[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 234] [\x 234/]
[PTS Page 065] [\q  65/]

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
25.Gotama buddhavaṃso

1. Ahame’tarahi sambuddho1 gotamo sakyavaḍḍhano2
Padhānaṃ padahitvāna patto sambodhimu’ttamaṃ.

2. Brahmunā yācito santo dhammacakkaṃ pavattayiṃ
Aṭṭhārasannaṃ koṭīnaṃ paṭhamā’bhi samayo ahū.

3. Tato parañca desente naramarūnaṃ3 samāgame
Gaṇanāya na vattabbo dutiyā’bhi samayo ahū.

4. Idhevā’haṃ etarahi ovadiṃ mama 4 atrajaṃ
Gaṇanāya na vattabbo tatiyā’bhi samayo ahū.

5. Eko’va 5 sannipāto me sāvakānaṃ mahesinaṃ
Aḍḍhateḷasasatānaṃ bhikkhunāsi samāgamo.

6. Virocamāno vimalo bhikkhusaṅghassa majjhago
Dadāmī patthitaṃ sabbaṃ maṇī’va sabbakāmado.

7. Phalamā’kaṅkhamānānaṃ bhavacchandajahesinaṃ
Catusaccaṃ pakāsemi 6 anukampāya pāṇinaṃ.

8. Dasavīsasahassānaṃ dhammābhisamayo ahū
Ekadvinnaṃ abhisamayo gaṇanāto asaṅkhiyo.

9. Vitthārikaṃ bāhujaññaṃ7 iddhaṃ phītaṃ suphullitaṃ
Idha mayhaṃ sakyamunino sāsanaṃ suvisodhitaṃ.

10. Anāsavā vītarāgā santacittā samāhitā
Bhikkhū’neka satā sabbe parivārenti maṃ sadā.

11. Idāni ye etarahi jahanti-mānusaṃ bhavaṃ
Appattamānasā sekhā te bhikkhu viññūgarahitā.

1. Ahaṃ etarahi buddho-sīmu. 2. Sakyavaddhano-mavi, sakyapuṅgavo - pu.
3. Naradeva - sīmu, sya, machasaṃ. 4. Dhavadissāmi-mavi. 5. Ekosi-mavi.
6. Pakāsesiṃ-sīmu. 7. Bahūjaññaṃ - sīmu.

[BJT Page 236] [\x 236/]

12. Ariyañjasaṃ thomayantā sadā dhammaratā janā
Bujjhissanti satimanto saṃsārasaritā narā.

13. Nagaraṃ kapilavatthu me rājā suddhodano pitā
Mayhaṃ janettikā mātā māyā devī’ti vuccati.

14. Ekūnatiṃsa vassāni agāmajjhahaṃ vasiṃ
Rammo surammo subhako1 tayo pāsāda muttamā.

15. Cattārīsa sahassāni nāriyo samalaṅkatā
Bhaddakaccānā2 nāma nārī rāhulo nāma atrajo.

16. Nimitte caturo disvā assayānena nikkhakamiṃ
Chabbassaṃ padhānacāraṃ acariṃ dukkaraṃ ahaṃ.
[PTS Page 066] [\q  66/]

17. Bārāṇasiyaṃ isipatane jinacakkaṃ pavattitaṃ3
Ahaṃ gotama sambuddho saraṇo4 sabbapāṇinaṃ.

18. Kolito upatisso ca dve bhikkhu aggasāvakā
Ānando nāmu’paṭṭhāko santikāvacaro mama.

19. Khemā uppalavaṇṇā ca bhikkhūnī aggasāvikā
Citto ca hatthāḷavako aggupaṭṭhāku’pāsakā.

20. Uttarā nandamātā ca aggupaṭṭhīku’pāsikā
Ahaṃ assatthamūlamhi patto sambodhi muttamaṃ.

21. Byāmappabhā sadā mayhaṃ soḷasahatthamuggatā5
Appaṃ vassasataṃ āyu idāne’tarahi vijjati
Tāvatā tiṭṭhamāno’haṃ tāremi janataṃ bahuṃ.

1. Sucandako kokanudo ko bhuvo - syā. 2. Yasodharā-mavi. Syā.
3. Cakkaṃ pavattitaṃ mayā-sīmu. 4. Saraṇaṃ-sīmu, machasaṃ, syā. 5. Muggato - sīmu.

[BJT Page 238] [\x 238/]

22. Ṭhapayitvāna dhammukkaṃ1 pacchimaṃ janabodhanaṃ
Aha’mpi 2na cirasseva saddhiṃ sāvakasaṅghato
Idhe’va parinibbissaṃ aggī’vāhārasaṅkhayā.

23. Tāni ca atulatejāni imāni ca dasabalāni iddhiyo3
Ayaṃ ca guṇadharavaradeho4 dvattiṃsa lakkhaṇavicitto5.

24. Dasa disā pabhāsetvā sataraṃsī’va jappabhā
Sabbā samantarahessanti nanu rittā sabbasaṅkhārā’ti.

Gotama buddhavaṃso pañcavīsatimo.

1. Dhammokkaṃ-sīmu.
2. Ahampi-sīmu.
3. Imāni ca dasabalāni ca - sīmu, imāni ca yasabalāni iddhiyo-syā, imāni ca dasabalānibalāni-machasaṃ
4. Ayaṃcaguṇavaradeho-sīmu, ahaṃguṇadhāraṇe deho-syā, aya bhuva guṇadhāraṇo deho-machasaṃ.
5. Dvattisaṃvaralakkhaṇavicitto-machasaṃ, sya dvattisaṃvara lakkhaṇacito-sīmu