[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 114] [\x 114/]
[PTS Page 033] [\q  33/]

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
9. Nārada buddhavaṃso

1. Padumassa aparena sambuddho dipaduttamo
Nārado nāma nāmena asamo appaṭipuggalo.

2. So buddho cakkavattissa jeṭṭho dayitaoraso
Āmuttamālābharaṇo1 uyyānaṃ upasaṅkami.

3. Tatthā’si 2 rukkho yasavipulo abhirūpo brahā suvī
Tamajjhappatvā upanisīdi mahāsoṇassa heṭṭhato,

4. Tattha ñāṇavaruppajji anantaṃ vajirūpamaṃ
Tena vicini saṅkhāre ukkujjama’vakujjakaṃ.

5. Tattha sabba kilesāni asesamabhivāhayī
Pāpuṇi kevalaṃ bodhiṃ buddhañāṇo ca cuddasa.
6. Pāpuṇitvāna sambodhiṃ dhammacakkaṃ pavattayī
Koṭisatasahassānaṃ paṭhamābhisamayo ahū.
7. Mahādoṇaṃ nāgarājaṃ vinayanto mahāmuni
Pāṭiheraṃ tadākāsi dassayanto sadevake.

8. Tadā devamanussānaṃ tamhi dhammappakāsane
Navutikoṭisahassāni tariṃsu sabbasaṃsayaṃ.

9. Yamhi kāle mahāvīro ovadi sakamatrajaṃ
Asītikoṭi sahassānaṃ tatiyā’bhisamayo ahu.
10. Sannipātā tayo āsuṃ nāradassa mahesino
Koṭisatasassānaṃ paṭhamo āsi samāgamo.

11. Yadā buddho buddhaguṇaṃ sanidānaṃ pakāsayi
Navutikoṭisahassāni samiṃsu vimalā tadā.

1. Āmuttamālyābharaṇo-sīmu. [PTS] 2. Tatrāsi-sīmu.
Āmuttamalyābharaṇo-syā. Tatthāpi-manupa.

[BJT Page 116] [\x 116/]

12. Yadā cerocano nāgo dānaṃ dadāti satthuno
Tadā samiṃsu jinaputtā asitisatasahassiyo1.

13. Ahaṃ tena samayena jaṭilo uggatāpano,
Antalikkhacaro āsiṃ pañcābhiññāsu pāragū.

14. Tadā’pa’haṃ2 asamasamaṃ sasaṅghaṃ saparijjanaṃ
Annapānena tappetvā candanenā’bhipūjayiṃ.

15. So’pi maṃ buddho3 vyākāsi, nārado loka nāyako
Aparimeyye ito kappe ayaṃ buddho bhavissati.

16. Ahu kapilavhayā rammā nikkhamitvā tathāgato
Padhānaṃ padahitvāna katvā dukkarakārikaṃ.

17. Ajapālarukkhamūlasmi nisīditvā tathāgato
Tattha pāyāsamaggayha nerañjaramupehiti.

18. Nerañjarāya tiramhi pāyāsaṃ ādāya so jino
Paṭiyattavaramaggena bodhimūlamhi ehiti.

19. Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro
Assattharukkhamūlamhi bujjhissati mahāyaso.

20. Imassa janikā mātā māyā nāma bhavissati
Pitā suddhodano nāma ayaṃ hessati gotamo.
21. Kolito upatisso ca aggā hessanti sāvakā
Ānando nāmu’paṭṭhāko upaṭṭhissati taṃ jinaṃ.

22. Khemā uppalavaṇṇā ca aggā hessanti sāvikā
Bodhi tassa bhagavato assattho’ti pavuccati.

23. Citto ca hatthāḷavako aggā hessantu’paṭṭhakā
Uttarānandamātā ca aggā hessantupaṭṭhikā
Āyu vassasataṃ tassa gotamassa yasassino.

