[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 92] [\x  92/]
[PTS Page 027] [\q  27/]

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
6. Sobhita buddhavaṃso

1. Revatassa aparena sobhito nāma nāyako
Samāhito santacitto asamo appaṭipuggalo.

2. So jino sakagehamhi mānasaṃ vinīvaṭṭayī1
Patvāna kevalaṃ bodhiṃ dhammacakkaṃ pavattavī 2.

3. Yāva heṭṭhā avīcito bhavaggācā’pi uddhato3
Etthantare ekaparisā ahosi dhammadesane.

4. Tāya parisāya sambuddho dhammacakkaṃ pavattayī
Gaṇanāya na vattabbo paṭhamā’bhisamayo ahū.

5. Tato parampi desente 4 marūnaṃ ca 5 samāgame
Navutikoṭisahassānaṃ dutiyā’bhisamayo ahū.

6. Punāparaṃ rājaputto jayaseno nāma khattiyo
Ārāmaṃ ropayitvāna buddhe niyādayi tadā.

7. Tassa yāgaṃ pakittento dhammaṃ desesi cakkhumā
Tadā koṭisahassānaṃ tatiyā’bhisamayo ahū.

8. Sannipātā tayo āsuṃ sobhitassa mahesino
Khīṇāsavānaṃ vimalānaṃ santacittāna’tādinaṃ.

9. Uggato nāma so rājā dānaṃ deti naruttame
Tamhi dāne samāgañchuṃ arahantā satakoṭiyo.

10. Punāparaṃ puragaṇo6 deti dānaṃ naruttame
Tadā navutikoṭinaṃ dutiyo āsi samāgamo.

1. Vinivattayi, [PTS] machasaṃ, syā. 2. Cakkappavattayi-sīmu
3. Yāva uddhaṃ avīvito bhavaggācāpiheṭṭhato [PTS] 4. Desento-mavi,
5. Naramarūnaṃ- sīmu, syā. 6. Pūgagaṇe-syā.

[BJT Page 11] [\x  11/]

11. Devaloke vasitvāna yadā orohatī jino
Kadā asītikoṭinaṃ tatiyo āsi samāgamo.

12. Ahaṃ tena samayena sujāto nāma brāhmano
Tadā sasāvakaṃ buddhaṃ annapānena tappayiṃ.

13. So’pi maṃ buddho vyākāsi 1 sobhito lokanāyako
Aparīmeyye ito kappe ayaṃ buddho bhavissati.

14. Ahu kapilavhayā rammā nikkhamitvā tathāgato
Padhānaṃ padahitvāna katvā dukkarakārikaṃ.

15. Ajapārukkhamūlasmiṃ nisīditvā tathāgato
Tattha pāyāsamaggayha nerañjaramupehiti.

16. Nerañjarāya tīramhi pāyāsaṃ ādāya so jino
Paṭiyattavaramaggena bodhimūlamhi ehiti.
17. Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro
Assattharukkhamūlamhi bujjhissati mahāyaso.

18. Imassa janikā mātā māyā nāma bhavissati,
Pitā suddhodano nāma, ayaṃ hessati gotamo.

19. Kolito upatisso ca, aggā hessanti sāvakā,
Ānando nāmu’ paṭṭhāko, upaṭṭhissati taṃ jinaṃ.
20. Khemā uppalavaṇṇā ca, aggā hessanti sāvikā,
Bodhi tassa bhagavato, assattho’ti pavuccati.

21. Citto ca hatthāḷavako, aggā hessantu’ paṭṭhakā,
Uttarā nandamātā ca, aggā hessantu’ paṭṭhikā,
Āyu vassa sataṃ tassa, gotamassa yasassino.
22. Idaṃ sutvāna vacanaṃ asamassa mahesino
Āmoditā naramarū buddhabījaṅkuro ayaṃ.

1. Viyākāsi-mavi.

[BJT Page 96] [\x  96/]

23. Ukkuṭṭhisaddaṃ vattenti apphoṭenti hasanti ca
Katañjalī namassanti dasa sahassī sadevakā.

24. Yadi’massa lokanāthassa virajjhissāma sāsanaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

25. Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
Heṭṭhā titthe gahetvāna uttaranti mahānadiṃ.

26. Eva’meva mayaṃ sabbe yadimuñcāmi’maṃ jinaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

27. Tassā’pi vacanaṃ sutvā haṭṭho saṃviggamānaso
Tamevatthamanuppattiyā uggaṃ dhitimakāsahaṃ.

28. Sudhammaṃ nāma nagaraṃ sudhammo nāma khattiyo
Sudhammā nāma janikā sobhitassa mahesino.
[PTS Page 028] [\q  28/]

29. Navavassasahassāni agāramajjhaso vasī
Kumudokalīro1 padumo tayo pāsādamuttamā.

30. Sattati sahassāni 2 nāriyo samalaṅkatā
Makhīlā3 nāma sā nārī sīho nāmā’si atrajo.

31. Nimitte caturo disvā pāsādenā’bhi nikkhami
Sattā’haṃ padhānācāraṃ caritvā purisuttamo
Bujjhamāno ca so buddho nāgamūle abujjhatha.

32. Brahmunā yācito santo sobhito lokanāyako
Vatti cakkaṃ mahāvīro sudhamamuyyānamuttame.

33. Asamo ca sunento ca ahesuṃ aggasāvakā
Anomo4 nāmu paṭṭhāko sobhitassa mahesino
Nakulā ca sujātā ca ahesuṃ aggasāvikā.

1. Nāḷino-machasaṃ. 2. Sattatiṃsa sahassāni-machasaṃ.
Ticattāri sahassāni-syā.
Chasattati sahassāni-sīmu.
3. Maṇīlā-machasaṃ, makilā-syā.
* Gāthaddho’yaṃ, machasaṃ, syāma potthakesu, na vijjati.
4. Vattacakko-syā. 5. Anumo-sīmu.

[BJT Page 98] [\x  98/]

34. Rammo ceva sudatto ca ahesuṃ aggupaṭṭhakā
Nakulā ceva cittā ca ahesuṃ aggupaṭṭhikā.

35. Aṭṭhapaññāya ratanaṃ accuggato mahāmuni
Obhāseti disā sabbā sataraṃsī’va uggato.

36. Yathā suphullaṃ pavanaṃ nānā gandhehi dhūpitaṃ
Tatheva tassa pāvacanaṃ sīlagandhehi dhūpitaṃ.

37. Yathāpi sāgaro nāma dassanena atappiyo
Tathe’va tassa pāvacanaṃ savaṇena atappiyaṃ.

38. Navutivassasahassāni āyu vijjati tāvade
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.

39. Ovādaṃ anusiṭṭhiñca datvāna sesake jane
Hūtāsanova tāpetvā nibbuto so sa sāvako.

40. So ca buddho asamasamo te’ca1 sāvakā balappattā
Sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā.

41. Sobhito varasambuddho sīhārāmamhi nibbuto
Dhātu vitthārikaṃ āsi tesu tesu padesato’ti.

Sobhita buddhavaṃso chaṭṭho.
1. Tepi ca-sīmu tepi-machasaṃ.