[CPD Classification 2.5.15]
[PTS Vol Cp - ] [\z Cp /] [\f I /]
[PTS Page 073] [\q 73/]
[BJT Vol Cp - ] [\z Cp /] [\w I /]

[BJT Page 250] [\x 250/]

Cariyāpiṭaka pāḷi

Namo tassa bhagavato arahato sammā sambuddhassa

1. Dānapāramitā

Akitti cariyaṃ

[PTS Page 073] [\q 73/]

1. Kappe ca satasahasse caturo ca asaṅkhiye1
Etthantare yaṃ caritaṃ sabbaṃ taṃ bodhipācanaṃ.

2. Atītakappe caritaṃ ṭhapayitvā bhavābhave
Imamhi kappe caritaṃ pavakkhissaṃ suṇohi me.

3. Yadā ahaṃ brahāraññe suññe vipina kānane 2
Ajjhogahetvā3 vihārāmi akitti nāma tāpaso.

4. Tadā maṃ tapatejena santatto tidivādhibhū 4
Dhārento brāhmaṇavaṇṇaṃ bhikkhāya maṃupāgami.

5. Pavanā ābhataṃ5 paṇṇaṃ atelañca aloṇikaṃ
Mama dvāre ṭhitaṃ disvā sakaṭāhena ākiriṃ.

6. Tassa datvānahaṃ paṇṇaṃ nikkujjitvāna bhājanaṃ
Punesanaṃ jahitvāna pāvisaṃ paṇṇasālakaṃ.

7. Dutiyampi tatiyampi upagañchi mamantikaṃ
Akampito anolaggo evamevamadāsahaṃ.

8. Na me tappaccayā atthi sarīrasmiṃ vivaṇṇiyaṃ
Pītisukhena ratiyā vītināmemi taṃ divaṃ.

1. Asaṅkheyya-sīmu. 2. Vijana-siṃ, vīvana-syā. 3. Ajjho gāhetvā machasaṃ [PTS]

4. Tidivāhibhū, mu-machasaṃ, pa. 5. Āhaṭaṃ - syā, [PTS]

[BJT Page 252] [\x 252/]

9. Yadi māsampi dve māsaṃ dakkhiṇeyyaṃ varaṃ labhe
Akampito anolīno dadeyyaṃ dānamuttamaṃ.

10. Na tassa dānaṃ dadamāno yasaṃ lābhañca patthayiṃ
Sabbaññutaṃ patthayāno tāni kammāni ācarinti.

Akitti cariyaṃ paṭhamaṃ.

2. Saṅkha cariyaṃ

[PTS Page 074] [\q 74/]

11. Punāparaṃ yadā homi brāhmaṇo saṅkhasavhayo
Mahāsamuddaṃ taritukāmo upagacchāmi paṭṭanaṃ1.

12. Tatthaddasāmi paṭipathe sayambhuṃ aparājitaṃ
Kantāraddhāna1 paṭipannaṃ tattāya kaṭhinabhūmiyā.

13. Tamahaṃ paṭipathe disvā imamatthaṃ vicintayiṃ
Idaṃ2 khettaṃ anuppattaṃ puññakāmassa jantuno.

14. Yathāpi 3 kassako puriso khettaṃ disvā mahāgamaṃ. 4
Tattha bījaṃ na ropeti na so dhaññena atthiko.

15. Evamevāhaṃ puññakāmo disvā khetta 5 varuttamaṃ
Yadi tattha kāraṃ na karomi nāhaṃ puññena atthiko.

16. Yathā amacco muddikāmo rañño ante pure jane
Na deti tesaṃ dhanadhaññaṃ muddito parihāyati.

17. Evamevāhaṃ puññakāmo vipulaṃ disvāna dakkhiṇaṃ
Yadi tassa dānaṃ na dadāmi parihāyissāmi puññato.

18. Evāhaṃ vintayitvāna orohitvā upāhanā
Tassa pādāni vanditvā adāsiṃ chattupāhanaṃ.

19. Tenevāhaṃ sataguṇato sukhumālo sukhedhito
Apica dānāṃ paripūrento evaṃ tassa adāsahanti.

Saṅkhacariyaṃ dutiyaṃ.

1. Kantāraddhānaṃ-machasaṃ. 2. Imaṃ-syā. 3. Yathā-machasaṃ.

Kantāramaddhānaṃ-syā. 4. Mahārāmaṃ-syā. 5. Khetakaṃ-syā.

