[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 224] [\x 224/]
[PTS Page 062] [\q  62/]

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
24. Kassapa buddhavaṃso

1. Koṇāgamanassa aparena sambuddho dipaduttamo
Kassapo nāma nāmena dhammarājā pabhaṅkaro.
2. Sañjiḍḍhitaṃ, kulamūlaṃ bahuṃ ca pānabhojanaṃ1
Datvāna yācake dānaṃ pūrayitvāna mānasaṃ
Usabho’va ālakaṃ hetvā patto sambodhimuttamaṃ.

3. Dhammacakkaṃ pavattente kassape lokanāyake
Vīsatikoṭisahassānaṃ paṭhamā’bhisamayo ahū.

4. Catumāsaṃ yadā buddho loke carati cārikaṃ
Dasakoṭisahassānaṃ dutiyā’bhisamayo ahū.

5. Yamakaṃ vikubbanaṃ katvā ñāṇadhātuṃ pakittayi 3
Pañcakoṭisahassānaṃ, tatiyā’bhi samayo ahū.

6. Sudhammadevapure ramme tattha dhammaṃ pakāsayi
Tīṇi koṭisahassāni 4 devānaṃ bodhayī jino.

7. Naradevassa yakkhassa apare dhammadesane
Etesānaṃ abhisamayo5 gaṇanāto asaṅkhiyo6.

8. Tassā’pi devadevassa eko āsi samāgamo
Khīṇāsavānaṃ vimalānaṃ santacittānatādinaṃ.

9. Vīsati bhikkhusahassānaṃ tadā āsi samāgamo
Atikkantarāgavantānaṃ7 hirisīlena tādinaṃ.

10. Ahaṃ tadā māṇavako8 jotipāle ti vissuto
Ajjhāyako mantadharo tiṇṇaṃ vedāna’pāragū.

1. Saṃjinditaṃ-manupa. 2. Bahunnapāna bhojanaṃ-machasaṃ, bavhanna.
Pāna bhojanaṃ-mavi. Bahunaṃpānaṃ bhojanaṃ-[PTS.]
3. Pakāsayī-mavi. 4. Sahassānaṃ-sīmu, machasaṃ. 5. Abhisamayā-sīmu, mavi.
6. Asaṅkhiyā-sīmu, mavi. 7. Itikkanta bhavantānaṃ-syā, machasaṃ.
Atikkanta bhavakaṃtānaṃ-sīmu, atikkanta bhagavantānaṃ-[PTS] 8. Ahaṃ tena samayena - mavi.

[BJT Page 226] [\x 226/]

11. Lakkhaṇe itihāse ca sadhamme pāramiṃ gato
Bhūmantaḷikkhe1 kusalo katavijjo anāvayo2.

12. Kassapassa bhagavato ghaṭikāro nāmu’paṭṭhāko
Sagāravo sappatisso nibbuto tatiyo phale.

13. Ādāya maṃ ghaṭīkāro upagañji kassapaṃ jinaṃ
Tassa dhammaṃ suṇitvāna pabbajiṃ tassa santike.

14. Āraddhaviriyo hutvā vattā’vattesu kovido
Na kvā’pi 3 parihāyāmi pūremi jinasāsanaṃ.

15. Yāvatā buddhabhaṇitaṃ navaṅgaṃ jinasāsanaṃ
Sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ.

16. Mama acchariyaṃ disvā so’pi buddho viyākari
Imamhi bhaddake kappe ayaṃ buddho bhavissati.
[PTS Page 063] [\q  63/]

17. Ahū kapilavhayā rammā nikkhamitvā tathāgato
Padhānaṃ padahitvāna katvā dukkarakārikaṃ.

18. Ajapālarukkhamūlamhi nisīditvā tathāgato
Tattha pāyāsamaggayha nerañjara’mupehiti.

19. Nerañjarāya tīramhi pāyāsaṃ paribhuñjiya paṭiyattavaramaggena bodhimaṇḍamupehiti.
20. Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ naruttaro4 aparājitaṭhānamhi bodhipallaṅkamuttame
Pallaṅkena nisīditvā bujjhissati mahāyaso.
21. Imassa janikā mātā māyā nāma bhavissati
Pitā suddhodano nāma ayaṃ hessati gotamo.

22. Anāsavā vītarāgā5 santacittā samāhitā
Kolito upatisso ca aggā hessanti sāvakā
Ānandonāmu ’paṭṭhāko upaṭṭhissati taṃ jinaṃ.

1. Bhummantalikkhe-syā, mavi. 2. Anāmayo-mavi. 3. Kvaci-syā, mavi, machasaṃ. 4. Naruttamo-sīmu. 5. Vītamalā-sīmu.
[BJT Page 228] [\x 228/]

23. Khemā uppalavaṇṇā ca aggā hessanti sāvikā
Anāsavā vītarāgā santacittā samāhitā bodhi tassa bhagavato assattho’ti pavuccati.

