[CPD Classification 2.5.15]
[PTS Vol Cp - ] [\z Cp /] [\f I /]
[BJT Vol Cp - ] [\z Cp /] [\w I /]
[PTS Page 084] [\q 84/]
[BJT Page 278] [\x 278/]

Cariyāpiṭaka pāḷi

Namo tassa bhagavato arahato sammā sambuddhassa

2. Sīlapāramitā

1. Mātuposaka cariyaṃ

144. Yadā ahosi1 pavane kuñjaro mātuposako
Na tadā atthi mahiyā guṇena mama sādiso.

145. Pavane disvā vanacaro rañño maṃ paṭivedayi
Tavānucchavo mahārāja gajo vasati kānane.

146. Na tassa parikhāya’tthe 2 napi āḷhakakāsuyā3
Samaṃ gahite soṇḍāya sayameva idhehiti 4.

147. Tassa taṃ vacanaṃ sutvā rājāpi tuṭṭhamānaso
Pesesi hatthidamakaṃ chekācariyaṃ susikkhitaṃ.

148. Gantvāna 5 so hatthidamako addasa padumassare
Bhisamulālaṃ uddharantaṃ yāpanatthāya mātuyā.

149. Viññāya me sīlaguṇaṃ lakkhaṇaṃ upadhārayi
Ehi puttāni vatvāna mama soṇḍāya aggahi.

150. Yamme tadā pākatikaṃ sarīrānugataṃ balaṃ
Ajja nāgasahassānaṃ balena samasādisaṃ.

151. Yadihaṃ tesaṃ pakuppeyyaṃ upetānaṃ6 gahanāya maṃ
Paṭibalo bhave tesaṃ yāva rajjampi mānusaṃ.

152. Api cāhaṃ sīla7 rakkhāya sīlapāramī pūriya 8
Na karomi citte aññathattaṃ pakkhipante mamāḷhake.

153. Yadi te maṃ tattha koṭṭeyyuṃ erasūhi tomarehi ca
Neva tesaṃ pakuppeyyaṃ sīlakhaṇḍabhayā mamāti.

Mātuposakacariyaṃ paṭhamaṃ9.

1. Ahosi-machasaṃ. 2. Parikkhā-machasaṃ. 3. Napiyāḷhaka-sīmu napiḷālaka-[PTS] napiāḷaka-machasaṃ.

4. Iteyehiti-machasaṃ. 5. Gantvā-sīmu. 6. Upetaṃ-katthaci.

7. Sīlaṃrakkhāya-sīmu. 8. Pūriyā-nā-machasaṃ, 9. Sīlavanāgacariyaṃ paṭhamaṃ-siṃ.

Pūrayiṃ-siṃ.

[BJT Page 280] [\x 280/]

2. Bhūridatta cariyaṃ

[PTS Page 085] [\q 85/]

154. Punāparaṃ yadā homi bhūridatto mahiddhiko
Virūpakkhena mahāraññā devalokamagacchahaṃ.

155. Tattha passitvahaṃ deve ekantaṃ sukha samappite
Taṃ saggaṃ gamanatthāya sīlabbataṃ samādiyiṃ.

156. Sarīrakiccaṃ katvāna bhūtvā yāpanamattakaṃ
Caturo aṅge adhiṭṭhāya semi vammika muddhani.

157. Chaviyā cammena maṃsena nahāruaṭṭhikehi vā
Yassa etena karaṇīyaṃ dinnaṃ eva harātu1 so.

158. Saṃsito akataññunā ālambano2 mamaggahi
Peḷāya pakkhipitvāna 3 kīḷeti maṃ tahiṃ tahiṃ.

159. Peḷāya pakkhipantepi sammaddantepi pāṇinā
Ālambane 4 na kuppāmi sīlakhaṇḍabhayā mama.

160. Sakajīvita pariccāgo tiṇato lahuko kama
Sīlavītikkamo mayhaṃ paṭhavīubbattanā5 viya.

161. Nirantaraṃ jātisataṃ cajeyyaṃ mama jīvitaṃ
Neva sīlaṃ pabhindeyyaṃ catudīpānahetupi.

162. Api cāhaṃ sīla 6 rakkhāya sīlapāramipūriyā
Na karomi citte aññathattaṃ pakkhipantamhi peḷaketi.

Bhūridatta cariyaṃ dutiyaṃ.

