[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 170] [\x 170/]
[PTS Page 048] [\q  48/]

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
17. Tissa buddhavaṃso

1. Siddhattha aparena assamo appaṭipuggalo
Anantatejo1 amitayaso tisso lokagganāyako.

2. Tama’ndhakāraṃ vidhametvā obhāsetvā sadevakaṃ2
Anukampako mahā vīro loke uppajji cakkhumā.

3. Tassā’pi atulā iddhi atulaṃ sīlaṃ samādhi ca
Sabbattha pāramiṃ gantvā dhammacakkaṃ pavattayī.

4. So buddho dasasahassimhi viññāpesi giraṃ suciṃ
Koṭisatāni abhisamiṃsu paṭhame dhammadesane.

5. Dutiyo navutikoṭīnaṃ3 tatiyo saṭṭhikoṭiyo4
Bandhanāto5 pamocesi 6 sampatte naramarū tadā.

6. Sannipātā tayo āsuṃ tisse lokagganāyake
Khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ.
7. Khīṇāsavasatasahassānaṃ7 paṭhamo āsi samāgamo
Navuti sata sahassānaṃ dutiyo āsi samāgamo.
[PTS Page 049] [\q  49/]

8. Asīti satasahassānaṃ tatiyo āsi samāgamo
Khīṇāsavānaṃ vimalānaṃ pupphitānaṃ vimuttiyā.

9. Ahaṃ tena samayena sujāto nāma khattiyo
Mahābhogaṃ chaḍḍhayitvā pabbajiṃ isipabbajaṃ.

10. Mayi pabbajite sante uppajji lokanāyako
Buddho’ti saddaṃ sutvāna pīti me upapajjatha.

11. Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pāricchattakaṃ
Ubho hatthehi paggayha dhunamāno upāgamiṃ.

1. Anantasīlo-mavi. [PTS] 2. Sadevake-mavi. 3. Dutiye navutikoṭiyo-sīmu.
4. Tatiyo satta koṭiyo-sīmu. 5. Bandhanāso-sīmu. 6. Vimocesi-[PTS.]
7. Khīṇāsava sahassānaṃ-sīmu.

[BJT Page 172] [\x 172/]

12. Cātuvaṇṇaparivutaṃ tissaṃ lokagganāyakaṃ
Tama’haṃ pupphaṃ gahetvāna matthake dhārayiṃ jinaṃ.

13. So’pi buddho1 vyākāsi janamajjhe nisīdiya
Dvenavute ito kappe ayaṃ buddho bhavissati.

14. Ahū kapilavhayā rammaṃ nikkhamitvā tathāgato
Padhānaṃ padahitvāna katvā dukkarakārikaṃ.

15. Ajapālarukkhamūlamhi nisīditvā tathāgato
Tatthapāyāsamaggayha nerañjaramupehitī.

16. Nerañjarāya tīramhi pāyāsaṃ ādāya so jino
Paṭiyattavaramaggena bodhimūlamhi ehiti.

17. Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro
Assattharukkhamūlamhi bujjhissati mahāyaso.

18. Imassa janikā mātā māyā nāma bhavissati
Pitā suddhodano nāma ayaṃ hessati gotamo.
19. Kolito upatisso ca aggā hessanti sāvakā
Ānando nāmu’paṭṭhāko upaṭṭhissati taṃ jinaṃ.

20. Khemā uppalavaṇṇā ca aggā hessanti sāvikā
Bodhi tassa bhagavato assattho’ti pavuccati.

21. Citto ca hatthāḷavako aggā hessantu’paṭṭhakā
Uttarā nandamātā ca aggā hessantu’paṭṭhikā
Āyu vassasataṃ tassa gotamassa yasassino.

22. Idaṃ sutvāna vacanaṃ asamassa mahesino
Āmoditā naramarū buddhabījaṅkuro ayaṃ.

23. Ukkuṭṭhisaddaṃ vattenti apphoṭenti hasanti ca
Katañjalī namassanti dasasahassī sadevakā.

1. Tadā-sīmu.
[BJT Page 174] [\x 174/]

24. Yadi’massa lokanāthassa virajjhissāma sāsanaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

25. Yathā manussā nadiṃ tarantā paṭititthaṃ virajhiya
Heṭṭhā titthe gahetvāna uttaranti mahānadiṃ.

26. Eva’meva mayaṃ sabbe yadi muñcāmi’maṃ jinaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

27. Tassā’pi vacanaṃ sutvā bhīyyo cittaṃ pasādayiṃ
Uttariṃ vatamadhiṭṭhāsiṃ dasapāramīpūriyā.
28. Khemakaṃ nāma nagaraṃ janasandho nāma khattiyo
Padumā nāma janikā tissassa ca mahesino.

29. Sattavassasahassāni agāramajjhaso vasī
Guhā selanāri nisabhā tayo pāsāda muttamā.

30. Samatiṃsa sahassāni nāriyo samalaṅkatā
Subhaddā nāma sā nāri ānando nāma atrajo.

31. Nimitte caturo disvā assayānena nikkhami
Anūnakaṃ aṭṭhamānaṃ padhānaṃ padahī jino.

32. Brahmunā yācito santo tisso lokagganāyako
Vatti cakkaṃ mahāvīro yasavatīdāyamuttame.

33. Brahmadevo ca udayo ca ahesuṃ aggasāvakā
Samaṅgo1 nāmupaṭṭhāko tissassa ca mahesino.

34. Phussā ce’vā ca sudattā ca ahesuṃ aggasāvikā
Bodhi tassa bhagavato asano’ti pavuccati.

35. Sambalo ca sirī 2 ceva ahesuṃ aggupaṭṭhakā
Kisāgotamī upasenā ahesuṃ aggupaṭṭhikā.

1. Samāho-mavi, samago-syā, sumaṅgalo. 2. Sirimā-machasaṃ. -Sīmu.

[BJT Page 176] [\x 176/]

36. So’pi buddho saṭṭhiratano ahu uccattane1 jino
Anupamo asadiso himavā viya dissati.

37. Tassā’pi atulatejassa āyu āsi anuttaro
Vassasatasahassāni loke aṭṭhāsi cakkhumā.

38. Uttamaṃ pavaraṃ seṭṭhaṃ anubhātvā maihāyasaṃ
Jalitvā aggikkhandho’va nibbuto so sasāvako.
[PTS Page 050] [\q  50/]

39. Valāhakova anilena suriyena viya ussāvo
Andhakārova dīpena nibbuto so sasāvako.

40. Tisso jinavaro buddho nandārāmamhi nibbuto
Tatthe’va tassa jinathūpo tīṇi yojanamussito’ti.

Tissa buddhavaṃso sattarasamo.

1. Uccatarena - sīmu.