[CPD Classification 2.5.14]
[PTS Vol Bu - ] [\z Bv /] [\f I /]
[BJT Vol Bu - ] [\z Bv /] [\w I /]
[BJT Page 244] [\x 244/]
[PTS Page 068] [\q  68/] 

Suttantapiṭake khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa
Dhātubhājanīya kathā

1. Mahāgotamo jinavaro kusānārāya1 nibbuto
Dhātu vitthārikaṃ āsi tesu tesu padesato.

2. Eko ajātasattussa eko vesāliyāpure
Eko kapilavatthumhi eko ca allakappake.

3. Eko ca rāmagāmamhi eko va veṭhadīpake
Eko pāveyyake malle eko ca kosinārake.

4. Kumbhassa thūpaṃ kāresi brāhmaṇo doṇa savhayo
Aṅgārathūpaṃ kāresuṃ moriyā tuṭṭha mānasā.

5. Aṭṭhasārīrikā thūpā navamo kumbhacetiyo
Aṅgāra thūpo dasamo tadāyeva patiṭṭhito.

6. Ekā dāṭhā tidasapure ekā nāgapure ahū

7. Cattāḷīsa samādantā kesā lomā ca sabbaso
Devā hariṃsu ekekaṃ cakkavāḷa paramparā.

8. Madhurāyaṃ bhagavato patto daṇḍañca cīvaraṃ
Nivāsanaṃ kusaghare paccattharaṇaṃ kapilavhaye.

9. Pāṭaliputtanagare karakaṃ kāyabandhanaṃ
Campāyamudakasāṭikā uṇṇalomañca kosale.

1. Kusinārāmamhi-sīmu, kusirāramhi-machasaṃ
Uṇahīsaṃ tasesā dāṭhā-akakhakā ceva dhātuyo
Asamahinanā imā satata-sesā bhinanā va dhātuye
Mahanatā mugga matatā ca-majjhamā hinana taṇadhulā
Khuddakā sāsa pamattā-nānā vannā ca dhātuyo

[BJT Page 246] [\x 246/]

10. Kāsāvañca brahmaloke veṭhanaṃ tidase pure
Pāsāṇake padaṃ seṭṭhaṃ yañcāpi accutippadaṃ
Nisīdanaṃ avanti pure raṭṭhe attharaṇaṃ tadā.
[PTS Page 069] [\q  69/]

11. Araṇī ca mithilāyaṃ videhe parissāvanaṃ
Vāsi sucigharañcā’pi indapatte pure tadā.

12. Parikkhāraṃ avasesaṃ janapade aparantake
Paribhuttañca muninā akaṃsu manujā tadā.

13. Dhātu vitthārikaṃ āsi gotamassa mahesino
Pāṇinaṃ anukampāya āhu porāṇikā tadā.

Dhātubhājanīyakathā niṭṭhitā.

Buddhavaṃso niṭṭhito.

Mahantā suvaṇṇa vaṇṇā ca - muttā vaṇṇā ca majjhimā
Khuddakā makulavaṇṇāca - soḷasa deṇa matatikā
Mahantā pañca nālīyo - nāliyo pañca majjhimā khuddakā chanālī ceva - etā sabbā’pi dhātuyo

Uṇahisaṃ sīhaḷe dīpe - brahma loke ca vāmakaṃ
Sīhaḷe dakkhīṇakakhaṃca - sabbā petā patiṭṭhitā’ti 1. Vajirāyaṃ-[PTS. 2.] Makuṭapure-sīmu.
3. Kāsāvā, brahmaloke, ca - machasaṃ, kāsāvakaṃ brahmaloke -syā.

Imā gāthāyo marammapotthake dissanti.
Sīhaḷa potthake natthi.