1. Haratu-sīmu. 2. Ālampāyano-machasaṃ. 3. Pakkhipetvāna-machasaṃ.

Ālampano-[PTS] 4. Ālampane-machasaṃ. 5. Uppatanā-siṃ-uppattanā-machasaṃ. 6. Sīlaṃ rakkhāya-sī. Mu.

[BJT Page 282] [\x 282/]

3. Campeyyanāga cariyaṃ

167. Punāparaṃ yadā homi campeyyako mahiddhiko
Tadāpi dhammiko āsiṃ1 sīlabbatasamappito.

168. Tadāpi maṃ dhammacāriṃ upavutthaṃ uposathaṃ
Ahituṇḍiko2 gahetvāna rājadvāramhi kīḷati.

169. Yaṃ3 so vaṇṇaṃ cintayati nīlaṃ pītañca 4 lohitaṃ
Tassa cittānuvattento homi cintīta santibho.

[PTS Page 086] [\q 86/]

170. Thalaṃ kareyyaṃ5 udakaṃ udakampī thalaṃ kare
Yadihaṃ tassa pakuppeyyaṃ khaṇena jārikaṃ kare.

171. Yadi cittavasī hessaṃ parihāyissāmi sīlato
Sīlena parihīṇassa uttamattho na sijjhati.

172. Kāmaṃ bhijjatu yaṃ kāyo idheva vikirīyatu
Neva sīlaṃ pabhindeyyaṃ vikirante bhusaṃ viyāti.

Campeyya nāgacariyaṃ tatiyaṃ.

4. Cullabodhi cariyaṃ

173. Punāparaṃ yadā homi cullabodhi 6 susīlavā
Bhavaṃ disvāna bhayato nekkhammaṃ abhinikkhamiṃ7.

174. Yāme dutīyikā āsi brāhmaṇī kanakasantibhā
Sāpi vaṭṭe anapekkhā nekkhammaṃ abhinikkhamī.

175. Nirālayā jinna bandhu anapekkha kule gaṇe
Carantāgāmanigamaṃ bārāṇasi mupāgamuṃ.

176. Tattha vasāma nipakā asaṃsaṭṭhā kule gaṇe
Nirākule appasadde rājuyyāne vasāmubho.

1. Āsī-siṃ-[PTS] 2] Ahiguṇḍiko siṃ. 3. Yaṃ yaṃ - machasaṃ.
4. Nīlapītaṃca-[PTS] nīlaṃca pītaṃ machasaṃ.
Nīlañca pītaṃlohitaṃ-sī. Mu. 5. Kareyya mudakaṃ - machasaṃ.
6. Cūḷa- machasaṃ. 7. Abhinikkhami -sīmu.

[BJT Page 284] [\x 284/]

177. Uyyāna dassanaṃ gantvā rājā addasa brāhmaṇiṃ
Upagamma mamaṃ pucchi tuyhesā kassa bhāriyā1.

178. Evaṃ vutte ahaṃ tassa idaṃ vacanamabravi
Na mayhaṃ bhariyā esā sahadhammā2 ekasāsanī.

179. Tassā3sārattādhigato4 gāhāpetvāna veṭake 5
Nippīḷayanto balasā antepuraṃ pavesayī.

180. Odapattakiyā6 mayhaṃ sahajā ekasāsanī
Ākaḍḍhitvā nayantiyā7 kopo me uppajjatha.

181. Saha kope samuppanne sīlabbatamanussariṃ
Tattheva kopaṃ niggaṇhiṃ nādāsiṃ vaḍḍhitūpari 8

182. Yadihaṃ9 brāhmaṇiṃ koci koṭṭeyya tiṇhasattiyā
Neva sīlaṃ pabhindeyyaṃ bodhiyāyeva kāraṇā.

183. Name sā brāhmaṇī dessā na pi me balaṃ na vijjati
Sabbaññutaṃ piyaṃ mayhaṃ tasmā sīlānurakkhissanti.

Cullabodhicariyaṃ catutthaṃ.

