[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 146] [\x 146/]
[PTS Page 041] [\q  41/]  

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
13. Piyadassī buddhavaṃso

1. Sujātassa aparena sayambhū1 loka nāyako
Durāsado asamasa piyadassī mahāyaso.

2. So’pi buddho amitayaso ādicco’va virocati
Nihantvāna tamaṃ sabbaṃ2 dhammacakkaṃ pavattayī.

3. Tassā’pi atulatejassa ahesuṃ abhisamayā tayo
Koṭisatasahassānaṃ paṭhamā’bhisamayo ahū.

4. Sudassano devarājā micchādiṭṭhima’ rocayī
Tassa diṭṭhiṃ vinodento satthā dhamma ma’ desayī.

5. Janasannipāto atulo mahāsannipatī tadā
Navutikoṭisahassānaṃ dutiyābhisamayo ahū.

6. Yadā doṇamukhaṃ hatthiṃ vinesi narasārathi
Asītikoṭisahassānaṃ tatiyā’bhisamayo ahū.
7. Sannipātā tayo āsuṃ tassā’pi piyadassino
Koṭisatasahassānaṃ paṭhamo āsi samāgamo.

8. Tato paraṃ navutikoṭī samiṃsu ekato munī
Tatiye sannipātamhi asītikoṭiyo ahū.

9. Ahaṃ tena samayena kassapo nāma brāhmaṇo
Ajjhāyako mantadharo tiṇṇaṃ vedānapāragū.

10. Tassa dhammaṃ suṇitvāna pasādaṃ janayiṃ ahaṃ
Koṭisatasahassehi saṅghārāmaṃ amāpayiṃ.

11. Tassa datvāna ārāmaṃ haṭṭho saṃviggamānaso
Sareṇa pañcasīle ca 3 daḷhaṃ katvā samādiyiṃ4

12. So’pi maṃ buddho vyākāsi saṅghamajjhe nisīdiya
Aṭṭhārase kappasate ayaṃ buddho bhavissati.

1. Sambuddho-sīmu. 2. Sabbaṃ tamaṃ nihantvāna-machasaṃ. 3. Saraṇaṃ pañcasīlañca-sīmu.
4. Samādayi-manupa.

[BJT Page 148] [\x 148/]

13. Ahū kapilavhayā rammā nikkhamitvā tathāgato
Padhānaṃ padahitvāna katvā dukkarakārikaṃ.

14. Ajapālarukkhamūlasmiṃ nisīditvā tathāgato
Tattha pāyāsamaggayha nerañjaramupehiti.

15. Nerañjarāya tīramhi pāyāsaṃ ādāya so jino
Paṭiyattavaramaggena bodhimūlaṃ hi ehiti.

16. Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro
Assattharukkhamūlamhi bujjhissati mahāyaso.

17. Imassa janikā mātā māyā nāma bhavissati
Pitā suddhodano nāma ayaṃ hessati gotamo.

18. Kolito upatisso ca aggā hessanti sāvakā
Ānando nāmu’paṭṭhāko upaṭṭhissati taṃ jinaṃ.

19. Khemaṃ uppalavaṇṇā ca aggā hessanti sāvikā.
Bodhi tassa bhagavato assattho’ti pavuccati.
20. Citto ca hatthālavako aggā hessantu’paṭṭhakā
Uttarā nandamātā ca aggā hessantu’paṭṭhikā
Āyu vassasataṃ tassa gotamassa yasassīno.

21. Idaṃ sutvāna vacanaṃ asamassa mahesino
Āmoditā naramarū buddhabījaṅkuro ayaṃ.

22. Ukkuṭṭhisaddaṃ vattenti apphoṭenti hasanti ca
Katañjalī namassanti dasasahassī sadevakā.

23. Yadi’massa lokanāthassa virajjhissāma sāsanaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

24. Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
Heṭṭhātitthe hahetvāna uttaranti mahānadiṃ.
[PTS Page 042] [\q  42/]

25. Evame’va mayaṃ sabbe yadi muñcāmi’maṃ jinaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

[BJT Page 150] [\x 150/]

26. Tassā’pi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ
Uttariṃ vatamadhiṭṭhāsi dasapāramīpūriyā.

27. Sudhaññaṃ nāma nagaraṃ sudatto nāma khattiyo
Sucandā nāma1 janikā piyadassissa satthuno.

28. Nava vassa sahassāni agāramajjhaso vasī
Sunimmalavimalagiribrahā2 tayo pāsādamuttamā.

29. Tettiṃsatisahassāni nāriyo samalaṅkatā
Vimalā nāma nārī ca kañcanāvelo3 nāma atrajo.

30. Nimitte caturo disvā rathayānena nikkhami
Chamāsaṃ padhānacāraṃ acarī purisuttamo.

31. Brahmunā yācito santo piyadassī mahāmuni
Vatti cakkaṃ mahāvīro usabhuyyāne manorame

32. Pālito sabbadassī 4 ca ahesuṃ aggasāvakā
Sobhito nāmupaṭṭhāko piyadassissa satthuno.

33. Sujātā dhammadinnā ca ahesuṃ aggasāvikā
Bodhi tassa bhagavato kakudho’ti pavuccati.

34. Sandhako5 dhammako6 ceva ahesuṃ aggu’paṭṭhakā
Visākhā7 dhammadinnā ca ahesuṃ aggu’paṭṭhikā.

35. So’pi buddho amitayaso dvattiṃsavaralakkhaṇo
Asītihatthamubbedho sālarājā’va dissati.
36. Aggīcanda suriyānaṃ natthi tādisikā pabhā
Yathā ahu 8 pabhā tassa asamassa mahesino.

37. Tassā’pi devadevassa āyu tāvatakaṃ ahū
Navutivassasahassāni loke aṭṭhāsi cakkhumā.

38. So’pi buddho asamasamo yugāni’pi tāni atuliyāni
Sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā.

39. So piyadassī munivaro assatthārāmamhi nibbuto
Tattheva tassa jinathūpo tīṇi yojana muggato’ti.

Piyadassī buddhavaṃso terasamo.

1. Candānamāsi-machasaṃ,
2. Giriguhā-machasaṃ.
3. Kañcanacelo-sīmu.
4. Piyadassī-sīmu, manupa.
5. Santako-sīmu.
6. Dhammiko-sīmu.
Sandako-syā.
7. Visikho-sīmu.
8. Āsuṃ-mavi.