[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 84] [\x  84/]
[PTS Page 025] [\q  25/]

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
5. Revata buddhavaṃso

1. Sumanassa aparena revato nāma nāyako
Anupamo asadiso atulo uttamo jino.
2. So’pi dhammaṃ pakāsesi brahmunā abhiyācito
Khandhadhātuvavatthānaṃ appavattaṃ bhavā’bhave.
3. Tassā’bhisamayā tīṇi ahesuṃ dhammadesane
Gaṇanāya na vattabbo paṭhamā’bhisamayo ahū.

4. Yadā arindamaṃ rājaṃ vinesi revato muni
Tadā koṭisahassānaṃ1 dutiyā’bhisamayo ahū.

5. Sattā’haṃ paṭisallānā vuṭṭhahitvā narāsabho
Koṭisataṃ naramarūnaṃ2 vinesi uttame phale.

6. Sannīpātā tayo āsuṃ revatassa mahesino
Khīṇāsavānaṃ vimalānaṃ suvimuttāna’ tādinaṃ. 3

7. Atikkattā gaṇanapathaṃ4 paṭhamaṃ ye samāgatā
Koṭisatasahassānāṃ dutiyo āsi samāgamo.

8. Yo’pi 5 paññāya asamo tassa cakkānuvattako
So tadā vyādhito āsi patto jīvitasaṃsayaṃ.

9. Tassa gilānapucchāya 6 ye tadā upagatā muni
Koṭisatasahassā7 arahanto tatiyo āsi samāgamo.

10. Ahaṃ tena samayena atidevo nāma brāhmaṇo
Upagantvā revataṃ buddhaṃ saraṇaṃ tassa gacchahaṃ.

11. Tassa sīlaṃ samādhiñca paññāguṇamanuttamaṃ8
Thomayitvā yathāthāmaṃ uttarīya’madāsa’haṃ.
[PTS Page 026] [\q  26/]

12. So’pi maṃ buddho vyākāsi revato lokanāyako
Aparimeyye ito kappe ayaṃ buddho9 bhavissati.
1. Koṭisatasahassānaṃ-sīmu. 2. Naravarā-machasaṃ. 3. Suvimuttānaṃ tādīnaṃ-khasu, sīmu,
[PTS] 4. Atikkantagaṇapathā-khaya, v…mu, [PTS] 5. Yoso-machasaṃ, v…mu, [PTS.]
6. Gilāni-mavi. 7. Koṭisahasahassa-machasa, koṭisatasahassānaṃ-syā. 8. Guṇavaruttamaṃ-sīmu. 9. Sambuddhe-sīmu.

[BJT Page 86] [\x  86/]

13. Ahu kapilavhayā rammā nikkhamitvā tathāgato
Padhānaṃ padahitvāna katvā dukkarakārikaṃ.

14. Ajapālarukkhamūlasmiṃ nisīditvā tathāgato
Tattha pāyāsamaggayha nerañjaramupehiti.

15. Nerañjarāya tīramhi pāyāsaṃ ādāya so jino
Paṭiyattavaramaggena bodhimūlamhi ehiti.

16. Tato padakkhīṇaṃ katvā bodhimaṇḍaṃ anuttaro
Assattharukkhamūlamhi bujjhissati mahāyaso.

17. Imassa janikā mātā māyā nāma bhavissati
Pitā suddhodano nāma ayaṃ hessati gotamo.

18. Kolito upatisso ca aggā hessanti sāvakā
Ānando nāmu’ paṭṭhāko upaṭṭhissati taṃ jinaṃ.

19. Khemā uppalavaṇṇā ca aggā hessanti sāvikā
Bodhi tassa bhagavato assattho’ti pavuccati.

20. Citto ca hatthālavako aggā hessantu’ paṭṭhakā
Uttarā nandamātā ca aggā hessantu’ paṭṭhikā
Āyu vassasataṃ tassa gotamassa yasassino.