[BJT Page 254] [\x 254/]

3. Kurudhammacariyaṃ

20. Punāparaṃ yadā homi indapatthe1 puruttame
Rājā dhanañjayo nāma kusale 2 dasa hupāgato.

21. Kāliṅga 3 raṭṭhavisayā brāhmaṇā upagañju maṃ
Āyācuṃ maṃ hatthināgaṃ dhaññaṃ maṅgalasammataṃ.

22. Avuṭṭhiko janapado dubbhikkho jātako mahā
Dadāhi pavaraṃ nāgaṃ nīlaṃ añjanasavhayaṃ.

[PTS Page 075] [\q 75/]

23. Na me yācakamanuppatte paṭikkhepo anucchavo
Mā me bhijji samādānaṃ dassāmi vipulaṃ gajaṃ.

24. Nāgaṃ gahetvā soṇḍāya bhiṅkāre ratanāmaye
Jalaṃ hatthe ākiritvā brāhmaṇānaṃ adaṃ gajaṃ.

25. Tassa nāge padinnamhi amaccā etadabrūvuṃ
Kinnu tuyhaṃ varaṃ nāgaṃ yācakānaṃ padassasi.

26. Dhaññaṃ maṅgalasampannaṃ saṅgāmavijayuttamaṃ
Tasmiṃ nāge padinnamhi kinte rajjaṃ4 karissati.

27. Rajjampi me dade sabbaṃ sarīraṃ dajjamattano
Sabbaññutaṃ piyaṃ mayhaṃ tasmā nāgaṃ adāsahanti 5.

Kurudhammacariyaṃ tatiyaṃ.

4. Mahāsudassanacariyaṃ

28. Kusāvatimhi nagare yadā āsiṃ mahīpati
Mahāsudassano nāma cakkavatti mahabbalo.

29. Tatthāhaṃ6 divase tikkhattuṃ ghosāpemi tahiṃ tahiṃ
Ko kiṃ icchati pattheti kassa kiṃ dīyatu dhanaṃ.

1. Indapatte-sīmu. 2. Kusalehi-syā. 3. Kaliṅga-machasaṃ. 4. Kururāja-machasaṃ.

5. Tadāhaṃ-pra.

[BJT Page 256] [\x 256/]

30. Ko chātako ko tasito ko mālaṃ ko vilepanaṃ
Nānārattāni vatthāni ko naggo paridahissati.

31. Ko pathe chattamādeti ko pāhanā mudū subhā
Iti sāyañca pāto ca ghosāpemi tahiṃ tahiṃ.

32. Na taṃ dasasu ṭhānesu na pi1 ṭhānasatesu vā
Anekasataṭhānesu paṭiyattaṃ yācake dhanaṃ.

33. Divā vā yadi vā rattiṃ yadi eti vaṇibbako
Laddhā yadicchakaṃ bhogaṃ pūrahatthova gacchati.

34. Evarūpaṃ mahādānaṃ adāsiṃ yāvajīvikaṃ
Napāhaṃ dessaṃ dhanaṃ dammi napi natthi nicayo mayi.

35. Yathā’pi āturo nāma rogato parimuttiyā
Dhanena vejjaṃ tappetvā rogato parimuccati.

36. Tathevāhaṃ jānamāno paripūretumasesato
Ūnamanaṃ pūrayituṃ demi dānaṃ vaṇibbake

Nirālayo apaccāso sambodhimanupattiyāti.

Mahāsudassanacariyaṃ catutthaṃ.

5. Mahāgovinda cariyaṃ.

[PTS Page 076] [\q 76/]

37 Punāparaṃ yadā homi satta rājapurohito
Pūjito naradevehi mahāgovindabrāhmaṇo.

38. Tadāhaṃ sattarajjesu yaṃ me āsi upāyanaṃ tena demi mahādānaṃ akkhobhaṃ2 sāgarūpamaṃ.

39. Na me dessaṃ dhanaṃ dhaññaṃ napi natthi nivayo mayi
Sabbaññutaṃ piyaṃ mayhaṃ tasmā demi varaṃ dhananti.

Mahāgovinda cariyaṃ pañcamaṃ.

1. Nahi-syā. 2. Akekhākhahaṃ sīmu - machasaṃ

Acachaṃ - pra.