5. Mahisarāja cariyaṃ

[PTS Page 087] [\q 87/]

184. Punāparaṃ yadā homi mahiso10 pavanacāriko11
Pavaḍḍhakāyo balavā mahanto bhīma dassano.

185. Pabbhāre giri dugge ca rukkhamūle dakāsaye
Hotettha ṭhānaṃ mahisānaṃ12 koci koci tahiṃ tahiṃ.

186. Vicaranto brahāraññe ṭhānaṃ addasa bhaddakaṃ
Taṃ ṭhānaṃ upagantvāna tiṭṭhāmi ca sayāmi ca.

1. Bhāriyāti-machasaṃ. 2. Sahajā-machasaṃ. 3. Tissā-machasaṃ. 4. Sārattagadhito-sīmu
5. Cetake-machasaṃ. 6. Odapattikiyā-[PTS] 7. Nīyantiyā-[PTS]
8. Vaḍaḍtuppari-machasaṃ. 9. Yadidaṃ-machasaṃ. 10. Mahiṃsā-machasaṃ.
Vuḍaḍhitupari-[PTS] 11. Cārako-siṃ. 12. Mahisānaṃ-machasaṃ.

 
[BJT Page 286] [\x 286/]

187. Athettha kapimāgantvā pāpo anariyo lahū
Khandhe nalāṭe bhamuke mutteti ohaṇeti maṃ.

188. Sakimpi divasaṃ dutiyaṃ tatiyaṃ catutthampi ca
Dūseti maṃ sabbakālaṃ tena homi upadduto.

189. Mamaṃ upaddutaṃ disvā yakkho maṃ idamabravi
Nāsehetaṃ1 chavaṃ pāpaṃ siṅgehi ca khurehi ca.

190. Evaṃ vutte tadā yakkhe ahaṃ taṃ idamabraviṃ
Kiṃtvaṃ makkhesi kuṇapena pāpena anariyena maṃ2.

191. Yadihaṃ tassa kuppeyyaṃ tato hīnataro bhave
Sīlañca me pabhijjeyya viññū ca garaheyyu maṃ.

192. Hīḷitā jīvitā cāpi parisuddhena mataṃ varaṃ
Kyāhaṃ jīvitahetupi kāhāmi paraheṭhanaṃ.

193. Mame vāya 3 maññamāno aññepevaṃ karissati
Teva tattha vadhissanti sā me mutti bhavissati.

194. Hīnamajjhimaukkaṭṭhe sahanto avamānitaṃ
Evaṃ labhati sappañño manasā yathāpatthitanti.

Mahisa 4 rājacariyaṃ pañcamaṃ.

6. Rurumigarāja cariyaṃ

195. Punāparaṃ yadā homi suttanta kanakasannībho
Migarājā rūrunāma paramasīla samāhito.

196. Ramme padese ramaṇīye vivitte amanussake
Tattha vāsaṃ upagañjiṃ gaṃgākūle manorame.

[X] ūhadaki itibhavitabbaṃ
1. Nāsahetaṃ-simu. 2. Anariyena-machasaṃ. 3. Maṃ-ḷuvāyaṃ-[PTS] 4. Mahiṃsa-machasaṃ
[PTS Page 088] [\q 88/]
[BJT Page 288] [\x 288/]

