[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 164] [\x 164/]
[PTS Page 047] [\q  47/]   

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
16. Siddhattha buddhavaṃso

1. Dhammadassissa aparena siddhattho lokanāyako1
Nihanitvā tamaṃ sabbaṃ suriyo abbhuggato yathā2

2. So’pi patvāna sambodhiṃ3 santārento4 sadevakaṃ
Abhivassi dhammameghenana nibbāpento sadevakaṃ.

3. Tassā’pi atulatejassa ahesuṃ abhisamayā tayo
Koṭisatasahassānaṃ paṭhamā’bhisamayo ahu.

4. Punā’paraṃ bhīmarathe 5 yadā ahani dundubhiṃ6
Tadā navutikoṭīnaṃ dutiyā’bhi samayo ahu.

5. Yadā buddho dhammaṃ desesi vehāre so puruttame
Tadā navuti koṭīnaṃ tatiyā’bhisamayo ahu.

6. Sannipātā tayo āsuṃ tasmi’mpi dīpaduttame
Khīṇāsavānaṃ vamalānaṃ santacittāna’tādinaṃ.

7. Koṭisatānaṃ navutīnaṃ asītiyā ca koṭīnaṃ
Ete āsuṃ tayo ṭhānā vimalānaṃ samāgame.

8. Ahaṃ tena samayena maṅgalo nāma tāpaso
Uggatejo duppasaho abhiññābalasamāhito.

9. Jambuto phalamā’netvā7 siddhatthassa adāsa’haṃ
Paṭiggahetvā sambuddho idaṃ vacana’mabruvi.

10. Passatha imaṃ tāpasaṃ jaṭilaṃ uggatāpanaṃ
Catunavute ito kappe ayaṃ buddho bhavissati.

11. Ahu kapilavhayā rammā nikkhamitvā tathāgato
Padhānaṃ padahitvāna katvā dukkarakārikaṃ.

12. Ajapālarukkhamūlamhi nisīditvā tathāgato
Tattha pāyāsamaggayha nerañjaramupehitī.

1. Nāmanāyako-sīmu. 2. Suriyovabbhuggato tadā-mavi. 3. Sambuddhaṃ-sīmu.
4. Santāretvā-mavi. 5. Bhīmaraṭṭho-sīmu, [PTS] syā.
6. Yadiāhanidundubhiṃ-[PTS. 7.] Phalamāhatvā-sīmu. [PTS.]

[BJT Page 166] [\x 166/]

13. Nerañjarāya tīramhi pāyāsaṃ ādāya so jino
Paṭiyattavaramaggena bodhimūlamhi ehiti.

14. Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro
Assattharukkhamūlamhi bujjhissati mahāyaso.

15. Imassa janikā mātā māyā nāma bhavissati
Pitā suddhodano nāma ayaṃ hessati gotamo.
16. Kolito upatisso ca aggā hessanti sāvakā
Ānando nāmu’paṭṭhāko upaṭṭhissati taṃ jinaṃ.

17. Khemā uppalavaṇṇā ca aggā hessanti sāvikā
Bodhi tassa bhagavato assattho’ti pavuccati.

18. Citto ca hatthāḷavako aggā hessantu’paṭṭhakā
Uttarā nandamātā ca aggā hessantu’paṭṭhikā
Āyu vassasataṃ tassa gotamassa yasassino.

19. Idaṃ sutvāna vacanaṃ asamassa mahesino
Āmoditā naramarū buddhabījaṅkuro ayaṃ.

20. Ukkuṭṭhisaddaṃ vattenti apphoṭenti hasanti ca
Katañjalī namassanti dasasahassī sadevakā.

21. Yadi’massa lokanāthassa virajjhissāma sāsanaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

22. Yathā manussā nadiṃ tarantā paṭititthaṃ virajhiya
Heṭṭhā titthe gahetvāna uttaranti mahānadiṃ.

23. Eva’meva mayaṃ sabbe yadi muñcāmi’maṃ jinaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

24. Tassā’pi vacanaṃ sutvā bhīyyo cittaṃ pasādayiṃ
Uttariṃ vatamadhiṭṭhāsiṃ dasapāramīpūriyā.
25. Vehāraṃ nāma nagaraṃ udeno nāma khattiyo
Suphassā nāma janikā siddhatthassa mahesino.

[BJT Page 168] [\x 168/]

26. Dasavassasahassāni agāramajjhaso vasī
Kokāsuppalakokanadā tayo pāsādamuttamā.

27. Tisoḷasasahassāni nāriyo samalaṅkatā
Sumanā nāma sā nārī anupamo nāma atrajo.

28. Nimitte caturo disvā sivikāyānena nikkhami
Anūnadasamāsāni padhānaṃ padahī jino.
[PTS Page 048] [\q  48/]

29. Brahmunā yācito santo siddhattho lokanāyako
Vatti cakkaṃ mahāvīro migadāye naruttamo. 1

30. Sambalo ca sumitto ca ahesuṃ aggasāvakā
Revato nāmu’paṭṭhāko siddhatthassa mahesino.

31. Sīvalā ca surāmā ca ahesuṃ aggasāvikā
Bodhi tassa bhagavato kaṇikāroti vuccati.

32. Suppiyo ca samuddo ca ahesuṃ aggu’paṭṭhakā
Rammā ceva surammā ca ahesuṃ aggu’paṭṭhikā.

33. So buddho saṭṭhī ratanaṃ ahosi nabhamuggato,
Kañcanagghiya 2 saṃkāso dasasahassī virocati.

34. So’pi buddho asama samo atulo appaṭipuggalo
Vassasatasahassāni loke aṭṭhāsi cakkhumā.

35. Vipulaṃ3 pabhaṃ dassayitvā pupphāpetvāna sāvake
Vilāsetvā ca samāpatyā4 nibbuto so sāsavako.

36. Siddhattho munivaro buddho anomārāmamhi nibbuto
Tatthe’va’ssa thūpavaro catuyojanamuggato’ti.

Siddhattha buddhavaṃso soḷasamo.

1. Puruttame-sīmu.
2. Kañcanagsika-sīmu.
3. Vimalaṃ-sīmu.
4. Samāpattiyā-sīmu. [PTS]