[BJT Page 258] [\x 258/]

6. Nimirāja cariyaṃ

40. Punāparaṃ yadā homi mithilāyaṃ puruttame
Nimi nāma mahārājā paṇḍito kusalatthiko.

41. Tadāhaṃ māpayitvāna catussālaṃ1 catummukhaṃ
Tattha dānaṃ pavattesiṃ migapakkhinarādinaṃ.

42. Acchādanañca sayanañca annaṃ pānañca bhojanaṃ
Abbocchinnaṃ karitvāna mahādānaṃ pavattayiṃ.

43. Yathāpi sevako sāmiṃ dhanahetumupāgato
Kāyena vācā manasā ārādhaniyamesati.

44. Tathevāhaṃ sabbabhave pariyesissāmi bodhijaṃ
Dānena satte tappetvā icchāmi bodhimuttamanti

Nimirājacariyaṃ chaṭṭhamaṃ.

7. Candakumāra cariyaṃ

[PTS Page 077] [\q 77/]

45. Punāparaṃ yadā homi ekarājassa atrajo
Nagare pupphavatiyā kumāro candasavhayo.

46. Tadāhaṃ yajanā mutto nikkhanto yaññavāṭato2
Saṃvegaṃ janayitvāna mahādānaṃ pavattayiṃ.

47. Nāhaṃ pivāmi khādāmi napi bhuñjāmi bhojanaṃ

Dakkhiṇeyye adatvāna 3 api chappañca rattiyo.
48. Yathāpi vāṇijo nāma katvāna bhaṇḍasañcayaṃ

Yattha lābho mahā hoti tattha taṃ harati bhaṇḍakaṃ.
49. Tatheva sakabhuttāpi 4 pare dinnaṃ mahapphalaṃ

Tasmā parassa dātabbaṃ satabhāgo bhavissati.

50. Etamatthavasaṃ ñatvā demi dānaṃ bhavābhave
Na paṭikkamāmi dānato sambodhimanupattiyāti.

Candakumāracariyaṃ sattamaṃ.

1. Catusālaṃ-syā. 2. Yaññavātato-syaṃ.

3. Dakkhiṇeyyaṃ-katthaci

Yaññapātato-sīmu. 4. Sakaparituttāpi-pu.

[BJT Page 260] [\x 260/]

8. Sivirāja cariyaṃ

51. Ariṭṭhasavhaye nagare sivi nāmāsiṃ1 khattiyo
Nisajja pāsādavare evaṃ cintesahaṃ tadā.

52. Yaṃ kiñci mānusaṃ dānaṃ adinnaṃ me na vijjati
Yopi vāceyya maṃ cakkhuṃ dadeyyaṃ avikampito.

53. Mama saṅkappamaññāya sakko devānamissaro
Nisinno devaparisāya idaṃ vacanamabruvi.

54. Nisajjapāsādavare sivirājā mahiddhiko
Vintento vividhaṃ dānaṃ adeyyaṃ so na passati,

55. Tathannu vitathantetaṃ handa vīmaṃsayāmi 2 taṃ
Muhuttaṃ āgameyyātha yāva jānāmi taṃ manaṃ.

56. Pavedhamāno palitasiro valitagatto jarāturo
Andhavaṇṇova hutvāna rājānaṃ upasaṅkami.

[PTS Page 078] [\q 78/]

57. So tadā paggahetvāna vāmaṃ dakkhiṇabāhu ca
Sirasmiṃ añjaliṃ katvā idaṃ vacanamabruvi.

58. Yācāmi taṃ mahārāja dhammikaraṭṭhavaḍḍhana
Tava dānaratā kitti uggatā devamānuse.

59. Ubhopi nettā nayanā andhā upahatā mama
Ekaṃ me nayanaṃ dehi tvampi ekena yāpaya.

60. Tassāhaṃ vacanaṃ sutvā bhaṭṭho saṃviggamānaso
Katañjalī vedajāto idaṃ vacanamabruviṃ.

61. Idānāhaṃ cintayitvā3 pāsādato idhāgato
Tvaṃ mama cittamaññāya nettaṃ yācitumāgato.

1. Nāmādhi-katthaci 2. Vimaṃsissāmi-katthaci 3. Cītatadhitvāna-machasaṃ, syā.

[BJT Page 262] [\x 262/]

