[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 100] [\x 100/]
[PTS Page 029] [\q  29/]

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
7. Anomadassi buddhavaṃso

1. Sobhitassa aparena sambuddho dipaduttamo
Anomadassī amitayaso tejassī1 duratikkamo.

2. So chetvā bandhanaṃ sabbaṃ viddhaṃsetvā tayo bhave
Anivatti gamanaṃ maggaṃ desesi devamānuse.

3. Sāgaro’va asaṅkhobho2 pabbato’va durāsado
Ākāso’va ananto so sālarājāva phullito.

4. Dassanena’pi taṃ buddhaṃ tositā honti pāṇino
Vyāharantaṃ gira sutvā amataṃ pāpuṇanti te.
5. Dhammābhisamayo tassa iddho phito tadā ahu
Koṭisatāni abhisamiṃsu paṭhame dhammadesane.

6. Tato paramhi samaye 3 vassante dhammavuṭṭhiyo
Asītikoṭiyo abhisamiṃsu dutiye dhammadesane.

7. Tato parampi vassante tappayante ca pāṇinaṃ
Aṭṭhasattatikoṭīnaṃ tatiyā’bhisamayo ahū

8. Sannipātā tayo āsuṃ tassāpi ca mahesino
Abhiññā balappattānaṃ pupphitānaṃ vimuttiyā.

9. Aṭṭhasatasahassānaṃ sannipāto tadā ahū

Pahīnamadamohānaṃ santacittāna 4 tādinaṃ.

10. Sattasatasahassānaṃ dutiyo āsi samāgamo
Anaṅgaṇānaṃ virajānaṃ upasantāna tādinaṃ.
1. Techasi-sīmu, syā. 2. Asaṅkhobho-mavi. 3. Tato paraṃ, abhisamaye-machasaṃ, syā
Tato parampi, abhisamaye-sīmu.
4. Santacittānaṃ-ma.

[BJT Page 102] [\x 102/]

11. Channaṃ satasahassānaṃ tatiyo āsi samāgamo
Abhiññābalappattānaṃ1 nibbutānaṃ tapassīnaṃ.

12. Ahaṃ tena samayena yakkho āsiṃ mahiddhiko
Nekānaṃ yakkhakoṭīnaṃ vasavattīmahissaro. 2

13. Tadā’pi taṃ buddhavaraṃ upagantvā mahesinaṃ
Annapānena tappesiṃ sasaṅghaṃ lokanāyakaṃ.
14. So’pi maṃ tadā vyākāsi 3 visuddhanayano muni
Aparimeyye ito kappe ayaṃ buddho4 bhavissati.

15. Ahu kapilavhayā rammā nikkhamitvā tathāgato
Padhānaṃ padahitvāna katvā dukkarakārikaṃ.

16. Ajapālarukkhamūlasmiṃ nisīditvā tathāgato
Tattha pāyāsamaggayha nerañjaramupehiti.

17. Nerañjarāya tīramhi pāyāsaṃ ādāya so jino
Paṭiyattavaramaggena bodhimūlamhi ehiti.

18. Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro
Assattharukkhamūlamhi bujjhissati mahāyaso.

19. Imassa janikā mātā māyā nāma bhavissati
Pitā suddhodano nāma ayaṃ hessati gotamo.

20. Kolito upatisso ca aggā hessanti sāvakā
Ānando nāmu’paṭṭhāko upaṭṭhissati taṃ jinaṃ.

21. Khemā uppalavaṇṇā ca aggā hessanti sāvikā
Bodhi tassa bhagavato assattho’ti pavuccati.

1. Balapattānaṃ-mavi. 2. Vasavattimhi-sīmu, machasaṃ, syā. 3. Vyākāsi-sīmu.
4. Sambuddho-sīmu.

[BJT Page 104] [\x 104/]

22. Citto ca hatthāḷavako aggā hessantu’paṭṭhakā
Uttarā nandamātā ca aggā hessantu’paṭṭhikā.
Āyu vassasataṃ tassa gotamassa yasassino.

23. Idaṃ sutvāna vacanaṃ asamassa mahesino
Āmoditā naramarū buddhabījaṅkuro ayaṃ.

24. Ukkuṭṭhisaddaṃ vattenti apphoṭenti hasanti ca
Katañjalī samassanti dasasahassī sadevakā.

25. Yadi’massa lokanāthassa virajjhissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ.
26. Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
Heṭṭhā titthe gahetvāna uttaranti mahānadiṃ.

27. Eva’meva mayaṃ sabbe yadi muñcāmi’maṃ jinaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

28. Tassā’pi vacanaṃ sutvā haṭṭho saṃviggamānaso
Uttariṃ vata madhiṭṭhāsiṃ dasa pāramipūriyā.
[PTS Page 030] [\q  30/]

29. Nagaraṃ candavatī1 nāma yasavā nāma khattiyo
Mātā yasodharā nāma anomadassissa satthuno.

30. Dasa vassasahassāni agāramajjhaso vasī
Siri upasirisirivaḍḍho tayo pāsāda muttamā.

31. Tevīsatisahassāni nāriyo samalaṅkatā
Sirimā nāma nārī ca upavāno2 nāma atrajo.

32. Nimitte caturo disvā sivikāyā’bhinikkhami
Anūnadasamāsāni padhānaṃ padahī jino.

33. Brahmunā yācito santo anomadassī mahāmuni
Vattivakkaṃ mahāvīro uyyāne so sudassane.

1. Bandhumatī dhammapadaaggasāvaka 53. 2. Upavāraṇo-mavi.

[BJT Page 106] [\x 106/]

34. Nisabho ca 1 anomo2 ca ahesuṃ aggasāvakā
Varuṇo nāmu’paṭṭhāko anomadassissa satthuno.

35. Sundarī 3 ca sumanā ca ahesuṃ aggasāvikā
Bodhi tassa bhagavato ajjuno’ti pavuccati.

36. Nandivaḍḍho sirivaḍḍho ahesuṃ aggu’paṭṭhakā
Uppalā ceva padumā ca ahesuṃ aggu’paṭṭhikā.
37. Aṭṭhapaññāsa ratanaṃ accuggato mahāmuni
Pabhā niddhāvati tassa sataraṃsī’va uggato.
38. Vassasatasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.

39. Supupphitaṃ pāvacanaṃ arahantehi tādihi
Vītarāgehi vimalehi sobhittha jinasāsanaṃ.

40. So ca satthā amitayaso yugāni tāni 4 atuliyāni
Sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā.

41. Anomadassī jino satthā dhammārāmamhi nibbuto
Tatthe’va tassa jinathūpo ubbedho pañcavīsatī’ti.

Anomadassī buddhavaṃso sattamo.

1. Nipako-manupa,
2. Asoko-sīmu.
3. Sundarā-dhammapadaṭṭakathā 53.
4. Tīṇi-sīmu.