197. Atho uparigaṃgāya dhanikehi paripīḷito
Puriso gaṃgāya papati1 jīvāmi vā marāmi vā

198. Rattindivaṃ so gaṅgāya vuyhamāno mahodake
Ravanto karuṇaṃ rāvaṃ2 majjhe gaṅgāya gacchati.

199. Tassāhaṃ saddaṃ sutvāna karuṇaṃ paridevato
Gaṅgāya tīre ṭhatvāna apucchiṃ kosi tvaṃ naro.

200. So me puṭṭho ca vyākāsi attano kāraṇaṃ tadā
Dhanikehi bhīto tasito pakkhannohaṃ mahānadiṃ.

201. Tassa katvāna kāruññaṃ cajitvā mama jīvitaṃ
Pavisitvā nīhariṃ tassa andhakāramhi rattiyā.

202. Assattha 3 kālamaññāya tassāhaṃ idamabruviṃ
Ekaṃ taṃ varaṃ yācāmi mā maṃ kassaci pāvada.

203. Nagaraṃ gantvāna ācikkhi pucchito dhana hetuko
Rājānaṃ so gahetvāna upagañchī mamantikaṃ.

204. Yāvatā kāraṇaṃ sabbaṃ rañño ārocitaṃ mayā
Rājā sutvāna vacanaṃ usuṃ4 tassa pakappayī
Idheva ghātayissāmi mitta dubbhiṃ5 anāriyaṃ.

205. Tamahaṃ anurakkhanto nimminiṃ mama attano
Tiṭṭhate so mahārāja kāmaṅkāro6 bhavāmi te.

206. Anurakkhiṃ mama sīlaṃ nārakkhiṃ mama jīvitaṃ
Sīlavā hi tadā āsiṃ bodhiyā eva kāraṇāti.
Rururāja cariyaṃ chaṭṭhamaṃ.

1. Patati-machasaṃ-nā-[PTS] 2. Ravaṃ-machasaṃ-[PTS] 3. Assatta-sīmu.
4. Ussuṃ-machasaṃ-[PTS] 5. Dubhiṃ-sīmu-dubbhi-nā. 6. Kāmakāro-sī. Mu.

[BJT Page 290] [\x 290/]

7. Mātaṅga cariyaṃ

207. Punāparaṃ yadā homi jaṭilo uggatāpano
Mātaṅgo nāma nāmena sīlavā supamāhito.

208. Ahañca brāhmaṇo eko gaṅgākūle vasāmubho
Ahaṃ vasāmi upari heṭṭhā vasati brāhmaṇo.

209. Vicaranto anukūlamhi uddhaṃ me assamaddasa
Tattha maṃ paribhāsetvā1 abhisapi muddhaphālanaṃ.

210. Yadihaṃ tassa pakuppeyyaṃ yadi sīlaṃ na gopaye
Oloketvāna ’haṃ tassa kareyyaṃ chārikaṃ viya.

[PTS Page 089] [\q 89/]

211. Yaṃ so tadā maṃ abhisapi kupito duṭṭhamānaso
Tasseva matthake nipati yogena taṃ pamocayiṃ.

212. Anurakkhiṃ mama sīlaṃ nārakkhiṃ mama jīvitaṃ
Sīlavā hi tadā āsiṃ bodhiyā yeva kāraṇāti.
Mātaṅgacariyaṃ sattamaṃ.

8. Dhammadevaputta cariyaṃ

213. Punāparaṃ yadā homi mahesakko2 mahiddhiko
Dhammo nāma mahāyakkho sabbalokānukampako.

214. Dasa kusalakammapathe samādapento mahājanaṃ
Carāmi gāmanigamaṃ samitto saparijjano.

215. Pāpo kadariyo yakkho dīpento dasa pāpake
Sopettha 3 mahiyā carati samitto saparijjano.

216. Dhammavādī adhammo ca ubho paccanikā mayaṃ
Dhūre dhūraṃ ghaṭṭayantā samimhā paṭipathe ubho.

1. Paribhāsitvā-sīmu. 2. Mahāyakkho-siṃ-[PTS] 3. Socettha-sīmu.

[BJT Page 292] [\x 292/]

