[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 192] [\x 192/]
[PTS Page 054] [\q  54/]

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
20. Sikhī buddhavaṃso

1. Vipassissa aparena sambuddho dipaduttamo
Sikhīvhayo1 āsi jino asamo appaṭipuggalo.

2. Mārasenaṃ pamadditvā2 patto sambodhimuttamaṃ
Dhammacakkaṃ pavattesi anukampāya pāṇinaṃ.

3. Dhammacakkaṃ pavattente sikhimhi muni puṅgave 3 koṭisatasahassānaṃ paṭhamā’bhisamayo ahū.

4. Aparampi dhammaṃ desento gaṇaseṭṭhe naruttame
Navutikoṭisahassānaṃ dutiyā’bhisamayo ahū.

5. Yamakaṃ pāṭihīrañca dassayante sadevake
Asītikoṭisahassānaṃ tatiyā’bhisamayo ahū.

6. Sannipātā tayo āsuṃ sikhissa’pi mahesino
Khīṇāsavānaṃ vimalānaṃ santacittāna’tādinaṃ.

7. Bhikkhusatasahassānaṃ paṭhamo āsi samāgamo
Asīti bhikkhusahassānaṃ dutiyo āsi samāgamo.

8. Sattati bhikkhusahassānaṃ tatiyo āsi samāgamo
Anupalitto padūmaṃ’va toyamhi sampavaḍḍhitaṃ.

9. Ahaṃ tena samayena arindamo nāma khattiyo
Sambuddhapamukhaṃ saṅghaṃ annapānena tappayiṃ.

10. Bahu dussavaraṃ datvā dussakoṭiṃ anappakaṃ
Alaṅkataṃ hatthiyānaṃ sambuddhassa adāsa’haṃ.

11. Hatthiyānaṃ nimminitvā kappiyaṃ upanāmayiṃ
Pūrayiṃ mānasaṃ mayhaṃ niccaṃ daḷhamupaṭṭhitaṃ.

1. Sikhīsavhayo nāma-sīmu. 2. Pahinditvā-mavi. 3. Jinapuṅgave-mavi. Machasaṃ. Syā.

[BJT Page 194] [\x 194/]
[PTS Page 055] [\q  55/]

12. So’pi maṃ buddho vyākāsi sikhīlokagganāyako
Ekatiṃse ito kappe ayaṃ buddho bhavissati.
13. Ahū kapilavhayā rammā nikkhamitvā tathāgato
Padhānaṃ padahitvāna katvā dukkarakārikaṃ.

14. Ajapālarukkhamūlamhi nisīditvā tathāgato
Tattha pāyāsamaggayha nerañjara’mupehiti.

15. Nerañjarānadītīre pāyāsaṃ asati jino,
Paṭiyattavaramaggena bodhimūla’mupehiti.

16. Tato padakkhiṇaṃ katvā bodhimaṇḍamanuttaraṃ
Assatthamūle sambodhiṃ bujjhissati mahāyaso.

17. Imassa janikā mātā māyā nāma bhavissati
Pitā suddhodano nāma ayaṃ hessati gotamo.

18. Anāsavā vītarāgā1 santacittā samāhitā
Kolito upatisso ca aggā hessanti sāvakā
Ānandonāmu ’paṭṭhāko upaṭṭhissati taṃ jinaṃ.

19. Khemā uppalavaṇṇā ca aggā hessanti sāvikā
Bodhi tassa bhagavato assatthoti pavuccati.

20. Citto ca hatthāḷavako aggā hessantu’paṭṭhakā
Uttarā nandamātā ca aggā hessantu’paṭṭhikā
Āyu vassasataṃ tassa gotamassa yasassino.

21. Idaṃ sutvāna vacanaṃ asamassa mahesino
Āmoditā naramarū buddhabījaṅkuro ayaṃ.

22. Ukkuṭṭhi saddaṃ vattenti apphoṭhenti hasanti ca
Katañjalī namassanti dasasahassī sadevakā.

[BJT Page 196] [\x 196/]

23. Yadi’massa lokanāthassa virajjhissāma sāsanaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

24. Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
Heṭṭhā titthe gahetvāna uttaranti mahānadiṃ.

25. Eva’meva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

26. Tassā’haṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ
Uttariṃ vata madhiṭṭhāsiṃ dasa pāramī puriyā.
27. Nagaraṃ aruṇavatī nāma aruṇavā nāma 1 khattiyo
Pabhāvati nāma janikā sikhissa ca mahesino.

28. Sattavassasahassāni agāramajjhaso vasī
Sucando girivasabho tayo pāsādamuttamaṃ.

29. Catuvīsati sahassāni nāriyo samalaṅkatā
Sabbakāmā nāma nāri atulo nāma atrajo.

30. Nimitte caturo disvā hatthiyānena nikkhami
Aṭṭhamāsaṃ padhānavāraṃ acarī purisuttamo.
31. Brahmunā yācito santo sikhī lokagganāyako
Vatti cakkaṃ mahāvīro migācire naruttamo2.

32. Abhibhū sambhavo nāma ahesuṃ aggasāvakā
Khemaṅkaro nāmu’paṭṭhāko sikhissa’pi mahesino.

33. Makhilā3 ca padumā ceti ahesuṃ aggasāvikā
Bodhi tassa bhagavato puṇḍarīkoti vuccati.

34. Sirivaḍḍho ca nando4 ca ahesuṃ aggu’paṭṭhakā
Cittā ce’va suguttā ca ahesuṃ aggu’paṭṭhikā.

1. Aruṇo nāma-sīmu, machasaṃ, syā. 2. Migadāye - sīmu.
3. Akhilā-sīmu. 4. Cando - sīmu.

[BJT Page 198] [\x 198/]

35. Uccattanena so buddho sattati hatthamuggato
Kañcanagghiya 1 saṃkāso dvattiṃsavaralakkhaṇo.

36. Tassa 2 byāmappabhā kāyā divārattiṃ nirantaraṃ
Diso disaṃ niccharanti tīṇiyojanaso pabhā.

37. Sattativassasahassāni āyu tassa mahesino
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.

38. Dhammameghaṃ pavassetvā temayitvā sadevake
Khemantaṃ3 pāpayitvāna nibbuto so sasāvako.

39. Anuvyañjanasampannaṃ dvattiṃsavaralakkhaṇaṃ
Sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā.

40. Sikhī munivaro buddho dussārāmamhi nibbuto
Tatthe’va tassa thūpavaro tīṇiyojanamuggato.

Sikhī buddhavāso vīsatimo.

1. Kañcanagghika-sīmu.
2. Tassāpi-machasaṃ, sīmu, syā.
3. Khemattaṃ-sīmu.