[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 138] [\x 138/]
[PTS Page 039] [\q  39/]

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
12. Sujāta buddhavaṃso

1. Tatthe’va maṇḍakappamhi sujāto nāma nāyako
Sīhahanu’sabhakkhandho appameyyā durāsado.

2. Cando’ca vimalo suddho sataraṃsī’ca patāpavā1
Evaṃ sobhati sambuddho jalanto siriyā sadā2.

3. Pāpuṇitvāna sambuddho kevalaṃ bodhimuttamaṃ
Sumaṅgalamhi nagare dhammakkaṃ pavattayī.

4. Desente pavaraṃ dhammaṃ sujāte lokanāyake
Asītikoṭi abhisamiṃsu paṭhame dhammadesane.
5. Yadā sujāto amitayaso deve vassaṃ upāgamī
Sattatiṃsasahassānaṃ dutiyābhisamayo ahū.

6. Yadā sujāto asamasamo upagañchi 3 pitusantikaṃ
Saṭṭhisatasahassānaṃ tatiyābhisamayo ahū.

7. Sannipātā tayo āsuṃ sujātassa mahesino
Khīṇāsavānaṃ vimalānaṃ santacittānatādinaṃ.

8. Abhiññābalattānaṃ appattānaṃ4 bhavābhave
Saṭṭhisatasahassāni 5 paṭhamaṃ sannipatiṃsu te.

9. Punāparaṃ sannipāte tidīvorohane jine
Paññāsasatasahassānaṃ dutiyo āsi samāgamo.

10. Upasaṅkamanto naravasabhaṃ6 tassa yo aggasāvako
Catūhi sata sahassehi sambuddhaṃ upasaṅkami.

1. Tāpavā- sīmu. 2. Pahā-sīmu. 3. Upagacchi-sīmu, manupa.
4. Appamattānaṃ-sīmu.
Appavattā, -pu.
5. Saṭṭhisata sahassānaṃ-sīmu. 6. Narāsabhaṃ-machasaṃ, naramusabhaṃ-syā.

[BJT Page 140] [\x 140/]

11. Ahaṃ tena samayena catudīpamhi issaro
Antalikkhacaro āsiṃ cakkavatti mahabbalo

12. Loke acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ
Upagantvāna candiṃ so sujātaṃ lokanāyakaṃ.

13. Catudīpe mahārajjaṃ ratane satta uttame
Buddhe niyyādayitvāna pabbajiṃ tassa santike.

14. Arāmikā jānapadā1 uṭṭhānaṃ paṭipiṇḍiya 2 upanenti bhikkhusaṅghassa paccayaṃ sayanāsanaṃ.

15. So’pi maṃ buddho3 vyākāsi dasasahassimhi issaro ti sakappasahassamhi ayaṃ buddho bhavissati.

16. Ahū kapilavhayā rammā nikkhamitvā tathāgato
Padhānaṃ padahitvāna katvā dukkarakārikaṃ.

17. Ajapālarukkhamūlasmiṃ nisīditvā tathāgato.
Tattha pāyāsamaggayha nerañjamupehiti.

18. Nerañjarāya tīramhi pāyāsaṃ ādāya so jino.
Paṭiyattavaramaggena bodhimūlamhi ehiti.

19. Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro
Assattharukkhamūlamhi bujjhissati mahāyaso.

20. Imassa janikā mātā māyā nāma bhavissati
Pitā suddhodano nāma ayaṃ hessati gotamo.

21. Kolito upatisso ca, aggā hessanti sāvakā
Ānando nāmupaṭṭhāko upaṭṭhissati taṃ jinaṃ.

22. Khemā uppalavaṇṇā ca aggā hessanti sāvikā
Bodhi tassa bhagavato assattho’ti pavuccati.

23. Citto ca hatthālavako aggā hessantu’paṭṭhakā
Uttarā nandamātā ca aggā hessantu paṭṭhikā
Āyu vassasataṃ tassa gotamassa yasassino.