1. Asītisatasahassino-syā. 2. Tadāpāhaṃ-machasaṃ, syā, sīmu; manupa.
3. Sambuddho-sīmu.

[BJT Page 118] [\x 118/]

24. Idaṃ sutvāna vacanaṃ asamassa mahesino
Āmoditā naramarū buddhabījaṅkuro ayaṃ.

25. Ukkuṭṭhisaddaṃ vattenti apphoṭenti hasanti ca
Katañjalī namassanti dasasahassī sadevakā.

26. Yadi’massa lokanāthassa virajjhissāma sāsanaṃ.
Anāgatamhi addhāne hessāma sammukhā imaṃ.

27. Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
Heṭṭhā titthe gahetvāna uttaranti mahānadiṃ.

28. Evameva mayaṃ sabbe yadi muñcāmi’maṃ jinaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.
[PTS Page 034] [\q  34/]

29. Tassā’pi vacanaṃ sutvā bhīyyo bhāvetva1 mānasaṃ
Adhiṭṭhahiṃ vataṃ uggaṃ dasapāramīpūriyā.
30. Nagaraṃ dhaññavatī nāma sudevo nāma khattiyo
Anomā nāma janikā nāradassa mahesino.

31. Navavassasahassāni agāramajjhaso vasī
Jito vijito vijitā’bhirāmo2 tayo pāsāda muttamā.

32. Ticattārīsasahassāni nāriyo samalaṅkatā
Vijitasenā3 nāma nārī nanduttaro nāma atrajo.

33. Nimitte caturo disvā pa sā4 gamanena nikkhamī
Sattāhaṃ padhanacariyaṃ5. Acarī lokanāyako.

1. Bhāsetva-sīmu, machasaṃ, syā, bhāsetvā. [PTS.]
2. Jino vijitābhirāmo-machasaṃ, syā.
Jitā vijitā bhūrimā-sīmu. 3. Jitasenā-sīmu. 4. Pāsāda-sīmu. 5. Padhānacāraṃ-machasaṃ, syā.

[BJT Page 120] [\x 120/]

34. Brahmunā yācito santo nārado lokanāyako
Vatti cakkaṃ mahāvīro dhanañjayu’yyāna muttame.

35. Bhaddasālo jitamitto ahesuṃ aggasāvakā
Vāseṭṭho nāmu’paṭṭhāko nāradassa mahesino.

36. Uttarā phaggunī ce’va ahesuṃ aggasāvikā
Bodhi tassa bhagavato mahāsono’ti vuccati.

37. Uggarindo ca vasabho ca ahesuṃ aggupaṭṭhakā
Indīvarī ca undī ca1 ahesuṃ aggu’paṭṭhikā.

38. Aṭṭhāsītiratanāni accuggato mahāmuni
Kañcanagghiyasaṃkāso dasasahassī virocati 2.

39. Tassa vyāmappabhā kāyā niddhāvati disodisaṃ
Nirantaraṃ divārattiṃ yojanaṃ pharate tadā3.

40. Na keci tena samayena samantā yojane janā
Ukkā padīpe ujjālenti 4 buddharaṃsena otthaṭā.

41. Navutivassasahassāni ayu vijjati tāvade
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.

42. Yathā uḷuhi gaganaṃ vicittaṃ upasobhati
Tathe’va sāsanaṃ tassa arahantehi sobhati.

43. Saṃsārasotaṃ taraṇāya sesake paṭipantake
Dhammasetuṃ daḷhaṃ katvā nibbuto so narāsabho.

44. So’pi buddho asamasamo te’pi khīṇāsavā atulatejā
Sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā.

45. Nārado jinavasabho nibbuto sudassane pure
Tatthe’va jinatūpavaro catuyojana’muggato’ti.

Nārada buddhavaṃso navamo.

1. Indāvarī ca caṇḍī ca - machasaṃ. Indavarī ca gaṇḍī ca -syā.
2. Virocatha-sīmu.
3. Disā-sīmu. Sadā-syā, machasaṃ.
4. Ujjalenti-[PTS.]