[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 184] [\x 184/]
[PTS Page 052] [\q 52/]
Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
19. Vipassī buddhavaṃso
1. Phussassa ca aparena sambuddho dipaduttamo
Vipassī nāma nāmena loke
uppajji cakkhumā1.
2. Avijjaṃ sabbaṃ padāletvā
patto sambodhimuttamaṃ
Dhammacakkaṃ pavattetuṃ pakkāmi
bandhumatiṃ puraṃ.
3. Dhammacakkaṃ pavattetvā ubho
bodhesi nāyako
Gaṇanāya na vattabbo paṭhamā’bhisamayo
ahu.
4. Punāparaṃ amitayaso tattha saccaṃ
pakāsayi
Caturāsīti sahassānaṃ
dutiyā’bhīsamayo ahū.
5. Caturāsīti sahassāni
sambuddhaṃ anupabbajuṃ
Tesamārāmapattānaṃ
dhammaṃ desesi cakkhumā.
6. Sabbākārena bhāsato
sutvā upanisādino2
Te’pi dhammaṃ varaṃ gantvā
tatiyā’bhisamayo ahū.
7. Sannipātā tayo āsuṃ
vipassissa mahesino
Khīṇāsavānaṃ
vimalānaṃ santacittānatādinaṃ.
8. Aṭṭhasaṭṭhisatasahassānaṃ3
paṭhamo āsi samāgamo
Bhikkhusatasahassānaṃ dutiyo āsi
samāgamo.
9. Asītibhikkhusahassānaṃ
tatiyo āsi samāgamo
Tattha bhikkhugaṇamajjhe sambuddho atirocati.
10. Ahaṃ tena samayena nāgarājā
mahiddhiko
Atulo nāma nāmena puññavanto
jutindharo.
11. Nekānaṃ nāgakoṭīnaṃ
parivāretvāna’haṃ tadā
Vajjento’ dibbaturiyehi lokajeṭṭhaṃ
upāgamiṃ.
1. Nāyako-sīmu. 2. Bhāsate
sutvā upanissa jine-sīmu. 3. Aṭṭhasaṭṭhisahassānaṃ-sīmu.
[BJT Page 186] [\x 186/]
12. Upasaṅkamitvā sambuddhaṃ
vipassiṃ lokanāyakaṃ
Maṇimuttaratanakhacitaṃ sabbābharaṇabhūsitaṃ
Nimantetvā dhammarājassa suvaṇṇapīṭha’
madāsahaṃ.
13. So’pi maṃ buddho vyākāsi
saṅghamajjhe nisīdiya
Ekanavute ito kappe ayaṃ buddho bhavissati.
14. Ahū kapilavhayā rammā
nikkhamitvā tathāgato
Padhānaṃ padahitvāna katvā
dukkarakārikaṃ.
[PTS Page 053] [\q 53/]
15. Ajapālarukkhamūlamhi nisīditvā
tathāgato
Tattha pāyāsamaggayha nerañjara’mupehiti.
16. Nerañjarānadītīre
pāyāsaṃ asati jino,
Paṭiyattavaramaggena bodhimūla’mupehiti.
17. Tato padakkhiṇaṃ katvā
bodhimaṇḍamanuttaraṃ
Assatthamūle sambodhiṃ bujjhissati
mahāyaso.
18. Imassa janikā mātā
māyā nāma bhavissati
Pitā suddhodano nāma ayaṃ
hessati gotamo.
19. Anāsavā vītarāgā1
santacittā samāhitā
Kolito upatisso ca aggā hessanti sāvakā
Ānandonā’mupaṭṭhāko2
upaṭṭhissati taṃ jinaṃ.
20. Khemā uppalavaṇṇā
ca aggā hessanti sāvikā
Bodhi tassa bhagavato assatthoti pavuccati.
21. Citto ca hatthāḷavako aggā
hessantu’paṭṭhakā
Uttarā nandamātā ca aggā
hessantu’paṭṭhikā
Āyu vassasataṃ tassa gotamassa yasassino.
22. Idaṃ sutvāna vacanaṃ asamassa
mahesino
Āmoditā naramarū buddhabījaṅkuro
ayaṃ.
1. Vītamalā-sīmu. 2. Ānando
nāma nāmena - mavi.
[BJT Page 188] [\x 188/]
23. Ukkuṭṭhi saddaṃ vattenti
apphoṭhenti hasanti ca
Katañjalī namassanti dasasahassī
sadevakā.
24. Yadi’massa lokanāthassa virajjhissāma
sāsanaṃ
Anāgatamhi addhāne hessāma
sammukhā imaṃ.
25. Yathā manussā nadiṃ tarantā
paṭititthaṃ virajjhiya
Heṭṭhā titthe gahetvāna
uttaranti mahānadiṃ.
26. Eva’meva mayaṃ sabbe yadi muñcāmimaṃ
jinaṃ
Anāgatamhi addhāne hessāma
sammukhā imaṃ.
27. Tassā’haṃ vacanaṃ sutvā
bhiyyo cittaṃ pasādayiṃ
Uttariṃ vatamadhiṭṭhāsiṃ
dasa pāramī puriyā.
28. Nagaraṃ bandhumatī nāma
bandhumā nāma khattiyo
Mātā bandhumatī nāma
vipassissa mahesino.
29. Aṭṭhavassasahassāni
agāramajjhaso vasī
Nando sunando sirimā tayo pāsādamuttavā.
30. Tivattārīsa sahassāni
nāriyo samalaṅkatā
Sutanā nāma sā nāri
samavattakkhandho nāma atrajo.
31. Nimatte caturo disvā rathayānena
nikkhamī
Anūnaaṭṭhamāsāni
padhānaṃ padahī jino.
32. Brahmunā yāvito santo vipassī
lokanāyako
Vatti cakkaṃ mahāvīro migadāyo
naruttamo.
33. Khaṇḍo1 ca tissanāmo
ca ahesuṃ aggasāvakā
Asoko nāmu’paṭṭhāko
vipassissa mahesino.
34. Candā ca candamittā ca ahesuṃ
aggasāvikā
Bodhi tassa bhagavato pāṭalī’ti
pavuccati.
1. Khandho - sīmu.
[BJT Page 190] [\x 190/]
35. Punabbasumitto nāgo ca ahesuṃ
aggu’paṭṭhakā
Sirimā uttarā ceva ahesuṃ
aggu’paṭṭhikā.
36. Asīti hatthamubbedho1 vipassī
lokanāyako
Pabhā niddhāvati tassa samantā
satta yojane.
37. Asīti vassasahassāni āyu
buddhassa tāvade
Tāvatā tiṭṭhamāno
so tāresi janataṃ bahuṃ.
38. Bahū deve manusse ca bandhanā
parimocayī
Maggā’ maggañca ācikkhi
avasesaputhujjane.
[PTS Page 054] [\q 54/]
39. Ālokaṃ dassayitvāna desetvā2
amataṃ padaṃ
Jalitvā aggikkhandho’va nibbuto so sasāvako.
40. Iddhivaraṃ puññavaraṃ
lakkhaṇaṃ ca kusumitaṃ
Sabbaṃ samantarahitaṃ nanu rittā
sabbasaṅkhārā.
41. Vipassījinavaro buddho3 sumittārāmamhi
nibbuto
Tatthe’va tassa thūpavaro sattayojana
mussito’ti.
Vipassī buddhavaṃso ekūnavīsatimo.
1. Asītihatthubbedho-mavi.
2. Desitvā-sīmu. 3. Dhīro-sīmu.