[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 216] [\x 216/]
[PTS Page 060] [\q  60/]   

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
23. Koṇāgamana buddhavaṃso

1. Kakusandhassa aparena sambuddho dipaduttamo
Koṇāgamano nāma jino lokajeṭṭho narāsabho
2. Dasadhamme pūrayitvāna1 kantāraṃ samatikkami
Pavāhiya malaṃ sabbaṃ patto sambodhimuttamaṃ.

3. Dhammacakkaṃ pavattente koṇāgamananāyake 2
Tiṃsakoṭisahassānaṃ paṭhamā’bhisamayo ahū.

4. Pāṭihīraṃ karonte ca paravādappamaddane
Vīsatikoṭisahassānaṃ dutiyā’bhisamayo ahū.

5. Tato vikubbanaṃ katvā jino devapuraṃ gato
Vasati tattha sambuddho sīlāyaṃ paṇḍukambale

6. Pakaraṇe satta desento vassaṃ vasati so muni
Dasakoṭisahassānaṃ tatiyā’bhisamayo ahū.

7. Tassā’pi devadevassa eko āsi samāgamo
Khīṇāsavānaṃ vimalānaṃ santacittāna’tādinaṃ.

8. Tiṃsabhikkhusahassānaṃ tadā āsi samāgamo
Oghānama’tikkantānaṃ3 bhijjitānañca 4 maccunaṃ.

9. Ahaṃ tena samayena pabbato nāma khattiyo
Mittāmaccehi sampanno balavāhanamanappakaṃ5.

10. Sambuddhadassanaṃ gantvā sutvā dhammamanuttaraṃ
Nimantetvā sajinaṃ saṅghaṃ dānaṃ datvā yadicchakaṃ6.

11. Pattuṇṇaṃ cīnapaṭṭañca koseyyaṃ kambala’mpi ca
Sovaṇṇapādukañce’va adāsiṃ satthusāvake.

1. Pūrayitvā-mavi. 2. Koṇāgamanenāma nāyake-sīmu. 3. Atikkantacaturoghanaṃ-[PTS] 4. Bhañjitānaṃ-machasaṃ. 5. Anantabalavāhano-sīmu.
6. Yaticchakaṃ-sīmu.

[BJT Page 218] [\x 218/]

12. So’pi maṃ muni vyākāsi saṅghamajjhe nisīdiya
Imamhi bhaddake kappe ayaṃ buddho bhavissati.
13. Ahū kapilavhayā rammā nikkhamitvā tathāgato
Padhānaṃ padahitvāna katvā dukkarakārikaṃ.

14. Ajapālarukkhamūlamhi nisīditvā tathāgato
Tattha pāyāsamaggayha nerañjara’mupehiti.

15. Nerañjarāya tīramhi pāyāsaṃ2 ādāya so jino,
Paṭiyattavaramaggena bodhimūla’mupehiti.

16. Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro
Assatthamūle sambodhiṃ bujjhissati mahāyaso.

17. Imassa janikā mātā māyā nāma bhavissati
Pitā suddhodano nāma ayaṃ hessati gotamo.

18. Anāsavā vītarāgā santacittā samāhitā
Kolito upatisso ca aggā hessanti sāvakā
Ānandonāmu ’paṭṭhāko upaṭṭhissati taṃ jinaṃ.

19. Khemā uppalavaṇṇā ca aggā hessanti sāvikā
Anāsavā vītarāgā4 santacittā samāhitā bodhi tassa bhagavato assattho’ti pavuccati.
20. Citto ca hatthāḷavako aggā hessantu’paṭṭhakā
Uttarā nandamātā ca aggā hessantu’paṭṭhikā
Āyu vassasataṃ tassa gotamassa yasassino.

21. Idaṃ sutvāna vacanaṃ asamassa mahesino
Āmoditā naramarū buddhabījaṅkuro ayaṃ.

22. Ukkuṭṭhi saddaṃ vattenti apphoṭhenti hasanti ca
Katañjalī namassanti dasasahassī sadevakā.

1. Kāriyaṃ-sīmu. 2. Pāyāsaṃ-sīmu. 3. Anuttaraṃ-sīmu. 4. Vītamalā-sīmu.

[BJT Page 220] [\x 220/]

23. Yadi’massa lokanāthassa virajjhissāma sāsanaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

24. Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
Heṭṭhā titthe gahetvāna uttaranti mahānadiṃ.

25. Eva’meva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

26. Tassā’haṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ
Uttariṃ vata madhiṭṭhāsiṃ dasa pāramī puriyā.
27. Sabbaññutaṃ gavesanto dānaṃ datvā naruttame
Ohāyāhaṃ1 mahārajjaṃ pabbajiṃ tassa santike

28. Nagaraṃ sobhavatī nāma sobho nāmā’si khattiyo
Vasati tattha nagare sambuddhassa mahākulaṃ
[PTS Page 061] [\q  61/]

29. Brāhmaṇo yaññadatto ca āsi buddhassa so pitā
Uttarā nāma janikā koṇāgamanassa satthuno

30. Tīṇi vassasahassāni agāramajjhaso vasī
Tusitasantusita santuṭṭhā tayo pāsādamuttamā.
31. Anūnasoḷasasahassāni nāriyo samalaṅkatā
Rucigattā nāma nāri satthavāho2 nāma atrajo

32. Nimitte caturo disvā hatthiyānena nikkhami
Chamāsaṃ padhānavāraṃ acarī purisuttamo.

33. Brahmunā yācito santo koṇāgamano nāma nāyako
Vatti cakkaṃ mahāvīro migadāye naruttamo

34. Bhiyyaso3 uttaro nāma ahesuṃ aggasāvakā
Sotthijo4 nāmupaṭṭhāko koṇāgamanassa satthuno

35. Samuddā ca uttarāceti 5 ahesuṃ aggasāvikā
Bodhi tassa bhagavato udumbaro’ti pavuccati.

1. Ohāyimaṃ-sīmu. 2. Santadhāvo-manupa. 3. Bhiyyoso-manupa.
4. Soṭṭhajo-sīmu. [PTS. 5.] Uttarāceva - sīmu.

[BJT Page 222] [\x 222/]

36. Uggo ca somadevo ca ahesuṃ aggupaṭṭhakā
Sīvalā ceva sāmā ca ahesuṃ aggupaṭṭhikā.

37. Uccattanena so buddho tiṃsahatthasamuggato
Ukkāmukhe yathā kambu evaṃ raṃsīhi maṇḍito.

38. Tiṃsavassasahassāni āyu vijjati1 tāvade
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.

39. Dhammacetiṃ samussitvā2 dhammadussavibhūsitaṃ
Dhammapupphagulaṃ katvā nibbuto so sasāvako.

40. Mahāvilāso tassa jano siridhammappakāsano
Sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā.

41. Koṇāgamano sambuddho pabbatārāmhi nibbuto
Dhātuvitthārikaṃ āsi tesu tesu padesato’ti.

Koṇāgamana buddhavaṃso tevīsati mo.

1. Buddhassa-sīmu.
2. Samussetvā-mavi.