62. Aho me mānasaṃ siddhaṃ saṅkappo paripūrito
Adinnapubbaṃ dānavaraṃ ajja dassāmi yācake.

63. Ehi sīvaka uṭṭhehi mā dandhayi mā pavedhayi ubhopi nayane dehi uppāṭetvā vaṇibbake.

64. Tato so vodito mayhaṃ sīvako vacanaṅkaro
Uddharitvāna pādāsi tālamiñjaṃva yācake.

65. Dadamānassa dennassa dinnadānassa me sato
Cittassa aññathā natthi bodhiyā yeva kāraṇā.

66. Na me dessā ubho cakkhu attā na me na dessiyo1
Sabbaññutaṃ piyaṃ mayhaṃ tasmā cakkhuṃ adāsahanti. 2

Sivirājacariyaṃ aṭṭhamaṃ.

9. Vessantara cariyaṃ

67. Yā me ahosi janikā phusati nāma 3 khattiyā
Sā atītāsu jātisu sakkassa mahesi piyā. 4

68. Tassā āyukkhayaṃ disvā devindo etadabruvi
Dadāmi te dasavare vara5 bhadde yadicchasi.

69. Evaṃ vuttā ca sā devī sakkaṃ punida mabruvi
Kinnū me aparādhatthi kinnu dessā ahaṃ tava

Rammā cāvesi maṃ ṭhānā vātova dharaṇīruhaṃ.

70. Evaṃ vutto ca so sakko puna tassīda6mabruvi
Na ceva te kataṃ pāpaṃ na ca me tvamasi appiyā.

1. Attānaṃ me na dessiyā-pu 2. Adā ahaṃ-pra. 3. Pussati syā-machasaṃ.

Attāpi me na dessiyo-pu 4. Sakkassa mahesīsi sā-syā.

Sakkassa ca mahesiyā-sīmu. 5. Varaṃ-siṃ 6. Tasesada-[PTS] syā.

[BJT Page 264] [\x 264/]

[PTS Page 079] [\q 79/]

71. Ettakaṃ yeva te āyu1 vacanakālo bhavissati
Paṭiggaṇha mayā dinne vare dasa varuttame.

72. Sakkena sā sinnavarā tuṭṭhahaṭṭhā pamoditā
Mama abbhantaraṃ katvā phusatī dasavare carī.

73. Tato cutā sā phusatī khattiye upapajjatha
Jetuntaramhi nagare sañjayena samāgamī.

74. Tadāhaṃ phūsatiyā kucchiṃ okkanto piyamātuyā
Mama tejena me mātā sadā dānaratā ahū.

75. Adhane āture jiṇṇe yācake addhike jane 2
Samaṇe brāhmaṇe 3 khīṇe deti dānaṃ akiñcane.

76. Dasamāse dhārayitvāna karonto4 purapadakkhiṇaṃ
Vessānaṃ vīthiyā majjhe janesi phusatī mamaṃ.

77. Na mayhaṃ mattikaṃ nāmaṃ napi pettikasambhavaṃ
Jātomhi vessavīthiyā tasmā vessantaro ahū.

78. Yadāhaṃ dārako homi jātiyā aṭṭhavassiko
Tadā nisajja pāsāde dānaṃ dātuṃ vicintayiṃ.

79. Hadayaṃ dadeyyaṃ cakkhuṃ maṃsampi rudhirampi ca
Dadeyyaṃ kāyaṃ sāvetvā yadi koci yācaye mamaṃ.

80. Sābhavaṃ cintayantassa akampitamasaṇadhitaṃ
Akampī tattha paṭhavī sineruvanavaṭaṃsakā.

81. Anvaddhamāse paṇṇarase puṇṇamāse uposathe
Paccayaṃ nāgamāruyha dānaṃ dātuṃ upāgamiṃ.

1. Āyuṃ-katthaci. 2. Pathike-katthaci. 3. Samaṇa brāhmaṇe-katthaci-pa. 4. Karonti-katthaci. 5. Mettikaṃ nāmaṃ-sīmu.