21. Idaṃ sutvāna vacanaṃ asamassa mahesino
Āmoditā naramarū buddhabījaṅkuro ayaṃ.

22. Ukkuṭṭhisaddaṃ vattenti apphoṭenti hasanti ca
Katañjali namassanti dasasahassī sadevakā.

23. Yadi’massa lokanāthassa virajjhissāma sāsanaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

24. Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
Heṭṭhā titthe gahetvāna uttaranti mahānadiṃ.

25. Eva’meva mayaṃ sabbe yadi muñcāmi’ maṃ jinaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

[BJT Page 88] [\x  88/]

26. Tassā’pi vacanaṃ sutvā bhīyyo cittaṃ pasādayiṃ
Uttariṃ vata’madhiṭṭhāsiṃ dasapāramīpūriyā.
27. Tadā’pi maṃ1 buddhadhammaṃ saritvā anubrūhayiṃ āharissā mi taṃ dhammaṃ yaṃ mayhaṃ2 abhipatthitaṃ.

28. Nagaraṃ sudhaññavati 3 nāma vipulo nāma khattiyo
Vipulā nāma janikā revatassa mahesino.

29. Chabbassasahassāni 4 agāramajjhaso vasī
Sudassano ca ratanagaghi 5 āceḷo6 ca vibhūsito
Puññakammābhinibbattā tayo pāsāda muttamā.

30. Tettiṃsa sahassāni 7 nāriyo samalaṅkatā
Sudassanā nāma devī varuṇo nāma atrajo.

31. Nimitte caturo disvā rathayānena nikkhami
Anūnasattamāsāni padhānaṃ padahī jino.

32. Brahmunā yācito santo revato loka nāyako
Vattī cakkaṃ mahāvīro varuṇā rāme sirīghare. 8

33. Varuṇo brahmadevo ca ahesuṃ aggasāvakā
Sambhavo nāmupaṭṭhāko revatassa mahesino.

34. Bhaddā ceva subhaddā ca ahesuṃ aggasāvikā
So’pi buddho asamasamo nāgamūle abujjhatha.

35. Padumo kuñjaro ceva ahesuṃ aggu’paṭṭhakā sirimā veva yasavatī ahesuṃ aggu’paṭṭhikā.

36. Uccattanena 9 so buddho asīti hattha muggato
Ohāseti disā sabbā indaketūva uggato.

1. Taṃ-machasaṃ. 2. Mayaṃ-manupa. 3. Sudhammakaṃ-sīmu, sudhaññakaṃ, [PTS,] syā.
4. Cha ca vassasahassāni-machasaṃ. 5. Sudassane, ratanagghi-machasaṃ. 6. Acelo-sīmu.
7. Tettiṃsa ca sahassa ni-machasaṃ. 8. Sirīghane-sīmu. "Vatatavatetā, mahāvīro, varuṇārāme vasi jino"-syā. 9. Uccatarena-sīmu.

[BJT Page 90] [\x  90/]

37. Tassa sarīre nibbattā pahā mālā anuttarā
Divā vā yadivā rattiṃ samantā pharati1 yojanaṃ. 2

38. Saṭṭhivassasahassāni āyu vijjati tāvade
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.

39. Dassayitvā buddhabalaṃ amataṃ loke pakāsayaṃ
Nibbāyi anupādāno yatha’ggu’pādānasaṅkhayā.

40. So ca kāyo ratananibho so ca dhammo asādiso
Sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā.

41. Revato yasadharo buddho nibbuto so mahāmuni 3
Dhātuvitthārikaṃ āsī tesu tesu padesato’ti.

Revata buddhavaṃso pañcamo.

1. Eri-sīmu.
2. Tassa dehābhinibbattaṃ pahājālamanuttaraṃ
Divā ceva tadā rattiṃ, niccaṃ pharati yojanaṃ"
Dhātuyo mama sabbāpi, vikirantuti so jino,
Adhiṭṭhāsi mahā vīro, sabba sattānu kampako"
Mahāsāre panuyyāne, mahato nagarassa yojane pūjito nara sārehi, parinibbāyi revato"-bua.
3. Mahāpūre-machasaṃ.