[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 200] [\x 200/]
[PTS Page 056] [\q  56/]

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
21. Vessabhū buddhavaṃso

1. Tattheva maṇḍakappamhi asamo appaṭipuggalo
Vessabhū nāma nāmena loke uppajji nāyako.
2. Ādittanti ca 1 rāgaggi taṇhānaṃ vijitaṃ tadā
Nāgo’va bandhanaṃ chetvā patto sambodhimuttamaṃ.

3. Dhammacakkaṃ pavattente 2 vessabhūlokanāyake
Asītikoṭisahassānaṃ paṭhamā’bhisamayo ahū.

4. Pakkante cārikaṃ raṭṭhe lokajeṭṭhe 3 narāsabhe
Sattati koṭisahassānaṃ dutiyā’bhisamayo ahū.
5. Mahādiṭṭhiṃ vinodento pāṭihīraṃ karoti so
Samāgatā naramarū dasasahassī sadevake.
6. Mahā acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ
Devā ce’va manussā ca bujjhare saṭṭhikoṭiyo.

7. Sannipātā tayo āsuṃ vessabhussa mahesino
Khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ.

8. Asītibhikkhusahassānaṃ paṭhamo āsi samāgamo
Sattatibhikkhusahassānaṃ dutiyo āsi samāgamo.

9. Saṭṭhi bhikkhusahassānaṃ tatiyo āsi samāgamo
Jarādi bhayā’tītānaṃ4 orasānaṃ mahesino.

10. Ahaṃ tena samayena sudassano nāma khattiyo
Nimantetvā mahāvīraṃ dānaṃ datvā mahārahaṃ
Annapānena vatthena sasaṅghaṃ jinamapūjayiṃ.

1. Ādittaṃ vata-machasaṃ, asittamva-sīmu. 2. Dhammacakkappavattane - sīmu.
Ādittaṃ ida - syā. 3. Lokaseṭṭhe - mavi. 4. Jarādibhayabhītānaṃ - sīmu. Machasaṃ.

[BJT Page 202] [\x 202/]

11. Tassa budadhassa asamassa cakkaṃ vattita’muttamaṃ
Sutvāna paṇītaṃ dhammaṃ pabbajja’mahirocayiṃ.

12. Mahādānaṃ pavattetvā rattiṃ divamatandito
Pabbajjaṃ guṇasampannaṃ pabbajiṃ jinasantike.
13. Ācāraguṇasampanno vattasīlasamāhito
Sabbaññutaṃ gavesanto ramāmī jinasāsane

14. Saddhāpītimu’pāgantvā pāde vandāmi satthari1
Pīti uppajjatī mayhaṃ bodhiyāye’va kāraṇā.

15. Anivattimānasaṃ2 ñatvā sambuddho etada’bravi
Ekatiṃse ito kappe ayaṃ buddho bhavissati.

16. Ahū kapilavhayā rammā nikkhamitvā tathāgato
Padhānaṃ padahitvāna katvā dukkarakārikaṃ.

17. Ajapālarukkhamūlamhi nisīditvā tathāgato
Tattha pāyāsaṃ paggayha neraṃjaramupehiti.

18. Nerañjarāya tīramhi pāyāsaṃ ādāya so jino
Paṭiyattavaramaggena bodhimūlamupehiti.

19. Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro
Assattharukkhamūlamhi bujjhissati mahāyaso.

20. Imassa janikā mātā māyā nāma bhavissati
Pitā suddhodano nāma ayaṃ hessati gotamo.

21. Anāsavā vītarāgā santacittā samāhitā
Kolito upatisso ca aggā hessanti sāvakā
Ānando nāmu’paṭṭhāko upaṭṭhissati taṃ jinaṃ

1. Saddhāpītiṃ upagantvā buddhaṃ vandāmi sattharaṃ - machasaṃ.
Sddhāpītiṃ upāgantvā buddhaṃ vandāmi satthāraṃ - sīmu.
Saddhāpītiṃ uppādetvā buddhaṃ vandāmi sattharaṃ - syā.
2. Anivattamānasaṃ - sīmu, machasaṃ.

