[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 76] [\x  76/]
[PTS Page 023] [\q  23/]

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
4. Sumana buddhavaṃso

1. Maṅgalassa aparena sumano nāma nāyako
Sabbadhammehi asamo sabbasattāna’ muttamo.

2. So’pi tadā amatabheriṃ1 ahanī 2 mekhale pure,
Dhammasaṅkhasamāyuttaṃ navaṅgaṃ jinasāsanaṃ.

3. Nijjinitvā3 kilese so4 patvā sambodhi’muttamaṃ
Māpesi nagaraṃ satthā5 saddhammapuravaruttamaṃ. 6

4. Nirantaraṃ akuṭilaṃ ujuṃ7 vipula vitthataṃ māpesi so mahāvīthiṃ satipaṭṭhānavaruttamaṃ.

5. Phale cattāri sāmaññe catasso paṭisambhidā
Chaḷabhiññāṭṭha samāpatti pasāresi tattha vīthiyaṃ.

6. Ye appamattā akhilā hiri viriyehu’pāgatā
Te te ime guṇavare ādiyanti yathā sukhaṃ.

7. Evametena yogena uddharanto mahājanaṃ
Bodhesi paṭhamaṃ satthā koṭisatasahassiyo.

8. Yamhi kāle mahāvīro ovadi 8 titthiye gaṇe
Koṭi sahassābhisamiṃsu 9 dutiye dhammadesane.

9. Yadā devā manussā ca samaggā ekamānasā
Nirodha pañhaṃ pucchiṃsu saṃsayañcā’pi mānasaṃ. 10

10. Tadā’pi dhammadesane11 nirodha paridīpane12
Navuti koṭi sahassānaṃ tatiyā’bhisamayo13 ahu.

1. Tadāamatabheriṃ so-machasaṃ 2. Āhani-machasaṃ āhari manupa, 3. Nijinitvā-manupa,
Vicinitvā-sīmu, jinitvāna-[PTS. 4.] Kilesehi-pu. 5. Tattha-sīmu.
6. Dhammapuravaruttame-sīmu. 7. Uca-manupa, ma, [PTS] 8. Ovadati-sīmu.
9. Koṭisatasahassānaṃ abhisamiṃsu-manupa. 10. Mānaso-mavi. 11. Dhammaṃ desento-mavi. 12. Paridīpanaṃ-mavi. 13. Dhammābhisamayo-mavi

[BJT Page 78] [\x  78/]

11. Sannipātā tayo āsuṃ sumanassa mahesino
Khīṇāsavānaṃ vimalānaṃ santa cittāna tādinaṃ.
[PTS Page 024] [\q  24/]

12. Vassaṃ vutthassa bhagavato abhighuṭṭhe1 pavāraṇe
Koṭisatasahassehi pavāresi tathāgato.

13. Tato paraṃ sannipāte vimale kañcana pabbate
Navutikoṭisahassānaṃ dutiyo āsi samāgamo.

14. Yadā sakko devarājā buddhadassanu’pāgami
Asītikoṭisahassānaṃ tatiyo āsi samāgamo.

15. Ahaṃ tena samayena nāgarājā mahiddhiko
Atulo nāma nāmena ussannakusalasañcayo. 2

16. Tadā’haṃ nāgabhavanā nikkhamitvā sa ñātihi
Nāgānaṃ dibbaturiyehi sasaṅghaṃ jinamupaṭṭhahiṃ.

17. Koṭi sata sahassānaṃ annapānena tappayiṃ3
Paccekaṃ4 dussayugaṃ datvā saraṇaṃ taṃ upāgamiṃ.

18. Sopi maṃ buddho vyākāsi sumano loka nāyako
Aparimeyye ito kappe ayaṃ buddho bhavissati.

19. Ahu kapilavhayā rammā nikkhamitvā tathāgato
Padhānaṃ padahitvāna katvā dukkarakārikaṃ.

20. Ajapālarukkhamūlasmiṃ nisīditvā tathāgato
Tattha pāyāsamaggayha nerañjara mupehiti.

21. Nerañjarāya tīramhi pāyāsaṃ ādāya so jino
Paṭiyattavaramaggena bodhimūlamhi ehiti.

22. Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro
Assattha rukkhamūlamhi bujjhissati mahāyaso.

