[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 184] [\x 184/]
[PTS Page 052] [\q  52/]

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
19. Vipassī buddhavaṃso

1. Phussassa ca aparena sambuddho dipaduttamo
Vipassī nāma nāmena loke uppajji cakkhumā1.
2. Avijjaṃ sabbaṃ padāletvā patto sambodhimuttamaṃ
Dhammacakkaṃ pavattetuṃ pakkāmi bandhumatiṃ puraṃ.

3. Dhammacakkaṃ pavattetvā ubho bodhesi nāyako
Gaṇanāya na vattabbo paṭhamā’bhisamayo ahu.

4. Punāparaṃ amitayaso tattha saccaṃ pakāsayi
Caturāsīti sahassānaṃ dutiyā’bhīsamayo ahū.

5. Caturāsīti sahassāni sambuddhaṃ anupabbajuṃ
Tesamārāmapattānaṃ dhammaṃ desesi cakkhumā.

6. Sabbākārena bhāsato sutvā upanisādino2
Te’pi dhammaṃ varaṃ gantvā tatiyā’bhisamayo ahū.

7. Sannipātā tayo āsuṃ vipassissa mahesino
Khīṇāsavānaṃ vimalānaṃ santacittānatādinaṃ.

8. Aṭṭhasaṭṭhisatasahassānaṃ3 paṭhamo āsi samāgamo
Bhikkhusatasahassānaṃ dutiyo āsi samāgamo.

9. Asītibhikkhusahassānaṃ tatiyo āsi samāgamo
Tattha bhikkhugaṇamajjhe sambuddho atirocati.

10. Ahaṃ tena samayena nāgarājā mahiddhiko
Atulo nāma nāmena puññavanto jutindharo.

11. Nekānaṃ nāgakoṭīnaṃ parivāretvāna’haṃ tadā
Vajjento’ dibbaturiyehi lokajeṭṭhaṃ upāgamiṃ.

1. Nāyako-sīmu. 2. Bhāsate sutvā upanissa jine-sīmu. 3. Aṭṭhasaṭṭhisahassānaṃ-sīmu.

[BJT Page 186] [\x 186/]

12. Upasaṅkamitvā sambuddhaṃ vipassiṃ lokanāyakaṃ
Maṇimuttaratanakhacitaṃ sabbābharaṇabhūsitaṃ
Nimantetvā dhammarājassa suvaṇṇapīṭha’ madāsahaṃ.

13. So’pi maṃ buddho vyākāsi saṅghamajjhe nisīdiya
Ekanavute ito kappe ayaṃ buddho bhavissati.
14. Ahū kapilavhayā rammā nikkhamitvā tathāgato
Padhānaṃ padahitvāna katvā dukkarakārikaṃ.
[PTS Page 053] [\q  53/]

15. Ajapālarukkhamūlamhi nisīditvā tathāgato
Tattha pāyāsamaggayha nerañjara’mupehiti.

16. Nerañjarānadītīre pāyāsaṃ asati jino,
Paṭiyattavaramaggena bodhimūla’mupehiti.

17. Tato padakkhiṇaṃ katvā bodhimaṇḍamanuttaraṃ
Assatthamūle sambodhiṃ bujjhissati mahāyaso.

18. Imassa janikā mātā māyā nāma bhavissati
Pitā suddhodano nāma ayaṃ hessati gotamo.

19. Anāsavā vītarāgā1 santacittā samāhitā
Kolito upatisso ca aggā hessanti sāvakā
Ānandonā’mupaṭṭhāko2 upaṭṭhissati taṃ jinaṃ.

20. Khemā uppalavaṇṇā ca aggā hessanti sāvikā
Bodhi tassa bhagavato assatthoti pavuccati.

21. Citto ca hatthāḷavako aggā hessantu’paṭṭhakā
Uttarā nandamātā ca aggā hessantu’paṭṭhikā
Āyu vassasataṃ tassa gotamassa yasassino.

22. Idaṃ sutvāna vacanaṃ asamassa mahesino
Āmoditā naramarū buddhabījaṅkuro ayaṃ.

1. Vītamalā-sīmu. 2. Ānando nāma nāmena - mavi.

[BJT Page 188] [\x 188/]

23. Ukkuṭṭhi saddaṃ vattenti apphoṭhenti hasanti ca
Katañjalī namassanti dasasahassī sadevakā.

24. Yadi’massa lokanāthassa virajjhissāma sāsanaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

25. Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
Heṭṭhā titthe gahetvāna uttaranti mahānadiṃ.

26. Eva’meva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

27. Tassā’haṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ
Uttariṃ vatamadhiṭṭhāsiṃ dasa pāramī puriyā.
28. Nagaraṃ bandhumatī nāma bandhumā nāma khattiyo
Mātā bandhumatī nāma vipassissa mahesino.

29. Aṭṭhavassasahassāni agāramajjhaso vasī
Nando sunando sirimā tayo pāsādamuttavā.

30. Tivattārīsa sahassāni nāriyo samalaṅkatā
Sutanā nāma sā nāri samavattakkhandho nāma atrajo.

31. Nimatte caturo disvā rathayānena nikkhamī
Anūnaaṭṭhamāsāni padhānaṃ padahī jino.

32. Brahmunā yāvito santo vipassī lokanāyako
Vatti cakkaṃ mahāvīro migadāyo naruttamo.

33. Khaṇḍo1 ca tissanāmo ca ahesuṃ aggasāvakā
Asoko nāmu’paṭṭhāko vipassissa mahesino.

34. Candā ca candamittā ca ahesuṃ aggasāvikā
Bodhi tassa bhagavato pāṭalī’ti pavuccati.

1. Khandho - sīmu.

[BJT Page 190] [\x 190/]

35. Punabbasumitto nāgo ca ahesuṃ aggu’paṭṭhakā
Sirimā uttarā ceva ahesuṃ aggu’paṭṭhikā.

36. Asīti hatthamubbedho1 vipassī lokanāyako
Pabhā niddhāvati tassa samantā satta yojane.

37. Asīti vassasahassāni āyu buddhassa tāvade
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.

38. Bahū deve manusse ca bandhanā parimocayī
Maggā’ maggañca ācikkhi avasesaputhujjane.
[PTS Page 054] [\q  54/]

39. Ālokaṃ dassayitvāna desetvā2 amataṃ padaṃ
Jalitvā aggikkhandho’va nibbuto so sasāvako.

40. Iddhivaraṃ puññavaraṃ lakkhaṇaṃ ca kusumitaṃ
Sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā.

41. Vipassījinavaro buddho3 sumittārāmamhi nibbuto
Tatthe’va tassa thūpavaro sattayojana mussito’ti.

Vipassī buddhavaṃso ekūnavīsatimo.

1. Asītihatthubbedho-mavi.
2. Desitvā-sīmu. 3. Dhīro-sīmu.