[BJT Page 266] [\x 266/]

82. Kāliṅgaraṭṭhavisayā brāhmaṇā upagañju maṃ
Āyācuṃ maṃ hatthināgaṃ dhaññaṃ maṅgalasammataṃ.

83. Avuṭṭhiko janapado dubbhikkho chātako mahā dadāhi pavaraṃ nāgaṃ sabbasetaṃ gajuttamaṃ.

84. Dadāmi na vikampāmi yaṃ maṃ yācanti brāhmaṇā
Santaṃ nappatiguhāmi1 dāne me ramatī 2 mano.

85. Na me yācakamanuppatte paṭikkhepo anucchavo mā me bhijji samādānaṃ dassāmi vipulaṃ gajaṃ.

86. Nāgaṃ gahetvā soṇḍāya bhiṅkāre 3 ratanāmaye
Jalaṃ hatthe ākiritvā brāhmaṇānaṃ adaṃ gajaṃ.

87. Punāparaṃ dadantassa sabbasetaṃ gajuttamaṃ
Tadāpi paṭhavī kampi sineruvanavaṭaṃsakā.

88. Tassa nāgassa dānena sivayo kuddhā samāgatā
Pabbojesuṃ sakā raṭṭhā "vaṅkaṃ gacchatu pabbata. "

89. Tesaṃ nicchuha 4 mānānaṃ akampitamasaṇṭhitaṃ
Mahādānaṃ pavattetuṃ ekaṃ varamayācisaṃ5.

[PTS Page 080] [\q 80/]

90. Yācitā sivayo sabbe ekaṃ varamadaṃsu me
Sāvayitvā kaṇṇabheriṃ mahādānaṃ dadāmahaṃ.

91. Atettha vattatī saddo tumulo bheravo mahā
Dānena maṃ6 nīharanti puna dānaṃ dadātayaṃ7.

92. Hatthi 8 asse rathe datvā dāsidāsaṃ gavaṃ dhanaṃ
Mahādānaṃ daditvāna nagarā nikkhamiṃ tadā.

1. Nappaṭiguyyāmi-syā. 2. Ramate-machasaṃ-pa. 3. Bhiṅgāre-machasaṃ-syā.

4. Nicavubha-[PTS] 5. Ekavara mayācihaṃ-syā. 6. Dānena-machasaṃ, sīmu.

7. Dadāmahaṃ-sīmu. 8. Hatthiṃ-machasaṃ.

[BJT Page 268] [\x 268/]

93. Nikkhamitvāna nagarā nivattitvā vilokite
Tadāpi paṭhavī kampī sineruvanavaṭaṃsakā.

94. Catuvāhiṃ rathaṃ datvā ṭhatvā cātummahāpathe1.
Ekākiyo adutiyo maddideviṃ idamabrūviṃ.

95. "Tvaṃ maddi kaṇhaṃ gaṇhāhi, lahukā esā kaniṭṭhikā2
Ahaṃ jāliṃ gahessāmi garuko bhātiko hi so.

96. Padumaṃ puṇḍarīkaṃ’va maddikaṇhājinaggī
Ahaṃ suvaṇṇabimbaṃva jāliṃ khattiyamaggahiṃ.

97. Ahijātā sukhumālā khattiyā caturo janā
Visamaṃ samaṃ akkamantā vaṅkaṃ gacchāma pabbataṃ.

98. Ye keci manujā enti 3 anumagge paṭippathe
Maggaṃ te paṭi pucchāma kuhiṃ vaṅkatapabbato4.

99. Te tattha amhe passitvā karuṇaṃ giramudīrayuṃ
Dukkhante paṭivedenti dūre vaṅkatapabbato.

100. Yadi sassanti pavane dārakā phalite 5 dume tesaṃ phalānaṃ hetumhi uparodanti dārakā.

101. Rodante dārake disvā ubbiggā6 vipulā dumā sayamevonamitvāna upagacchanti dārake.

102. Idaṃ acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ sādhukāraṃ pavattesi maddī sabbaṅgasobhanā.

103. Accheraṃ vata lokasmiṃ abbhutaṃ lomahaṃsanaṃ vessantarassa tejena sayamevonatā dumā.

104. Saṅkhipiṃsu pathaṃ yakkhā anukampāya dārake

Nikkhantadivase yeva 7 cetaraṭṭhamupāgamuṃ.

1. Catumhā, cātumahā-katthaci. 2. Kaṇiṭṭhikā-sīmu. 3. Yanati [PTS]

4. Vaṅkanana-machasaṃ. 5. Phalite-machasaṃ. 6. Ubbiddhā-machasaṃ ubbhiggā-syā 7. Divaseneva machasaṃ, syā.

[BJT Page 270] [\x 270/]

105. Saṭṭhirājasahassāni tadavasanti mātule1
Sabbe pañjalikā hutvā rodamānā upāgamuṃ.

106. Tattha vattetvā sallāpaṃ cetehi cetaputtehi
Te tato nikkhamitvāna vaṅkaṃ agamuṃ pabbata.

107. Āmantayitvā devindo vissakammaṃ2 mahiddhikaṃ
Assamaṃ sukataṃ rammaṃ paṇṇasālaṃ sumāpaya.

