[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 240] [\x 240/]
[PTS Page 066] [\q  66/]   

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
Buddhapakiṇṇaka kaṇḍo

1. Aparimeyye ito kappe caturo āsuṃ vināyakā
Taṇhaṅkaro medhaṅkaro atho’pi saraṇaṅkaro
Dīpaṅkaro ca samabuddho ekakappamhi te jinā.

2. Dīpaṅkarassa aparena koṇḍañño nāma nāyako
Eko’va eka kappamhi tāresi janataṃ bahuṃ.

3. Dīpaṅkarassa bhagavato koṇḍaññassa ca satthuno
Etesaṃ antarā tappā gaṇanāto asaṅkhiyā.

4. Koṇḍaññassa aparena maṅgalo nāma nāyako
Tesampi antarā kappā gaṇanāto asaṅkhiyā.

5. Maṅgalo ca sumano ca revato sobhito muni
Tepi buddhā eka kappe cakkhumanto pabhaṅkarā.
[PTS Page 067] [\q  67/]

6. Sobhitassa aparena anomadassī mahāyaso
Tesampi antarā kappā gaṇanāto asaṅkhiyā.

7. Anomadassī padumo nārado cā’pi nāyako
Te’ pi buddhā ekakappe tamantakārakā munī.

8. Nāradassa aparena padumuttaro nāma nāyako
Ekakappamhi uppanno tāresi janataṃ bahuṃ.

9. Nāradassa bhagavato padumuttarassa satthuno
Tesampi antarā kappā gaṇanāto asaṅkhiyā.

10. Kappasatasahassamhi eko āsi mahāmuni
Padumuttaro lokavidū āhutīnaṃ paṭiggaho.

11. Tiṃsakappasahassamhi duce āsuṃ vināyakā
Sumedho ca sujāto ca orato padumuttarā1.

1. Dharaso padumuttaro-sīmu. Dharato padumuttaro-syā.

[BJT Page 242] [\x 242/]

12. Aṭṭhārase kappasate tayo āsuṃ vināyakā
Piyadassī atthadassī dhammadassī ca nāyakā
Orato1 ca sujātassa sambuddhā dvīpaduttamā.

13. Catunavute ito kappe eko āsi mahāmuni
Siddhattho so lokavidū sallakatto anuttaro.

14. Dvenavute ito kappe duve āsuṃ vināyakā
Tisso phusso ca sambuddho asamā appaṭi puggalā.

15. Ekanavute ito kappe vipassī nāma nāyako
So’pi buddho kāruṇiko satte mocesi bandhanā.

16. Ekatiṃse ito kappe duve āsuṃ vināyakā
Sikhī ca vessabhū ce’va asamā appaṭipuggalā.

17. Imamhi bhaddake kappe tayo āsuṃ vināyakā
Kakusandho2 koṇāgamano kassapo cā’pi nāyako
Aha’metarahi sambuddho metteyyo cā’pi hessati.

18. Ete’pi pañca sambuddhā3 dhīrā lokānukampakā
Etesaṃ dhammarājūnaṃ aññesaṃ neka koṭinaṃ
Ācīkkhitvāna taṃ maggaṃ nibbutā te sasāvakā’ti.

Buddhapakiṇṇakakaṇḍo niṭṭhito.

1. Dharaso-sīmu.
2. Kukkusandho-syā.
3. Etepime pañca buddhā-machasaṃ, syā. Etepi pañca buddhā-sīmu.