[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 68] [\x  68/]
[PTS Page 021] [\q  21/]

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
3. Maṅgala buddhavaṃso

1. Koṇḍaññassa aparena maṅgalo nāma nāyako,
Tamaṃ loke nihantvāna, dhammukka’mabhidhārayi. 1

2. Atulā’si 2 pahā tassa, jineha’ññehi uttariṃ,
Canda suriyappabhaṃ3 hantvā dasa sahassī virocati. 4

3. So’pi buddho pakāsesi, caturo saccavaruttame 5
Te te sacca rasaṃ pītvā, vinodenti mahātamaṃ.

4. Patvāna bodhi’matulaṃ, paṭhame dhammadesane,
Koṭisatasahassānaṃ, paṭhamā’bhisamayo6 ahu.

5. Surindadevabhavane buddho dhammamadesayi, 7
Navakoṭisahassānaṃ, 8 dutiyā’bhisamayo ahu.

6. Yadā sunando cakkavatti, sambuddhaṃ upasaṅkami,
Tadā ahani sambuddho, dhammabheriṃ varuttamaṃ. 9

7. Sunandassā’nucarā janatā, tadā’suṃ navutikoṭiyo,
Sabbe’pi te niravasesā, ahesuṃ ehibhikkhukā.

8. Sannipātā tayo āsuṃ, maṅgalassa mahesino,
Koṭisata sahassānaṃ, paṭhamo āsi samāgamo.

9. Dutiyo koṭisahassānaṃ, tatiyo navuti koṭinaṃ,
Khīṇāsavānaṃ vimalānaṃ, tadā āsi samāgamo.

1. Dhammokkamabhidhārayī-bahūsu. 2. Atulāpi-sīmu. 3. Candasūriyapahaṃ-machasaṃ.
Dhammokkaṃ abhidhārayi-sīmu. 4. Virocayīti-sīmu. 5. Catusacca varuttame-sīmu.
Cattāro saccavaruttame-pu. 6. Dhammābhisamayo-machasaṃ. 7. Dhamme adesayi-manupa, yadā buddhopakāsayi
8. Tadākoṭi sahassānaṃ-machasaṃ manupa, 9. Varuttamo manupa.

[BJT Page 70] [\x  70/]

10. Ahaṃ tena samayena surucī nāma brāhmaṇo,
Ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragu.
[PTS Page 022] [\q  22/]

11. Tamahaṃ upasaṅkamma, saraṇaṃ gantvāna satthuno,
Sambuddhapamukhaṃ saṅghaṃ gandhamālena pūjayiṃ
Pūjetvā gandhamālena gavapānena tappayiṃ.

12. So’pi maṃ buddho vyākāsi maṅgalo dipaduttamo
Aparimeyye ito1 kappe ayaṃ buddho bhavissati.

13. Ahu kapilavhayā rammā nikkhamitvā tathāgato
Padhānaṃ padahitvāna katvā dukkarakārikaṃ. 2

14. Ajapālarukkhamūlasmiṃ nisīditvā tathāgato
Tattha pāyāsamaggayha nerañjaramupehiti.

15. Nerañjarāya tīramhi pāyāsaṃ ādāya so jino
Paṭiyattavaramaggena bodhimūlamhi ehiti.

16. Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro
Assattharukkhamūlamhi bujjhissati mahāyaso.

17. Imassa janikā mātā māyā nāma bhavissati
Pitā suddhodano nāma ayaṃ hessati gotamo.

18. Kolito upatisso ca aggā hessanti sāvakā
Ānando nāmu paṭṭhāko upaṭṭhissati taṃ jinaṃ.

19. Khemā uppalavaṇṇā ca aggā hessanti sāvikā
Bodhi tassa bhagavato, assattho’ti pavuccati.

20. Citto ca hatthāḷavako aggā hessantu’paṭṭhakā
Uttarā nanda mātā ca aggā hessantu’paṭṭhikā
Āyu vassa sataṃ tassa, gotamassa yasassino.

21. Idaṃ sutvāna vacanaṃ asamassa mahesino
Āmoditā naramarū buddha bījaṅkuro ayaṃ.
1. Aparimeyyato-machasaṃ. 2. Dukkarakāriyaṃ-[PTS]

[BJT Page 72] [\x  72/]

22. Ukkuṭṭhi saddaṃ vattenti apphoṭenti 1 hasanti ca
Katañjalī namassanti dassasahassī sadevakā.

23. Yadi’massa lokanāthassa virajjhissāma sāsanaṃ
Anāgatampi addhāne hessāma sammukhā imaṃ.

24. Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
Heṭṭhā titthe gahetvāna uttaranti 2 mahānadiṃ.

