[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 152] [\x 152/]
[PTS Page 043] [\q  43/]

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
14. Atthadassī buddhavaṃso

1. Tatthe’va maṇḍakappamhi atthadassī narāsabho1
Mahā tamaṃ nihantvāna patto sambodhimuttamaṃ.

2. Brahmunā yācito santo dhammacakkaṃ pavattayī
Amatena tappayī lokaṃ dasasahassī sadevakaṃ.

3. Tassā’pi lokanāthassa ahesuṃ abhisamayā tayo
Koṭisatasahassānaṃ paṭhamābhisamayo ahū.

4. Yadā buddho atthadassī carati devacārikaṃ
Koṭisatasahassānaṃ dutiyā’bhisamayo ahū.
5. Punāparaṃ yadā buddho desesi pitusantike
Toṭisatasahassānaṃ tatiyā’bhisamayo ahū.

6. Sannipātā tayo āsuṃ tassā’pi ca mahesino
Khīṇāsavānaṃ vimalānaṃ santacittāna’tādinaṃ.

7. Aṭṭhanavutisahassānaṃ paṭhamo āsi samāgamo
Aṭṭhāsītisahassānaṃ dutiyo āsi samāgamo.

8. Aṭṭhasattatisahassānaṃ tatiyo āsi samāgamo
Anupādāvimuttānaṃ vimalānaṃ mahesinaṃ.

9. Ahaṃ tena samayena jaṭilo uggatāpano
Susīmo2 nāma nāmena mahiyā seṭṭhasammato

10. Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pāricchattakaṃ
Devalokā haritvāna 3 sambuddhaṃ abhipūjayiṃ.

11. Sopi maṃ buddho4 vyākāsi atthadassī mahāmuni
Aṭṭhāraso kappasate ayaṃ buddho bhavissati.

1. Mahāyaso-mavi. 2. Supino-manupa, susimo-[PTS. 3.] Devalokato ā haritvā. 4. Tadā-bu. A.

[BJT Page 154] [\x 154/]

12. Ahū kapilavhayā rammā nikkhamitvā tathāgato
Padhānaṃ padahitvāna katvā dukkarakārikaṃ.

13. Ajapālarukkhamulasmiṃ nisīditvā tathāgato
Tattha pāyāsamaggayha nerañjaramupehiti.

14. Nerañjarāya tīramhi pāyāsaṃ ādāya so jino
Paṭiyattavaramaggena bodhimūlamhi ehiti.

15. Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro
Assattharukkhamūlamhi brajjhissati mahāyaso.

16. Imassa janikā mātā māyā nāma bhavissati
Pitā suddhodano nāma ayaṃ hessati gotamo.

17. Kolito upatisso ca aggā hessanti sāvakā
Ānando nā’mupaṭṭhāko upaṭṭhissati taṃ jinaṃ.

18. Khemā uppalavaṇṇā ca aggā hessanti sāvikā
Bodhi tassa bhagavato assattho’ti pavuccati.

19. Citto ca hatthālavako aggā hessantu’paṭṭhakā
Uttarā nandamātā ca aggā hessantu’paṭṭhikā
Āyu vassa sataṃ tassa gotamassa yasassino.

20. Idaṃ sutvāna vacanaṃ asamassa mahesino
Āmoditā naramarū buddhabījaṅkuro ayaṃ.

21. Ukkuṭṭhisaddaṃ vattenti apphoṭenti hasanti ca
Katañjalī namassanti dasasahassī sadevakā.

22. Yadimassa lokanāthassa virajjhissāma sāsanaṃ

23. Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
Heṭṭhātitthe gahetvāna uttaranti mahānadiṃ.

24. Eva’meva mayaṃ sabbe yadi muñcami’maṃ jinaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

[BJT Page 156] [\x 156/]

25. Tassā’pi vacanaṃ sutvā haṭṭho saṃviggamānaso
Uttariṃ vatamadhiṭṭhāsiṃ dasapāramīpūriyā.

26. Sobhanaṃ nāma nagaraṃ sāgaro nāma khattiyo
Sudassanā nāma janitā atthadassissa satthuno.

27. Dasavassasahassāni agāramajjhaso vasī
Amaragirisuragirigirivāhanā1 tayo pāsādamuttamā.

28. Tettiṃsatisahassāni 2 nāriyo samalaṅkatā
Visākhā nāma sā nārī selo3 nāmā’si atrajo.
[PTS Page 044] [\q  44/]

29. Nimitte caturo disvā assayānena nikkhamī
Anunaaṭṭhamāsāni padhānaṃ padahī jino.

30. Brahmunā yācito santo atthadassī mahāyaso
Vatti cakkaṃ mahāvīro anomuyyāne narāsabho.

31. Santo ca upasanto ca ahesuṃ aggasāvakā
Abhayo nāmu’paṭṭhāko atthadassissa satthuno.

32. Dhammā ce’va sudhammā ca ahesuṃ aggasāvikā
Bodhi tassa bhagavato campako’ti pavuccati.

33. Nakulo ca nisabho ca ahesuṃ aggu’paṭṭhakā
Makilā ca sunandā ca ahesuṃ aggu’paṭṭhikā.

34. So’pi buddho asamasamo asīti ratanuggato4
Sobhati sālarājā’va uḷurājā’va pūrito.

35. Tassa pākatikā raṃsī 5 anekasatakoṭiyo
Uddhaṃ adho dasadisā pharanti yojanaṃ tadā6.

36. So’pi buddho narāsabho sabbasattu’ttamo muni
Vassasatasahassāni loke aṭṭhāsi cakkhumā.

37. Atulaṃ dassetvā obhāsaṃ virocetvā sadevake
So’pi aniccataṃ patto yatha’ggu’pādānasaṅkhayā.

38. Atthadassī jinavaro anomārāmamhi nibbuto
Dhātuvitthārikaṃ āsi tesu tesu padesato’ti.

Atthadassī buddhavaṃso cuddasamo.

1. Aparagirisugirivāhano-machasaṃ.
2. Tettisaṃca-sīmu.
3. Sono-sīmu. Seno-
[PTS] 4. Buddhavaṃse 26 gā.
6. Sadā-machasaṃ.