[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 178] [\x 178/]
[PTS Page 050] [\q  50/]

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
18. Phussa buddhavaṃso

1. Tatthe’va maṇḍakappamhi ahu satthā anuttaro
Anupamo asadiso1 phusso lokagganāyako.

2. So’pi sabbaṃ tamaṃ hantvā vijaṭetvā mahājaṭaṃ
Sadevakaṃ tappayanto abhivassī amatambunā.

3. Dhammacakkaṃ pavattente phusse nakkhattamaṅgale
Koṭisatasahassānaṃ paṭhamā’bhisamayo ahū.

4. Navutisatasahassānaṃ dutiyā’bhisamayo ahū
Asītisatasahassānaṃ tatiyā’bhisamayo ahū.

5. Sannipātā tayo āsuṃ phussassa’pi mahesino
Khīṇāsavānaṃ vimalānaṃ santacittāna’tādinaṃ.

6. Saṭṭhisatasahassānaṃ paṭhamo āsi samāgamo
Paññāsasatasahassānaṃ dutiyo āsi samāgamo.

7. Cattārīsasatasahassānaṃ tatiyo āsi samāgamo
Anupādā vimuttānāṃ vocchinnapaṭisandhinaṃ.
8. Ahaṃ tena samayena vijitāvi nāma khattiyo
Chaḍḍayitvā2 mahārajjaṃ pabbajiṃ tassa santike.
9. So’pi maṃ buddho vyākāsi phusso lokagganāyako
Ito dve navuti 3 kappe ayaṃ buddho bhavissati.

10. Ahu kapilavhayā rammā nikkhamitvā tathāgato
Padhānaṃ padahitvāna katvā dukkarakārikaṃ.

11. Ajapālarukkhamūlamhi nisīditvā tathāgato
Tattha pāyāsamaggayha nerañjaramupehiti.

1. Asamasamo-sīmu. 2. Jāḍḍayitvāna-sīmu. 3. Dvānavrate-mavi, dvenavute-sīmu.

[BJT Page 180] [\x 180/]

12. Nerañjarāya tīramhi pāyāsaṃ ādāya so jino
Paṭiyattavaramaggena bodhimūlamhi ehiti.

13. Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro
Assattharukkhamūlamhi bujjhissati mahāyaso.

14. Imassa janikā mātā māyā nāma bhavissati
Pitā suddhodano nāma ayaṃ hessati gotamo.
15. Kolito upatisso ca aggā hessanti sāvakā
Ānando nāmu’paṭṭhāko upaṭṭhissati taṃ jinaṃ.

16. Khemā uppalavaṇṇā ca aggā hessanti sāvikā
Bodhi tassa bhagavato assattho’ti pavuccati.

17. Citto ca hatthāḷavako aggā hessantu’paṭṭhakā
Uttarā nandamātā ca aggā hessantu’paṭṭhikā
Āyu vassasataṃ tassa gotamassa yasassino.

18. Idaṃ sutvāna vacanaṃ asamassa mahesino
Āmoditā naramarū buddhabījaṅkuro ayaṃ.

19. Ukkuṭṭhisaddaṃ vattenti apphoṭenti hasanti ca
Katañjalī namassanti dasasahassī sadevakā.

20. Yadi’massa lokanāthassa virajjhissāma sāsanaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

21. Yathā manussā nadiṃ tarantā paṭititthaṃ virajhiya
Heṭṭhā titthe1 gahetvāna uttaranti mahānadiṃ.

22. Eva’meva mayaṃ sabbe yadi muñcāmi’maṃ jinaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

23. Tassā’pi vacanaṃ sutvā bhīyyo cittaṃ pasādayiṃ
Uttariṃ vatamadhiṭṭhāsiṃ dasapāramīpūriyā.

24. Suttantaṃ vinayañcā’pi navaṅgaṃ satthusāsanaṃ
Sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ.

1. Titthaṃ -mua.

[BJT Page 182] [\x 182/]
[PTS Page 051] [\q  51/]

25. Tatthappa’matto viharanto brahmaṃ bhāvetva1 bhāvanaṃ
Abhiññāsu pāramiṃ gantvā brahmaloka’ magaccha’haṃ.

26. Kāsikaṃ nāma nagaraṃ jayaseno nāma khattiyo
Sirimā nāma janikā phussa’ssāpi mahesino.

27. Navavassasahassāni agāramajjhaso vasī
Garuḷapakkhahaṃsasuvaṇṇahārā2 tayo pāsādamuttamā.

28. Tīṇidasasahassāni 3 nāriyo samalaṅkatā
Kisāgotamī nāma nāri anupamo4 nāma atrajo.

29. Nimitte caturo disvā hatthiyānena nikkhami
Chamāsaṃ padhānacāraṃ acarī purisuttamo.

30. Brahmunā yācito santo phusso lokagganāyako
Vatti cakkaṃ mahāvīro migadāye naruttamo.

31. Surakkhito5 dhammaseno ca ahesuṃ aggasāvakā
Sabhiyo nāmu’paṭṭhāko phussassa ca mahesino.

32. Cālā ca upacālā ca ahesuṃ aggasāvikā
Bodhi tassa bhagavato āmaṇḍo’ti pavuccati.

33. Dhanañjayo visākho ca ahesuṃ aggu’paṭṭhakā
Padumā ce’va nāgā ca ahesuṃ aggupaṭṭhikā.

34. Aṭṭhapaññāsaratanaṃ so’pi accuggato muni
Sobhati sataraṃsīva ulurājāva pūrito6.

35. Navutivassasahassāni āyu vijjati tāvade
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.

36. Ovaditvā bahū satte santāretvā mahājane
So’pi satthā atulayaso nibbuto’so sasāvako7.

37. Phusso jinavaro satthā setārāmamhi 8 nibbuto
Dhātuvitthārikaṃ āsī tesu tesu padesato’ti.

Phussa buddhavaṃso aṭṭhārasamo.

1. Bhāvetvā-
[PTS] 2. Garuḷapakkhahaṃsasuvaṇṇabhārā- machasaṃ. Garuḷa haṃsa suvaṇṇatārā- syā.
3. Tevīsatisahassāni-sīmu.
4. Ānando-sīmu.
5. Sukhito-sīmu.
6. Uḷurajāva pūjito-mavi.
7. Nibbutovasasāko-mavi.
8. Sotārāmamhi-sīmu, senāramamhi-syā-machasaṃ.