[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 108] [\x 108/]
[PTS Page 031] [\q  31/]  

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
8. Paduma buddhavaṃso

1. Anoma dassissa aparena sambuddho dipaduttamo
Padumo nāma nāmena asamo appaṭipuggalo.
2. Tassā’pi asamaṃ sīlaṃ samādhi’pi anantako
Asaṅkheyyaṃ ñāṇavaraṃ vimutti ca anūpamā.
3. Tassā’pi atulatejassa dhammacakkappavattane
Abhisamayā tayo āsuṃ mahātamapavāhanā.

4. Paṭhamābhisamaye buddho koṭisatamabodhayī
Dutiyābhisamaye dhīro navutikoṭimabodhayī.

5. Yadā ca padumo buddho ovadī sakama’trajaṃ
Tadā asītikoṭīnaṃ tatiyā’bhisamayo ahū.

6. Sannipātā tayo āsuṃ padumassa mahesino,
Koṭisatasahassānaṃ paṭhaho āsi samāgamo.

7. Kaṭhina1tthārasamaye uppanne kaṭhina1cīvare
Dhammasenāpata’tthāya 2 bhikkhu sibbiṃsu cīvaraṃ. 3

8. Tadā te vimalā bhikkhu chaḷabhiññā mahiddhikā
Tīṇi satasahassāni samiṃsu aparājitā.
9. Punāparaṃ so narāsabho4 pavane vāsaṃ upāgato5
Tadā samāgamo āsā dvinnaṃ satasahassānaṃ6.

10. Ahaṃ tena samayena sīho āsiṃ migādhibhū7 pavivekamanubrūhantaṃ pavane addasaṃ jinaṃ8.

11. Vanditvā sirasā pāde katvāna taṃ padakkhiṇaṃ
Tikkhattuṃ abhināditvā sattāhaṃ jinamupaṭṭhahiṃ9.

12. Sattāhaṃ varasamāpattiyā uṭṭhahitvā tathāgato
Manasā cintayitvāna koṭibhikkhu samānayī.

1. Kathina-machasaṃ. 2. Dhammasenāpatitthāya-machasaṃ. 3. Cīvare-mavi.
4. Narausabho-syā. 5. Upāgami-machasaṃ, syā, [PTS] 6. Satasahassīnaṃ-machasaṃ.
7. Migāhibhū-syā. 8. Vivekamanubrūhanataṃ pavane vāsaṃ upāgataṃ-sīmu.
9. Jinamupaṭṭhahaṃ-machasaṃ, mavi.

[BJT Page 110] [\x 110/]

13. Tadāpi so mahāvīro tesaṃ majjhe viyākarī
Aparimeyye ito kappe ayaṃ buddho bhavissati.

14. Ahu kapilamhayā rammā nikkhamitvā tathāgato
Padhānaṃ padahitvāna katvā dukkarakārikaṃ.

15. Ajapālarukkhamūlasmiṃ nisīditvā tathāgato
Tattha pāyāsamaggayha nerañjaramupehiti.

16. Nerañjarāya tīramhi pāyāsaṃ ādāya so jino
Paṭiyattavaramaggena bodhimūlamhi ehiti.

17. Tato padakkhīṇaṃ katvā bodhimaṇḍaṃ anuttaro
Assattharukkhamūlamhi bujjhissati mahāyaso.

18. Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo.

19. Kolito upatisso ca aggā hessanti sāvakā
Ānando nāmupaṭṭhāko upaṭṭhissati taṃ jinaṃ.

20. Khemā uppalavaṇṇā ca aggā hessanti sāvikā
Bodhi tassa bhagavato assattho’ti pavuccati.

21. Citto ca hatthālavako aggā hessantu’paṭṭhakā
Uttarā nandamātā ca aggā hessantu’paṭṭhikā
Āyu vassa sataṃ tassa gotamassa yasassino.

22. Idaṃ sutvāna vacanaṃ asamassa mahesino
Āmoditā naramarū buddhabījaṅkuro ayaṃ.

23. Ukkuṭṭhisaddaṃ vattenti apphoṭhenti hasanti ca
Katañjalī namassanti dasasahassī sadevakā.

24. Yadi’massa lokanāthassa virajjhissāma sāsanaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

25. Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
Heṭṭhā titthe gahetvāna uttaranti mahānadiṃ.

26. Eva’meva mayaṃ sabbe yadi muñcāmi’maṃ jinaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

[BJT Page 112] [\x 112/]

27. Tassā’pi vacanaṃ sutvā bhīyyo cittaṃ pasādayiṃ
Uttariṃ vatamadhiṭṭhāsiṃ dasapāramī pūriyā.
28. Campakaṃ nāma nagaraṃ asamo nāma khattiyo
Asamā nāma janikā padumassa mahesino.
[PTS Page 032] [\q  32/]

29. Dasavassasahassāni agāramajjhaso vasi
Uttaravasuyasuttarā1 tayo pāsādamuttamā.

30. Tettiṃsa satasahassāni nāriyo samalaṅkatā
Uttarā nāma sā nāri rammo nāmā’si atrajo.

31. Nimitte caturo disvā rathayānena nikkhamī
Anūnaaṭṭhamāsāni 2 padhānaṃ padahī jino.

32. Brahmunā yācito’santo padumo lokanāyako
Vatti cakkaṃ mahāvīro dhanañjayuyyānamuttame.

33. Sālo ca upasālo ca ahesuṃ aggasāvakā
Varuṇo nāmu’paṭṭhāko padumassa mahesino.
34. Rādhā ce’va surādhā’ca ahesuṃ aggasāvikā
Bodhi tassa bhagavato mahāsoṇo’ti vuccati.

35. Bhīyyo ceva asamo ca ahesuṃ aggu’paṭṭhakā
Rucī ca nandarāmā ca ahesuṃ aggupaṭṭhikā.

36. Aṭṭhapaññasaratanaṃ accuggato mahāmunī
Pabhā niddhāvati tassa asamā sabbato disā.

37. Candappabhā suriyappabhā ratanaggi-maṇippabhā3
Sabbā’pi tā hatā honti patvā jinapabhuttamaṃ.

38. Vassasatasahassāni āyu vijjati tāvade
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.

39. Paripakkamānase satte bodhayitvā asesato
Sesa’ññe4 anusāsitvā nibbuto so sasāvako.

40. Uragova tacaṃ jiṇṇaṃ vaddhaṃ5 pattaṃ’va pādapo
Jahitvā sabbasaṅkhāre nibbuto so yathā sikhī.

41. Padumo jinavaro satthā dhammārāmamhi nibbuto
Dhātuvitthārikaṃ āsi tesu tesu padesato.

1. Nandā vasu yasuttarā-machasaṃ, nandā ca suyasā uttarā-sīmu.
Nando vasu yasuttaro-syā.
2. Anūnakaṭṭhamāsāni-machasaṃ, anūnakaṃaḍḍhamāsaṃ sīmu.
[PTS] 3. Ratanagghi-sīmu.
4. Sesake-sīmu, machasaṃ.
5. Vuḍḍhaṃ sīmu, [PTS.]