[BJT Page 204] [\x 204/]
[BJT Page 204] [\x 204/]

22. Khemā uppalavaṇṇā ca aggā hessanti sāvikā
Bodhi tassa bhagavato assattho’ti pavuccati.

23. Citto ca hatthāḷavako aggā hessantu’paṭṭhakā
Uttarā nandamātā ca aggā hessantu paṭṭhikā
Āyu vassasataṃ tassa gotamassa yasassino.

24. Idaṃ sutvāna vacanaṃ asamassa mahesino
Āmoditā naramarū buddhabījaṅkuro ayaṃ.

25. Ukkuṭṭhisaddaṃ vattenti apphoṭenti hasanti ca
Katañjalī namassanti dasasahassī sadevakā.

26. Yadi’massa lokanāthassa virajjhissāma sāsanaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

27. Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
Heṭṭhā titthe gahetvāna uttaranti mahānadiṃ.

28. Eva’meva mayaṃ sabbe yadi muñcāmi maṃ jinaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.
[PTS Page 057] [\q  57/]

29. Tassā’haṃ vacanaṃ sutvā bhīyyo cittaṃ pasādayiṃ
Uttariṃ vatamadhiṭṭhāsiṃ dasapāramīpūriyā.

30. Anūpamaṃ1 nāma nagaraṃ suppatito nāma khattiyo
Mātā yasavatī nāma vessabhussa mahesino.

31. Chabbassasahassāni agāramajjhaso vasī
Rucisurucirativaḍḍhano2 tayo pāsādamuttamā.

32. Anūnatiṃsasahassāni nāriyo samalaṅkatā
Sucittā nāma sā nārī suppabuddho nāma atrajo.

1. Anomaṃ-sīmu, machasaṃ. 2. Rucisurucivaḍḍhamānā-sīmu, rucisurucivaḍḍhakā-syā.

[BJT Page 206] [\x 206/]

33. Nimitte caturo disvā sivikāyā’bhinikkhamī
Cha māsaṃ padhānacāraṃ acarī purisuttamo.

34. Brahmunā yācito santo vessabhulokanāyako
Vatti cakkaṃ mahāvīro aruṇārāme naruttamo.

35. Soṇo ca uttaro ceva ahesuṃ aggasāvakā
Upasanto nāmu’paṭṭhāko vessabhussa mahesino.

36. Dāmā1 deva samālā ca ahesuṃ aggasāvikā
Bodhi tassa bhagavato sālo iti pavuccati 2.

37. Sotthiko ceva rammo ca ahesuṃ aggu’paṭṭhakā
Gotamī ca sirimā ca 3 ahesuṃ aggu’paṭṭhikā.

38. Saṭṭhiratanamubbedho hemayūpasamūpamo
Kāyā niccharatī raṃsi 4 rattiṃ sikhī va pabbate.

39. Saṭṭhivassasahassāni āyu vijjati tāvade5
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.

40. Dhammaṃ vitthārikaṃ katvā vibhajitvā mahājanaṃ
Dhammanāvaṃ ṭhapetvāna nibbuto so sasāvako.

41. Dassanīyaṃ sabbajanaṃ vihārañciriyāpathaṃ
Sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā

42. Vessabhū jinavaro satthā khemārāmamhi 6 nibbuto
Dhātu vitthārikaṃ āsī tesu tesu padesatoti.

Vessabhū buddhavaṃso ekavīsatimo.

1. Rāmā-machasaṃ.
2. Mahā sāloti vuccati-sīmu, machasaṃ.
3. Kāligotamī-mavi, gotami sirimāceva-machasaṃ.
4. Rasmimachasaṃ.
5. Āyu tassa, mahesino-mavi.
6. Kheme migadāye-mavi.