[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 208] [\x 208/]
[PTS Page 058] [\q  58/]  

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
22. Kakusandha buddhavaṃso

1. Vessabhussa aparena sambuddho dipaduttamo
Kakusandho1 nāma nāmena appameyyā durāsado
2. Ugghāṭetvā sabbabhavaṃ cariyāpāramiṃ gato
Sīho’ca pañjaraṃ bhetvā patto sambodhimuttamaṃ.

3. Dhammacakkaṃ pavattante kakusandhe lokanāyake
Cattāḷīsa 2 koṭisahassānaṃ paṭhamā’bhisamayo ahū.

4. Antalikkhamhi ākāse yamakaṃ katvā vikubbanaṃ
Tiṃsakoṭisahassānaṃ bodhesi devamānuse.

5. Naradevassa yakkhassa catusaccappakāsane
Dhammā’bhisamayo tassa gaṇanāto asaṅkhīyo.

6. Kakusandhassa 3 bhagavato eko āsisamāgamo
Khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ.

7. Cattāḷīsasahassānaṃ tadā4 āsi samāgamo
Danta bhūmimanuppattānaṃ āsavārigaṇakkhayā5

8. Ahaṃ tena samayena khemo nāmāsiṃ khattiyo6
Tathāgate jinaputte ca dānaṃ datvā anappakaṃ.

9. Pattañca cīvaraṃ datvā añjanaṃ madhulaṭṭhikaṃ
Imetaṃ patthitaṃ sabbaṃ paṭiyādemi 7 varaṃ varaṃ.

10. So’pi maṃ muni vyākāsi kakusandho lokanāyako8
Imamhi bhaddake kappe 9 ayaṃ buddho bhavissati.
1. Kukkusandho-syā. 2. Cattārisaṃ-sīmu. 3. Kukkusandhassa-syā.
4. Dutiyo-sīmu. 5. Āsavādigaṇakkhayā-sīmu. [PTS] 6. Khemo nāma khattiyā-mavi.
7. Paṭiyādetvā-sīmu. 8. Vināyako-sīmu. 9. Imamhi bhaddakappamhi-mavi.

[BJT Page 210  [\x 210/]    11.] Ahū kapilavhayā rammā nikkhamitvā tathāgato
Padhānaṃ padahitvāna katvā dukkarakārikaṃ.

12. Ajapālarukkhamūlamhi nisīditvā tathāgato
Tattha pāyāsamaggayha nerañjara’mupehiti.

13. Nerañjarānadītīre pāyāsaṃ asati jino,
Paṭiyattavaramaggena bodhimūla’mupehiti.

14. Tato padakkhiṇaṃ katvā bodhimaṇḍamanuttaraṃ
Assatthamūle sambodhiṃ bujjhissati mahāyaso.

15. Imassa janikā mātā māyā nāma bhavissati
Pitā suddhodano nāma ayaṃ hessati gotamo.

16. Anāsavā vītarāgā1 santacittā samāhitā
Kolito upatisso ca aggā hessanti sāvakā
Ānandonāmu ’paṭṭhāko upaṭṭhissati taṃ jinaṃ.

17. Khemā uppalavaṇṇā ca aggā hessanti sāvikā
Bodhi tassa bhagavato assatthoti pavuccati.

18. Citto ca hatthāḷavako aggā hessantu’paṭṭhakā
Uttarā nandamātā ca aggā hessantu’paṭṭhikā
Āyu vassasataṃ tassa gotamassa yasassino.

19. Idaṃ sutvāna vacanaṃ asamassa mahesino
Āmoditā naramarū buddhabījaṅkuro ayaṃ.

20. Ukkuṭṭhi saddaṃ vattenti apphoṭhenti hasanti ca
Katañjalī namassanti dasasahassī sadevakā.

21. Yadi’massa lokanāthassa virajjhissāma sāsanaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

22. Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
Heṭṭhā titthe gahetvāna uttaranti mahānadiṃ.

[BJT Page 212] [\x 212/]

23. Eva’meva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

24. Tassā’haṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ
Uttariṃ vata madhiṭṭhāsiṃ dasa pāramī puriyā.
25. Nagaraṃ khemavatī nāma khemo nāmāsa’haṃ tadā
Sabbaññutaṃ gavesanto pabbajiṃ tassa santike.

26. Brāhmaṇo aggidatto ca āsi buddhassa so pitā
Visākhā nāma janikā kukusandhassa mahesino.

27. Vasati1 tattha khemapure sambuddhassa mahākulaṃ
Narānaṃ pavaraṃ seṭṭhaṃ jātimantaṃ mahāyasaṃ.

28. Catuvassasahassāni agāramajjhaso vasī
Ruci suruci rativaddhano tayo pāsāda muttamā.
[PTS Page 059] [\q  59/]

29. Samatiṃsasahassāni nāriyo samalaṅkatā
Virocamānā nāma nārī uttaro nāma atrajo

30. Nimitte caturo disvā rathayānena nikkhamī
Anūnakaṃ aṭṭhamāsaṃ padhānaṃ padahī jino.

31. Brahmunā yācito santo kakusandho lokanāyako
Vatti cakkaṃ mahāvīro migadāye naruttamo.

32. Vidhuro sañjīvanāmo ca ahesuṃ aggasāvakā
Buddhijo2 nāmu’paṭṭhāko kakusandhassa satthuno.

33. Sāmā ca campā nāmā ca 3 ahesuṃ aggasāvikā
Bodhi tassa bhagavato sirīso’ti pavuccati.
34. Accuto ca sumano ca ahesuṃ aggu’paṭṭhakā
Nandā ceva sunandā ca ahesuṃ aggu’paṭṭhakā

1. Vasī-sīmu. 2. Bhaddijo-sīmu. 3. Sāmā ca campanāmāca - sīmu.

[BJT Page 214] [\x 214/]

35. Cattāḷīsa ratanāni accuggato mahāmuni
Kanakappabhāniccharati1 samantā dasa yojanaṃ. 2

36. Cattālīsavassasahassāni āyu tassa mahesino
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.

37. Dhammā’paṇaṃ pasāretvā3 naranārīnaṃ sadevake
Naditvā sīhanādaṃva 4 nibbuto so sasāvako.

38. Aṭṭhaṅgavacanasampanno acchiddāni nirantaraṃ
Sabbaṃ samattarahitaṃ nanu rittā sabbasaṅkhārā.

39. Kakusandho jinavaro khemārāmamhi nibbuto
Tatthe’va tassa thūpavaro gāvutanabhamuggato.

Kakusanandha buddhavaṃso dvāvīsatimo.

1. Niccharanti-sī.
2. Dvādasayojanaṃ-sīmu.
3. Pasāritvā-mavi.
4. Sīhanādaṃca-sīmu