[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 158] [\x 158/]
[PTS Page 045] [\q  45/]

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
15. Dhammadassī buddhavaṃso

1. Tatthe’va maṇḍakappamhi dhammadassī mahāyaso
Tama’ndhakāraṃ vidhametvā atirocati sadevake.

2. Tassā’pi atulatejassa dhammacakkappavattane
Koṭisatasahassānaṃ paṭhamā’bhi samayo ahū.

3. Yadā buddho dhammadassī vinesi sañjayaṃ isiṃ
Tadā navutikoṭīnaṃ dutiyā’bhisamayo ahu.

4. Yadā sakko upagañji sahapariso1 vināyakaṃ
Tadā asīti koṭīnaṃ tatiyā’bhisamayo ahū.

5. Tassā’pi devadevassa sannipātā tayo ahū 2
Khīṇāsavānaṃ vimalānaṃ santacittāna’ tādinaṃ.

6. Yadā buddho dhammadassī saraṇe vassaṃ upāgamī
Tadā koṭisahassānaṃ3 paṭhamo āsi samāgamo.

7. Punā’paraṃ yadā buddho devato eti mānusaṃ4
Tadā’pi satakoṭīnaṃ dutiyo āsi samāgamo.

8. Punā’paraṃ yadā buddho pakāsesi dhute guṇe
Tadā asīti koṭīnaṃ tatiyo āsi samāgamo.

9. Ahaṃ tena samayena sakko āsiṃ purindade
Dibbena gandhamālena 5 turiyena abhipūjayiṃ.

10. So’pi maṃ buddho vyākāsi devamajjhe nisīdiya
Aṭṭhārase kappasate ayaṃ buddho bhavissati.

11. Ahu kapilavhayā rammā nikkhamitvā tathāgato
Padhānaṃ padahitvāna katvā dukkakārikaṃ.

12. Ajapālarukkhamūlasmiṃ nisīditvā tathāgato
Tattha pāyāsamaggayha nerañjaramupehiti.

1. Sapariso-sīmu, machasaṃ. 2. Āsuṃ-mavi, ahuṃ-machasaṃ.
3. Koṭisatasahassānaṃ-sīmu, machasaṃ. 4. Mānuse-sīmu,
5. Dibbagandhenamālena-manupa.

[BJT Page 160] [\x 160/]

13. Nerañjarāya tīramhi pāyāsaṃ ādāya so jino
Paṭiyattavaramaggena bodhimūlamhi ehiti.

14. Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro
Assattharukkhamūlamhi bujjhissati mahāyaso.

15. Imassa janikā mātā māyā nāma bhavissati
Pitā suddhodano nāma ayaṃ hessati gotamo.

16. Kolito upatisso ca aggā hessanti sāvakā
Ānando nāmu’paṭṭhāko upaṭṭhissati taṃ jinaṃ.

17. Khemā uppalavaṇṇā ca aggā hessanti sāvikā
Bodhi tassa bhagavato assattho’ti pavuccati.

18. Citto ca hatthāḷavako aggā hessantu’paṭṭhakā
Uttarā nandamātā ca aggā hessantu’paṭṭhikā
Āyu vassasataṃ tassa gotamassa yasassino.

19. Idaṃ sutvāna vacanaṃ asamassa mahesino
Āmoditā naramarū buddhabījaṅkuro ayaṃ.

20. Ukkuṭṭhisaddaṃ vattenti apphoṭenti hasanti ca
Katañjalī namassanti dasasahassī sadevakā.

21. Yadi’massa lokanāthassa virajjhissāma sāsanaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

22. Yathā manussā nadiṃ tarantā paṭititthaṃ virajhiya
Heṭṭhā titthe gahetvāna uttaranti mahānadiṃ.

23. Eva’meva mayaṃ sabbe yadi muñcāmi’maṃ jinaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

24. Tassā’pi vacanaṃ sutvā bhīyyo cittaṃ pasādayiṃ
Uttariṃ vatamadhiṭṭhāsiṃ dasapāramīpūriyā.
25. Saraṇaṃ nāma nagaraṃ saraṇo nāma khattiyo
Sunandā nāma janikā dhammadassissa satthuno.

[BJT Page 162] [\x 162/]

26. Aṭṭha vassasahassāni agāramajjhaso vasī arajo virajo sudassano tayo pāsādamuttamā.

27. Ticattārīsasahassāni nāriyo samalaṅkatā
Vicatolī nāma nārī atrajo puññavaḍḍhano.
[PTS Page 046] [\q  46/]

28. Nimitte caturo disvā pāsādenā’bhinikkhami
Sattāhaṃ padhānacāraṃ acarī purisuttamo.

29. Brahmunā yācito santo dhammadassī narāsabho
Vatti cakkaṃ mahāvīro migadāye naruttame.

30. Padumo phussadevo ca ahesuṃ aggasāvakā
Sunento nāmu’paṭṭhāko dhammadassissa satthuno.

31. Khemā ca saccanāmā ca ahesuṃ aggasāvikā
Bodhi tassa bhagavato bimbijālo1 ti vuccati.

32. Subhaddo kaṭisabho ceva ahesuṃ aggu’paṭṭhakā
Sāliyā ca valiyā ca ahesuṃ aggu’paṭṭhikā.

33. So’pi buddho asamasamo asītihatthamuggato
Atirocati tejena dasasahassimhi dhātuyā.

34. Suphullo sālarājāva vijjū’va gagane yathā
Majjhantike va suriyo evaṃ so upasobhatha 2.

35. Tassā’pi atulatejassa samakaṃ āsi jīvitaṃ
Vassasatasahassāni loke aṭṭhāsi cakkhumā.

36. Obhāsaṃ dassayitvāna vimalaṃ katvāna sāsanaṃ
Ravicando va gagane nibbuto so sasāvako’ti.

37. Dhammadassī mahāvīro kesārāmamhi 3 nibbuto
Tatthe’va’ssa 4 thūpavaro tiyojana samuggatoti.

Dhammadassī buddhavaṃso paṇṇarasamo.

1. Bimbajālo-sīmu,
2. Upasobhittha-
[PTS] 3. Sālārāmamhi-machasaṃ.
4. So-sīmu. [PTS.]