24. Citto ca hatthāḷavako aggā hessantu’paṭṭhakā
Uttarā nandamātā ca aggā hessantu’paṭṭhikā
Āyu vassasataṃ tassa gotamassa yasassino.

25. Idaṃ sutvāna vacanaṃ asamassa mahesino
Āmoditā naramarū buddhabījaṅkuro ayaṃ.

26. Ukkuṭṭhi saddaṃ vattenti apphoṭhenti hasanti ca
Katañjalī namassanti dasasahassī sadevakā.

27. Yadi’massa lokanāthassa virajjhissāma sāsanaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

28. Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
Heṭṭhā titthe gahetvāna uttaranti mahānadiṃ.

29. Eva’meva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ
Anāgatamhi addhāne hessāma sammukhā imaṃ.

30. Tassā’haṃ vacanaṃ sutvā bhiyyo1 cittaṃ pasādayiṃ
Uttariṃ2 vata madhiṭṭhāsiṃ dasa pāramī puriyā. 31. Evaṃ ahaṃ saṃsaritvā parivajjento anācāraṃ3 dukkarañca kataṃ mayhaṃ bodhiyā’yeva kāraṇā.

32. Nagaraṃ bārāṇasī nāma kikīnāmā’si khattiyo
Vasati tattha nagare sambuddhassa mahākulaṃ.

33. Brāhmaṇo brahmadatto ca āsi buddhassa so pitā
Dhanavatī nāma janikā4 kassapassa mahesino.
[PTS Page 064] [\q  64/]

34. Duve vassasahassāni agāramajjhaso vasī
Haṃso yaso sirinando tayo pāsādamuttamā.

1. Bhīyo-mavi, manupa. 2. Uttari-machasaṃ. 3. Anāvaraṃ-machasaṃ.
4. Mātā dhanavatī nāma-mavi, manupa.

[BJT Page 230] [\x 230/]

35. Tisoḷasasahassāni nāriyo samalaṅkatā
Sunandā nāma sā nāri vijitaseno nāma atrajo.

36. Nimitte caturo disvā pāsādenā’bhinikkhami
Sattā’haṃ padhānacāraṃ acarī purisuttamo.
37. Brahmunā yācito santo kassapo loka nāyako
Vatti cakkaṃ mahāvīro migadāye naruttamo.
38. Tisso ca bhāradvājo ca ahesuṃ aggasāvakā
Sabbamitto upaṭṭhāko kassapassa mahesino.

39. Anulā ca uruvelā ca ahesuṃ aggasāvikā bodhi tassa bhagavato nigrodho’ti pavuccati.

40. Sumaṅgalo ghaṭīkāro ca ahesuṃ aggu’paṭṭhakā
Vijitasenā ca bhaddā ca ahesuṃ aggu’paṭṭhikā.

41. Uccattanena so buddho vīsatiratanamuggato
Vijjulaṭṭhiva ākāse cando’va gahapūrito.

42. Vīsativassasahassāni āyu tassa mahesino
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.

43. Dhammataḷākaṃ māpetvā sīlaṃ datvā vilepanaṃ
Dhammadussaṃ nivāsetvā dhammamālaṃ vibhajjiya 1.

44. Dhammavimalamādāsaṃ ṭhapayitvā mahājane
Keci nibbānaṃ patthentā passantu me alaṅkaraṃ.

45. Sīlakañcukaṃ datvāna jhānakavacavammitaṃ2
Dhammacammaṃ pārupitvā datvā santāha’muttamaṃ.

46. Satiphalakaṃ datvāna tikhiṇaṃ ñāṇakuntimaṃ
Dhammakhaggavaraṃ datvā sīlaṃ3 saṃsaggamaddanaṃ

1. Virājiya-sīmu. 2. Jhāna kavaca dhammikaṃ-sīmu. 3. Sīla - sīmu.

[BJT Page 232] [\x 232/]

47. Tevijja 1 bhūsanaṃ datvā āvelaṃ caturo phale
Chaḷabhiññābharaṇaṃ datvā dhammapupphipilandhanaṃ.

48. Saddhammapaṇḍaracchattaṃ2 datvā pāpanivāraṇaṃ
Māpayitvā’bhayaṃ3 pupphaṃ nibbuto so sāvako.

49. Eso hi sammā sambuddho appameyyo durāsado
Esohi dhammaratano svākkhāto ehipassiko.

50. Eso hi saṅgharatano suppaṭipanno anuttaro
Sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā.

51. So kassapo jinavaro satthā setyārāmamhi nibbuto
Tatthe’va tassa jinathūpo yojanubbedhamuggato’ti.

Kassapa buddhavaṃso catuvīsatimo.

1. Te vijjā-sīmu.
2. Saddhammapaṇḍaraṃjatanaṃ-sīmu.
3. Māpetvāabhayaṃ-sīmu.