[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 122] [\x 122/]
[PTS Page 035] [\q  35/]

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
10. Padumuttara buddhavaṃso

1. Nāradassa aparena sambuddho dipaduttamo1 padumuttaro nāma jino akkhobho2 sāgarūpamo.
2. Maṇḍakappo’va so āsi yamhi buddho3 ajāyatha
Ussannakusalā janatā tamhi kappe 4 ajāyatha.

3. Padumuttarassa bhagavato paṭhame dhammadesane
Koṭisatasahassānaṃ dhammābhisamayo ahū.

4. Tato parampi vassante tappayante ca pāṇino
Sattatiṃsatasahassānaṃ dutiyā’bhisamayo ahū.

5. Yamhi kāle mahāvīro ānandaṃ upasaṅkami
Pitusantikamupāgantvā ahani 5 amatadundubhiṃ.

6. Āhate 6 amatabherimhi 7 vassante dhammavuṭṭhiyā8
Paññāsasatasahassānaṃ tatiyā’bhisamayo ahū.

7. Ovādako viññāpako tārako sabbapāṇinaṃ
Desanākusalo buddho tāresi janataṃ bahuṃ.

8. Sannipātā tayo āsuṃ padumuttarassa satthuno
Koṭisatasahassānaṃ paṭhamo āsi samāgamo.

9. Yadā buddho asamasamo vasī vehārapabbate
Navutikoṭisahassānaṃ dutiyo āsi samāgamo.

10. Puna cārikaṃ pakkante gāmanigamaraṭṭhato asītikoṭisahassānaṃ tatiyo āsi samāgamo.

11. Ahaṃ tena samayena jaṭilo nāma raṭṭhiko
Sambuddhapamukhaṃ saṅghaṃ sahattaṃ dussama’dāsa’haṃ.

1. Dvīpaduttamo-sīmu. 2. Akkhobho-mavi. [PTS] 3. Buddhā-sīmu.
4. Kāle - sīmu. 5. Āhani-machasaṃ. 6. Ahate-sīmu.
7. Dhammabherīmhi-sīmu amatadundubhiṃ [PTS] 8. Vuṭṭhiyo-sīmu.

[BJT Page 124] [\x 124/]

12. So’pi maṃ buddho1 vyākāsi saṅghamajjhe nisīdiya
Satasahasse ito kappe ayaṃ buddho bhavissati.

13. Ahu kapilavhayā rammā nikkhamitvā tathāgato.
Padhānaṃ padahitvāna katvā dukkarakārikaṃ.

14. Ajapālarukkhamūlasmiṃ nisīditvā tathāgato
Tattha pāyāsamaggayha nerañjaramupehiti.

15. Nerañjarāya tīramhi pāyāsaṃ ādāya so jino
Paṭiyattavaramaggena bodhimūlamhi ehiti.

16. Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro
Assattharukkhamūlamhi bujjhissati mahāyaso.

17. Imassa janikā mātā māyā nāma bhavissati
Pitā suddhodano nāma ayaṃ hessati gotamo.

18. Kolito upatisso ca aggā hessanti sāvakā
Ānando nāmu’paṭṭhāko upaṭṭhissati taṃ jinaṃ.

19. Khemā uppalavaṇṇā ca aggāhessanti sāvikā
Bodhi tassa bhagavato assatthoti pavuccati.

20. Citto ca hatthālavako aggā hessantu’paṭṭhakā
Uttarā nandamātā ca aggā hessantu’paṭṭhikā
Āyu vassasataṃ tassa gotamassa yasassino.

21. Idaṃ sutvāna vacanaṃ asamassa mahesino
Āmoditā naramarū buddhabījaṅkuro ayaṃ.

22. Ukkuṭṭhisaddaṃ vattenti apphoṭenti hasanti ca
Katañjalī namassanti dasasahassī sadevakā.

1. Tadā - sīmu.

[BJT Page 126] [\x 126/]

23. Yadi’massa lokanāthassa virajjhissāma sāsanaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

24. Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
Heṭṭhā titthe gahetvāna uttaranti mahānadiṃ.

25. Eva’meva mayaṃ sabbe yadi muñcāmi’maṃ jinaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

26. Tassā’pi vacanaṃ sutvā uttariṃ vatamadhiṭṭhahiṃ
Akāsi’muggaṃ daḷhadhitiṃ dasapāramipūriyā.

27. Vyāhatā1 titthiyā sabbe vimanā dummanā tadā
Na tesaṃ keci paricaranti raṭṭhato nicchubhanti te.
[PTS Page 036] [\q  36/]

28. Sabbe tattha samāgantvā upagañjuṃ2 buddhasantike
Tuvaṃ nātho mahāvīra saraṇaṃ hohi cakkhuma 3.

29. Anukampako kāruṇiko hitesī sabbapāṇinaṃ
Sampatte titthiye sabbe pañcasīle patiṭṭhahi.

30. Evaṃ nirākulaṃ āsi suññakaṃ titthiyehi taṃ
Vicittaṃ arahantehi vasībhūtehi tādihi.

31. Nagaraṃ haṃsavatīnāma4 ānando nāma khattiyo
Sujātā nāma janikā padumuttarassa mahesino.
32. Dasa 5 vassasahassāni agāramajjhaso vasī
Naravāhano yaso vasavatti tayo pāsādamuttamā.
33. Ticattārisasahassāni nāriyo samalaṅkatā
Vasudattā nāma nārī uttaro nāma atrajo.

34. Nimitte caturo disvā pāsādenā’bhinikkhami
Sattāhaṃ padhānacāraṃ acarī purisuttamo.

1. Byāhatā-machasaṃ. 2. Upagacchuṃ-sīmu, [PTS] 3. Cakkhumā-sīmu.
4. Hemavatī-sīmu. 5. Navaṃ-manupa,

[BJT Page 128] [\x 128/]

35. Brahmunā yācito santo padumuttaro vināyako1
Vatti cakkaṃ mahāvīro mīthiluyyānamuttame.

36. Devalo ca sujāto ca ahesuṃ aggasāvakā
Sumano nāmupaṭṭhāko padumuttarassa satthuno2.

37. Amitā asamā veva ahesuṃ aggasāvikā
Bodhi tassa bhagavato salalo’ti pavuccati.

38. Vitiṇṇo ceva tisso ca ahesuṃ aggu’paṭṭhakā
Hatthā ceva vicittā ca ahesuṃ aggu’paṭṭhikā.

39. Aṭṭhapaññāsaratanaṃ3 accuggato mahāmuni
Kañcanagghiya 4 saṃkāso dvattiṃsavaralakkhaṇo.

40. Kuḍḍā kavāṭā bhittī ca rukkhā nagasiluccayā
Na tassā’varaṇaṃ atthi samantā dvādasayojane.

41. Vassasatasahassāni āyu vijjati tāvade
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.

42. Santāretvā bahujanaṃ chinditvā sabbasaṃsayaṃ
Jalitvā aggikkhandho’va nibbuto so sasāvako.

43. Padumuttaro jino buddho nandārāmamhi nibbuto
Tatthe’va tassa 5 thūpavaro dvādasubbedha yojano’ti.

Padumuttarabuddhavaṃso dasamo. 1. Padumuttaranāyako-manupa.
2. Mahesino-mavi.
[PTS] 3. Aṭṭhapaṇṇasaṃ-machasaṃ.
4. Kañcanagghika-sīmu.
5. Tatthevassa-machasaṃ.