1. Abhisaṃghuṭṭhe-sya. 2. Ussannakusalapaccayo-sīmu. 3. Tappayi-dhasu, v…mu.
4. Sacceka-mua, [PTS] Uppannakusala sañcayo syā.

[BJT Page 80] [\x  80/]

23. Imassa janitā mātā māyā nāma bhavissati
Sītā suddhodano nāma ayaṃ hessati gotamo.

24. Kolito upatisso ca aggāhessanti sāvakā
Ānando nāmu’paṭṭhāko upaṭṭhissati taṃ jinaṃ.
25. Khemā uppalavaṇṇā ca aggā hessanti sāvikā
Bodhi tassa bhagavato assattho’ti pavuccati.

26. Citto ca hatthāḷavako aggā hessantu’paṭṭhakā
Uttarā nandamātā ca aggā hessantu’paṭṭhikā
Āyu vassa sataṃ tassa gotamassa yasassino.

27. Idaṃ sutvāna vacanaṃ asamassa mahesino
Āmoditā naramarū buddha bījaṅkuro ayaṃ.
28. Ukkuṭṭhi saddaṃ vattenti apphoṭenti hasanti ca
Katañjalī namassanti dasa sahassī sadevakā.

29. Yadi’massa loka nāthassa virajjhissāma sāsanaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

30. Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
Heṭṭhā titthe gahetvāna uttaranti mahānadiṃ.

31. Eva’meva mayaṃ sabbe yadi muñcāmi’maṃ jinaṃ anāgatamhi addhāne hessāma sammukhā imaṃ.

32. Tassā’pi vacanaṃ sutvā bhīyyo cittaṃ pasādayiṃ
Uttariṃ vatamadhiṭṭhāsiṃ dasapārami pūriyā.

33. Mekhalaṃ nāma1 nagaraṃ sudatto nāma khattiyo
Sirimā nāma janikā sumanassa mahesino.

34. Nava vassa sahassāni agāramajjhaso vasī 2
Cando sucando caṭaṃso ca tayo pāsādamuttamā.

1. Nagaraṃ mekhalaṃ nāma-machasaṃ. 2. Agāraṃ ajjha so vasī-machasaṃ.

[BJT Page 82] [\x  82/]

35. Te saṭṭhisahassāni 1 nāriyo samalaṅkatā,
Vaṭaṃsikā 2 nāma nārī anupamo nāma atrajo.

36. Nimitte caturo disvā hatthiyānena nikkhami
Anūnadasamāsāni padhānaṃ padahī jino.

37. Brahmunā yācito santo sumano loka nāyako
Vatti cakkaṃ mahāvīro mekhale puramuttame. 3

38. Saraṇo bhāvitatto ca ahesuṃ aggasāvakā
Udeno nāmu’paṭṭhāko sumanassa mahesino.

39. Soṇā ca upasoṇā ca ahesuṃ aggasāvikā
So’pi buddho amitayaso nāgamūle abujjhatha.

40. Varuṇo ca saraṇo ca ahesuṃ aggu’paṭṭhakā
Cālā ca upacālā ca ahesuṃ aggupaṭṭhikā.

41. Uccavattanena 4 so buddho navuti hatthasamuggato
Kañcanagghiya saṃkāso dasa sahassī virocati. 5

42. Navuti vassa sahassāni āyuvijjati tāvade
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.
[PTS Page 025] [\q  25/]

43. Tāraṇīye tārayitvā bodhanīye ca bodhayī
Parinibbāyi sambuddho uḷurājā’ca atthamī. 6

44. Te’pi khīṇāsavā bhikkhu so ca buddho asādiso
Atulaṃ pahaṃ dassayitvā nibbutā te mahāyasā.

45. Tañca ñāṇaṃ atuliyaṃ tāni cā’tuliyāni ratanāni
Sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā.

46. Sumano yasadharo buddho aṅgāramamhi nibbuto
Tatve’va tassa jinathūpo catuyojana muggato’ti.

Sumana buddhavaṃso catuttho.

1. Tesaṭṭhisata sahassāni-machasaṃ.
2. Vaṭaṃsakī-sīmu, syā, vaṭaṃsakā-mavi, valaṃ sīki-
[PTS] 3. Puravaruttame-sīmu, mavi, syā.
4. Uccatarena-sīmu.
5. Virocatha-sīmu.
6. Aṭṭhavī-sīmu.