108. Sakkassa vacanaṃ sutvā vissakammo mahiddhiko
Assamaṃ sukataṃ rammaṃ paṇṇasālaṃ sumāpayī".

[PTS Page 081] [\q 81/]

109. Ajjhogahetvā pavanaṃ appasaddaṃ nirākulaṃ.
Caturo janā mayaṃ tattha vasāma pabbatantare.

110. Ahañca maddidevī ca jālī kaṇhājinā cuho
Aññamaññaṃ sokanudā vasāma assame tadā.

111. Dārake anurakkhanto asuñño3 homi assame
Maddī phalaṃ āharati 4 poseti sā tayo jane.

112. Pavane vasamānassa addhiko maṃ upāgami
Āyāci puttake mayhaṃ jāliṃ kaṇhājinañcubho.

113. Yācakaṃ upagataṃ disvā hāso me upapajjatha
Ubho putte gahetvāna adāsiṃ brāhmaṇe tadā.

114. Sake putte cajantassa jūjake 5 brāhmaṇe yadā
Tadāpi paṭhavī kampi sineruvanavaṭaṃsakā.

115. Punadeva sakko oruyha hutvā brāhmaṇasannibho
Āyāci maṃ maddideviṃ sīlavantiṃ6 patibbataṃ.

1. Mātulā-syā. 2. Vissukamba-syā. 3. Asuññe-pu. 4. Āharitvā-machasaṃ.

5. Yācake-[PTS] 6. Sīlavatiṃ-syā.

[BJT Page 272] [\x 272/]

116. Maddiṃ hatthe gahetvāna udakañjali pūriya1
Pasantamanasaṅkappo tassa maddimadāsahaṃ.

117. Maddiyā dīyamānāya gagane devā pamoditā
Tadāpi paṭhavī kampī sineruvanavaṭaṃsakā.

118. Jāliṃ kaṇhājinaṃ dhītaṃ maddideviṃ patibbataṃ
Cajamāno na cintesiṃ bodhiyāyeva kāraṇā.

119. Na me dessā ubho puttā maddi devi na dessiyā
Sabbaññutaṃ piyaṃ mayhaṃ tasmā piye adāsahaṃ.

120. Punāparaṃ brahāraññe mātāpitusamāgame
Karuṇaṃ paridevante’ sallapante sukhaṃ dukhaṃ2.

121. Hirottappena garunā3 ubhinnaṃ upasaṅkamiṃ
Tadāpi paṭhavī kampi sineruvanavaṭaṃsakā.

122. Punāparaṃ brahāraññe nikkhamitvā sañātihi
Pavisāmi 4 puraṃ rammaṃ jetuttara 5 puruttamaṃ.

123. Ratanāni satta vassiṃsu mahāmegho pavassatha
Tadāpi paṭhavī kampi sineruvanavaṭaṃsakā.

124. Acetanā’yaṃ paṭhavī aviññāya sukhaṃ dukhaṃ
Sāpi dānabalā mayhaṃ sattakkhattuṃ pakampathāti.

Vessantaracariyaṃ navamaṃ.
1. Udakañjaliṃ puraya-katthaci. 2. Dukkhaṃ-[PTS] sīmu syā. 3. Garūnaṃ-syā. 4. Pavissāmi-syā. 5. Jetuttaraṃ-sīmu [PTS]

[BJT Page 274] [\x 274/]

10. Sasapaṇḍita cariyaṃ

[PTS Page 082] [\q 82/]

