā vattenti apphoṭenti hasanti ca
Katañjalī namassanti dasasahassī sadevakā.

22. Yadimassa lokanāthassa virajjhissāma sāsanaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

1. Aparimeyyato- machasaṃ. 2. Nandamātā ca uttarā-machasaṃ.

[BJT Page 64] [\x  64/]

23. Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
Heṭṭhā titthe gahetvāna uttaranti mahānadiṃ.

24. Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

25. Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ
Tameva atthaṃ sādhento mahārajjaṃ jine adaṃ
Mahārajjaṃ vajitvāna pabbajiṃ tassa santike.

26. Suttantaṃ vinayañcā’pi navaṅgaṃ satthusāsanaṃ
Sabbaṃ pariyāpuṇitvāna sohayiṃ jinasāsanaṃ.

27. Tatthappamatto viharanto nisajjaṭṭhānacaṅkame
Abhiññāpāramiṃ1 gantvā bramhalokamagacchahaṃ.

28. Nagaraṃ rammavatī nāma sunando nāma khattiyo
Sujātā nāma janikā koṇḍaññassa mahesino.

29. Dasavassasahassāni agāramajjhaso vasī
Suci suruci subho ca tayo pāsādamuttamā2

30. Tīṇi satasahassāni nāriyo samalaṅkatā
Rucidevī nāma nārī vijitaseno nāma atrajo.

31. Nimitte caturo disvā rathayānena nikkhami
Anūnadasamāsāni padhānaṃ padahī jino.

32. Brahmunā yācito santo koṇḍaññe dipaduttamo 3
Vattī cakkaṃ mahāvīro devānaṃ nagaruttame.

33. Bhaddo ceva subhaddo ca ahesuṃ aggasāvakā
Anuruddho nāmupaṭṭhāko koṇḍaññassa mahesino.

1. Abhiññāsu pāramī-mavi. 2. Pāsādavaramuttamā-sīmu. 3. Dvīpaduttamo-machasaṃ.

[BJT Page 66] [\x  66/]

34. Tissā ca upatissā ca ahesuṃ aggasāvikā
Sālakalyāṇiko bodhi koṇḍaññassa mahesino.

35. Soṇo ca upasoṇo ca ahesuṃ aggupaṭṭhakā
Nandā ceva sirimā ca ahesuṃ aggupaṭṭhikā.
36. So aṭṭhāsīti hatthāni accuggato mahāmunī
Sobhati 1 uḷurājāva suriyo majjhantike 2 yathā.

37. Vassasatasahassāni āyu vijjati tāvade
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.
[PTS Page 021] [\q  21/]

38. Khīṇāsavehi vimalehi vicittā āsi medinī
Yathāhi gaganaṃ uḷuhi evaṃ so upasobhatha.

39. Tepi nāgā appameyyā asaṃkhobhā durāsadā
Vijjupātaṃca dassetvā nibbutā te mahāyasā.

40. Sā ca atuliyā jinassa iddhiñāṇaparibhāvito ca samādhi
Sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā’ti.

41. Koṇḍañño pavaro buddho candārāmamhi nibbuto
Tattheva cetiyo citto sattayojanamussito’ti.

Koṇḍañña buddhavaṃso dutiyo.

1. Sobhate- machasaṃ.
2. Majjhantike-machasa.