[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 130] [\x 130/]
[PTS Page 037] [\q  37/] 

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
11. Sumedha buddhavaṃso

1. Padumuttarassa aparena sumedho nāma nāyako
Durāsado uggatejo sabbalokuttamo1 muni.

2. Pasannanetto sumukho brahā uju patāpavā hitesī sabbasattānaṃ bahū mocesi bandhanā.

3. Yadā buddho pāpuṇitvā kevalaṃ bodhimuttamaṃ
Sudassanamhi nagare dhammacakkaṃ pavattayi,

4. Tassābhisamayā tīṇi ahesuṃ dhammadesane
Koṭisatasahassānaṃ paṭhamā’bhisamayo ahū.

5. Punāparaṃ kumbhakaṇṇaṃ yakkhaṃ so damayī jino navuti koṭisahassānaṃ dutiyābhi samayo ahū.

6. Punāparaṃ amitayaso catusaccaṃ pakāsayi
Asīti koṭisahassānaṃ tatiyābhisamayo ahu.

7. Sannipātā tayo āsuṃ sumedhassa mahesino
Khīṇāsavānaṃ vimalānaṃ santacittāna’tādinaṃ2.

8. Sudassanaṃ nagaravaraṃ upagañchi jino yadā
Tadā khīṇāsavā bhikkhū samiṃsu satakoṭiyo.

9. Punāparaṃ devakūṭe bhikkhūnaṃ kaṭhinatthate
Tadā navuti koṭīnaṃ dutiyo āsi samāgamo.

10. Punāparaṃ dasabalo yadā carati cārikaṃ
Tadā asītikoṭīnaṃ tatiyo āsi samāgamo.

11. Ahaṃ tena samayena uttaro nāma māṇavo
Asītikoṭiyo mayhaṃ ghare sannivitaṃ dhanaṃ.

1. Lokuttaro-sīmu. 2. Cittānatādinaṃ-manupa,

[BJT Page 132] [\x 132/]

12. Kevalaṃ sabbaṃ datvāna sasaṅghe lokanāyake1
Saraṇaṃ tassu’pāgañjiṃ pabbajjañcā’bhirocayi 2.

13. So’pi maṃ buddho3 vyākāsi karonto anumodanaṃ
Tiṃsakappasahassamhi ayaṃ buddho bhavissati.

14. Ahu kapilavhayā rammā nikkhamitvā tathāgato
Padhānaṃ padahitvāna katvā dukkarakārikaṃ.

15. Ajapālarukkhamūlasmiṃ nisīditvā tathāgato
Tatthapāyāsamaggayha nerañjaramupehiti.

16. Nerañjarāya tīramhi pāyāsaṃ ādāya so jino
Paṭiyattavaramaggena bodhimūlamhi ehiti.

17. Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro
Assattharukkhamūlamhi bujjhissati mahāyaso.

18. Imassa janikā mātā māyā nāma bhavissati
Pitā suddhodano nāma ayaṃ hessati gotamo.

19. Kolito upatisso ca aggā hessanti sāvakā
Ānando nāmupaṭṭhāko upaṭṭhissati taṃ jinaṃ.

20. Khemā uppalavaṇṇā ca aggā hessanti sāvakā
Bodhi tassa bhagavato assattho’ti pavuccati.

21. Citto ca hatthālavako aggā hessantu’paṭṭhakā
Uttarā nandamātā ca aggā hessantu’paṭṭhikā
Āyu vassasataṃ tassa gotamassa yasassino.

22. Idaṃ sutvāna vacanaṃ asamassa mahesino
Āmoditā naramarū buddhabījaṅkuro ayaṃ.

23. Ukkuṭṭhisaddaṃ vattenti apphoṭenti hasantī ca
Katañjalī namassanti dasasahassī sadevakā.

1. Sasaṅghaṃ lokanāyakaṃ - [PTS] 2. Abhirocayi - [PTS] 3. Tadā - mavi.

[BJT Page 134] [\x 134/]

24. Yadi’massa lokanāthassa virajjhissāma sāsanaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

25. Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
Heṭṭhā titthe gahetvāna uttaranti mahānadiṃ.

26. Eva’meva mayaṃ sabbe yadi muñcāmi’maṃ jinaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

27. Tassā’pi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ
Uttariṃ vatamadhiṭṭhāsiṃ dasapāramī pūriyā.

28. Suttantaṃ vinayañcāpi navaṅgaṃ satthusāsanaṃ
Sabbaṃ pariyāpuṇitvāna sobhahiṃ jinasāsanaṃ.
[PTS Page 038] [\q  38/]

29. Tattha’ppamatto viharanto nisajjaṭṭhānacaṅkame
Abhiññāsu pāramiṃ gantvā brahmalokamagañcha’haṃ. 1

30. Sudassanaṃ nāma nagaraṃ sudatto nāma khattiyo
Sudattā nāma janikā sumedhassa mahesino.

31. Navavassasahassāni agāramajjhaso vasī
Sucandanaka koñca sirivaḍḍhā2 tayo pāsāda muttamā.

32. Ti soḷasasahassāni nāriyo samalaṅkatā
Sumanā nāma sā nārīpunabba sumitte 3 nāma atrajo.

33. Nimitte caturo disvā hatthiyānena nikkhami
Anūnakaṃ aṭṭhamāsaṃ4 padhānaṃ padahī jino.

34. Brahmunā yācito santo sumedho lokanāyako
Vatti cakkaṃ mahāvīro sudassanuyyānamuttame.

35. Saraṇo sabbakāmo ca ahesuṃ aggasāvakā
Sāgaro nāmupaṭṭhāko sumedhassa mahesino.

1. Brahmalokamagacchahaṃ-sīmu.
2. Sucanda kañcana sirivaḍḍhā-machasaṃ.
Sugandho kañcano sirivaḍḍho-syā.
3. Punabbasu-machasaṃ.
Punabbo-syā.
4. Aḍḍhamāsaṃ-machasaṃ, manupa.

[BJT Page 136] [\x 136/]

36. Rāmā ceva surāmā ca ahesuṃ aggasāvikā
Bodhi tassa bhagavato mahānīpoti1 vuccatī.

37. Uruvelo ca yasavo ca ahesuṃ aggu’paṭṭhakā
Yasodharā sirimā ca ahesuṃ aggupaṭṭhikā.

38. Aṭṭhāsīti ratanāni accuggato mahāmuni
Obhāsesi 2 disā sabbā cando tārāgaṇe 3 yathā.

39. Cakkavattimaṇi nāma yathā tapati yojanaṃ
Tathe’va tassa ratanaṃ samantā pharati yojanaṃ.

40. Navutivassasahassāni āyu vijjati tāvade
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.

41. Tevijjachaḷabhiññehi balappattehi tādihi
Samākulamidaṃ āsi arahantehi sādhuhi 4.

42. Te’pi sabbe amitayasā vippamuttā nirūpadhī
Ñāṇālokaṃ dassayitvā nibbutā te mahāyasā.

43. Sumedho jinavaro buddho medhārāmamhi nibbuto
Dhātuvitthārikaṃ āsi tesu tesu padesato’ti.

Sumedha buddhavaṃso.

1. Nimboti-sīmu, nimbarukkhoti-syā.
2. Pahāseti-mavi, obhāseti-syā.
3. Tāragaṇe-mavi.
4. Tādihi [PTS] Sāsanaṃ-syā.