125. Punāparaṃ yadā homi sasako pavanacāriko1
Tiṇapaṇṇasākaphalahakkho paraheṭhanavivajjito.

126. Makkeṭā ca sigālo ca 2 uddapoto cahaṃ tadā
Vasāma ekasāmantā sāyaṃ pāto padissare 3.

127. Ahaṃ te anusāsāmi kiriye kalyāṇapāpake
Pāpāni parivajjetha kalyāṇebhinivissatha.

128. Uposathamhi divase candaṃ disvāna pūritaṃ
Etesaṃ tattha ācikkhiṃ4 divaso ajjuposatho.

129. Dānāni paṭiyādetha dakkhiṇeyyassa dātave
Datvā dānaṃ dakkhiṇeyye upavassathuposathanti.

130. Te 5 me sādhūti vatvāna yathāsatti yathābalaṃ
Dānāni paṭiyādetvā dakkhiṇeyyaṃ gavesisuṃ6.

131. Ahaṃ nissajja cintesiṃ dānaṃ dakkhiṇānucchavaṃ
Yadihaṃ labhe dakkhiṇeyyaṃ kiṃ me dānaṃ bhavissati.

132. Na me atthi tilā muggā māsā vā taṇḍulā ghataṃ
Ahaṃ tiṇena yāpemi nasakkā tiṇa dātave.

133. Yadi koci eti 7 dakkhiṇeyyo bhikkhāya mama santike
Dajjāhaṃ sakamattānaṃ na so tuccho gamissati.

134. Mama saṅkappamaññāya sakko brāhmaṇavaṇṇinā8
Āsayaṃ me upāgañji dānaṃ vīmaṃsanāya me.

135. Tamahaṃ disvāna santuṭṭho idaṃ vacanamabrūviṃ
Sādhu khosi anuppatto ghāsa hetu mamantike.

1. Cārako-machasaṃ. 2. Siṅgālo-machasaṃ. 3. Pātocādissare-sīmu.

4. Ācikkhi-machasaṃ sīmu. 5. Taṃme-machasaṃ. 6. Gavesiyuṃ-sīmu. Gaveseyayuṃ-machasaṃ.

7. Yadi eti - [PTS] 8. Vaṇṇino - sīmu.

[BJT Page 276] [\x 276/]

136. Adinnapubbaṃ1 dānavaraṃ ajja dassāmi te ahaṃ
Tuvaṃ sīlaguṇūpeto ayuttante paraheṭhanaṃ.

137. Ehi aggiṃ padīpehi nānā kaṭṭhe samāniya
Ahaṃ pacissamattānaṃ pakkaṃ tvaṃ bhakkhayissasi.

138. Sādhūti so haṭṭhamano nānā kaṭṭhe samānayi
Mahantaṃ adāsi citakaṃ katvā naṅgāra 2 gabbhakaṃ.

139. Aggiṃ tattha padīpesi yathāso khippaṃ mahā bhave
Phoṭetvā rajagate gatte ekamantaṃ upāvisiṃ.

140. Yadā mahā kaṭṭhapuñjo āditto’dhama dhamāyati3
Taduppatitvā papatiṃ4 majjhe jālasikhantare.

[PTS Page 083] [\q 83/]

141. Yathā sītodakaṃ nāma paviṭṭhaṃ yassa kassaci
Sameti darathapariḷāhaṃ assādaṃ deti pīti ca 5.

142. Tatheva jalataṃ aggiṃ paviṭṭhassa mamaṃ6 tadā
Sabbaṃ sameti darathaṃ yathā sītodakaṃ viya.

143. Chavi chammaṃ maṃsaṃnaharuṃ7 aṭṭhiṃ hadaya bandhanaṃ
Kevalaṃ sakalaṃ kāyaṃ brāhmaṇassa adāsahantī.

Sasapaṇḍita cariyaṃ dasamaṃ.
Akitti brāhmaṇo saṅkho kurārājā dhanañjayo
Mahā sudassano rājā mahāgovinda brāhmaṇo.
Nimi canda kumāro ca sivi vessantaro saso
Ahameva tadā āsiṃ yo te dānavare adā.
Ete dānaparikkhārā ete dānassa pāramī
Jīvitaṃ8 yācake datvā imaṃ pārami 9 pūrayiṃ.
Bhikkhāyupagataṃ disvā sakattānaṃ pariccajiṃ
Dānena me samo natthi esā me dānapāramīti.

Dānapāramitā niṭṭhitā.

1. Pubba-machasaṃ. 2. Aṅgāra-machasaṃ. 3. Dhūma dhūmāyati-sī. Mu. Dhummāyati-machasaṃ.

4. Pasati-siṃ. Machasaṃ. 5. Pītiñca-machasaṃ. 6. Mama-machasaṃ. 7. Nahāru-machasaṃ.

8. Jīvita-majyayaṃ. 9. Pāramiṃ-yajasaṃ.