1. Janapade-sīmu, syā. 2. Paṭipiṇḍiyaṃ-[PTS. 3.] Tadā -mavi.

[BJT Page 142] [\x 142/]

24. Idaṃ sutvāna vacanaṃ asamassa mahesino
Āmoditā naramarū buddhabījaṅkuro ayaṃ.

25. Ukkuṭṭhi saddaṃ vattenti apphoṭenti hasanti ca
Katañjalī namassanti dasasahassī sadevakā.
26. Yadi’massa lokanāthassa virajjhissāma sāsanaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

27. Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
Heṭṭhā titthe gahetvāna uttaranti mahānadiṃ.

28. Eva’meva mayaṃ sabbe yadi muñcāmi’maṃ jinaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.
[PTS Page 040] [\q  40/]

29. Tassā’pi vacanaṃ sutvā bhīyyo bhāsaṃ janesa’haṃ
Adhiṭṭhāhiṃ vataṃ uggaṃ dasapāramīpūriyā.

30. Suttantaṃ vinayañcā’pi navaṅgaṃ satthusāsanaṃ
Sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ.

31. Tattha’ppamatto viharanto brahmaṃ bhāvetva bhāvanaṃ
Abhiññāpāramiṃ gantvā brahmalokamagacchahaṃ.

32. Sumaṅgalaṃ nāma nagaraṃ uggato nāma khattiyo
Mātā pabhāvatī nāma sujātassa mahesino.

33. Navavassasahassāni agāramajjhaso vasī
Sirī upasirī nandā tayo pāsādamuttamā.

34. Tevisatisahassāni nāriyo samalaṅkatā
Sirinandā nāma nārī upaseno nāma atrajo.

35. Nimitte caturo disvā assayānena nikkhami
Anūnanavamāsāni padhānaṃ padahī jino.

* Bhīyyobhāvetva mānasaṃ
9 Buddhavaṃso 26 gā.

[BJT Page 144] [\x 144/]

36. Brahmunā yācito nanto sujāto loka nāyako
Vatti cakkaṃ mahāvīro sumaṅgalū’yyānamuttame.

37. Sudassano ca devo1 ca ahesuṃ aggasāvakā
Nārado nāmupaṭṭhāko sujātassa mahesino.
38. Nāgā ca nāgasamālā ca ahesuṃ aggasāvikā
Bodhi tassa bhagavato mahāvelū’ti vuccati.

39. So ca rukkho jātaruciro2 acchiddo hoti pattako3
Ujuvaṃso brahā hoti dassanīyo manoramo.

40. Ekakkhandho pavaṭṭhitvā4 tato sākhā pabhijjatha 5
Yathā subaddho morahattho evaṃ sobhati so dumo.

41. Na tassa kaṇṭakā6 honti nā’pi chiddaṃ mahā ahu
Vitthiṇṇasākho aviralo sandacchāyo manoramo.

42. Sudatto ceva citto ca ahesuṃ aggu’paṭṭhakā
Subhaddā ceva padumā ca ahesuṃ aggu’paṭṭhikā.

43. Paññāsa ratano āsi uccattanena 7 so jino sabbākāravarūpeto sabbaguṇamupāgato.

44. Tassappabhā asamasamā niddhāvati samantato
Appamāṇo atuliyo ca opantehi anūpamo.

45. Navutivassasahassāni āyu vijjati tāvade
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.

46. Yathāpi sāgare ūmī gagane tārakā yathā
Evaṃ tadā pāvacanaṃ arahantehi cittitaṃ8.
[PTS Page 041] [\q  41/]

47. So ca buddho asamasamo guṇāni ca tāni atuliyāni
Sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā.

48. Sujāto jinavaro buddho sīlārāmamhi nibbuto
Tatthe’va tassa cetiyo tīṇi gāvuta muggato’ti.

Sujāta buddhavaṃso dvādasamo.

1. Sudevo-sīmu.
2. Ghanaruciro-sīmu. Ghanakkhandho-syā, machasaṃ.
3. Chaddaṃ hoti parittakaṃ-pu.Acchaddo hoti pattiko-machasaṃ.
4. Pavaḍḍhetvā-sīmu, -
[PTS] 5. Pahijjati-mavi. Abhijjati-sīmu.
6. Kaṇḍakā-sīmu.
7. Uccatarena-sīmu.
8. Vicittikaṃ-[PTS.]