25. Eva’meva mayaṃ sabbe yadi muñcāmi’maṃ jinaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

26. Tassā’pi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ
Uttariṃ2 vatamadhiṭṭhāsiṃ dasa pārami pūriyā.

27. Tadā pīti 3 manubrūhanto sambodhivara pattiyā
Buddhe datvāna maṃ gehaṃ pabbajiṃ4 tassa santike.

28. Suttantaṃ vinayañcā’pi navaṅgaṃ satthusāsanaṃ
Sabbaṃ pariyāpuṇitvāna 5 sohayiṃ6 jinasāsanaṃ.

29. Tatthappamatto viharanto brahmaṃ bhāvetva7 bhāvanaṃ
Abhiññā pāramiṃ gantvā brahmalokamagacchahaṃ. 8

30. Nagaraṃ uttaraṃ nāma 9 uttaro nāma khattiyo,
Uttarā nāma janikā maṅgalassa mahesino.

31. Nava vassasahassāni agāra majjha so vasi
Yasavā sucimā sirimā’ tayo pāsādamuttamā.
32. Samatiṃsa sahassāni’ nāriyo samalaṅkatā
Yasavatī nāma nārī sīvalo nāma atrajo.

1. Appotenti-machasaṃ. 2. Uttari-manupa. 3. Tadāpi-manupa. 4. Pabbaji-manupa.
5. Pariyāpuṇitvā-machasaṃ 6. Sobhati-manupa. 7. Bhāvetvā-manupa, machasaṃ.
8. Brahmaloka agacchihaṃ-manupa. 9. Uttaraṃ nāma nagaraṃ machasaṃ, manupa.
10. Vatatamadhiṭhāsiṃ-syā.

[BJT Page 74] [\x  74/]

33. Nimitte caturo disvā assa yānena nikkhami,
Anūnakaṃ aṭṭhamāsaṃ1 padhānaṃ padahī jino.

34. Brahmunā yācito satto maṅgalo lokanāyako2
Vatti cakkaṃ mahāvīro vane siri varuttame.

35. Sudevo dhammaseno ca ahesuṃ aggasāvakā,
Pālito nāmupaṭṭhāko maṅgalassa mahesino.

36. Sīvalā3 ca asokā ca ahesuṃ aggasāvikā,
Bodhi tassa bhagavato nāgarukkhoti vuccati.

37. Nando ceva visākho4 ca ahesuṃ aggu’paṭṭakā,
Anulā ceva sutanā ca ahesuṃ aggu’paṭṭhikā.

38. Aṭṭhāsīti ratanāni accuggato mahāmunī,
Tato niddhāvanti 5 raṃsī anekasatasahassiyo.

39. Navutivassasahassāni 6 āyu vijjati tāvade
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.

40. Yathā’pi sāgare ūmi na sakkā tā gaṇetuye,
Tathe’va sāvakā tassa na sakkā te gaṇetuye.
[PTS Page 023] [\q  23/]

41.Yāva aṭṭhāsi 7 sambuddho maṅgalo lokanāyako,
Ta tassa sāsane atthi saṃkilesa 8 maraṇaṃ tadā.

42. Dhammukkaṃ9 dhārayitvāna santāretvā mahājanaṃ,
Jalitvā10 dhumaketūva nibbuto so mahāyaso. 11

43. Saṅkhārānaṃ sabhāvantaṃ dassayitvā sadevake, jalitvā aggikkhandho’va suriyo atthaṃgato yathā.

44. Uyyāne vessare12 nāma buddho nibbāyi maṅgalo,
Tatthe’va tassa jinathūpo tiṃsa yojanamuggato’ti. Maṅgala buddhavaṃso tatiyo.

1. Anunakaṭṭhamāsāni-manupa
2. Maṅgalo nāma nāyako-ma, machasaṃ. Anunaaṭṭhamāsāni-machasaṃ, syā.
3. Sīlā-manupa.
4. Visākhā-manupa.
5. Nidhāvati-mavi.
6. Navutivasasatasahassāni-manupa.
7. Yāvadaṭṭhāsi-sīmu.
8. Sakilesa-machasaṃ.
9. Dhamme kkaṃ-machasaṃ, syā, sīmu.
10. Jāletvā-sīmu.
11. Sasāvako-sīmu.
12. Vasasatarā-ma, yevatanā-manupa.Yevatano-manupa.