217. Kalaho vattatī bhesmā kalyāṇapāpakassa ca
Maggā okkamanatthāya1 mahāyuddho upaṭṭhito.

218. Yadihaṃ tassa pakuppeyyaṃ yadi bhinde tapoguṇaṃ
Saha parijanaṃ tassa rajabhūtaṃ kareyyahaṃ.

219. Apicā’haṃ sīlarakkhāya nibbāpetvāna mānasaṃ
Saha janenokkamitvā pathaṃ pāpassa ’dāsahaṃ.

220. Saha pathato okkante katvā cittassa nibbutiṃ
Cīvaraṃ adāsi paṭhavī pāpayakkhassa tāvadeti.

Dhamma 2devaputta cariyaṃ aṭṭhamaṃ.

9. Alīnasatta cariyaṃ

[PTS Page 090] [\q 90/]

221. Pañcālaraṭṭhe nagaravare 3 kampillāyaṃ4 puruttame
Rājā jayaddiso nāma sīlaguṇamupāgato.

222. Tasasa rañño ahaṃ putto sutadhammo susīlavā
Alīnasatto guṇavā anurattaparijano5 sadā.

223. Pitā me migavaṃ gantvā porisādaṃ upāgami
So me pitumaggahesi bhakkhosi mama mā cali.

224. Tassa taṃ vacanaṃ sutvā bhīto tasitavedhito
Ūrukkhambho ahū tassa disvāna porisādakaṃ.

225. Migavaṃ gahetvā muñcassu katvā āgamanaṃ puna
Brāhmaṇassa dhanaṃ datvā pitā āmantayī mamaṃ.

226. Rajjaṃ putta, paṭipajja mā pamajjī puraṃ idaṃ
Kataṃ me porisādena mama āgamanaṃ puna.

1. Ukkamanatthāya-syā. 2. Dhammā dhamma deva putta-sī. Mu. 3. Nagare-[PTS] 4. Kapilāyaṃ-sī. Mu.
Kappilāya-[PTS] kappi
Lāyaṃ-syā. 5. Anurakkha parijano-[PTS] syā.

[BJT Page 294] [\x 294/]

227. Mātu pitū ca vanditvā nissajitvāna attānaṃ1
Nikkhipitvā dhanuṃ2 khaggaṃ porisāda mupāgamiṃ.

228. Sasatthahatthūpagataṃ kadāci so tasissatī
Tena bhijjissatī sīlaṃ parittāsaṃ kate3 mayi.

229. Sīla khaṇḍabhayā, mayhaṃ tassa dessaṃ na byāhariṃ
Mettacitto hitavādī idaṃ vacanamabruviṃ.

230. Ujjālehi mahāaggiṃ papatissāmi rukkhato
Sampakka kālamaññāya bhakkhaya tvaṃ4 pitāmaha.

231. Iti sīlavataṃ hetu nārakkhiṃ mama jīvitaṃ
Pabbājesiṃ cahaṃ5 tassa sadā pāṇātipātikanti.

Alīnasatta cariyaṃ navamaṃ.

10. Saṅkhapāla cariyaṃ

[PTS Page 091] [\q 91/]

232. Punāparaṃ yadā homi saṅkhapālo mahiddhiko
Dāṭhāvudho ghoraviso dvijivho urāgādhibhū 6.

233. Catuppathe mahāmagge nānā janasamākule
Caturo aṅge adhiṭṭhāya tattha vāsamakappayiṃ.

234. Chaviyā cammena maṃsena nahāru aṭṭhikehi vā
Yassa etena karaṇīyaṃ dinnaṃ yeva harātu so.

235. Addasaṃsu bhojaputtā kharā luddā akāruṇā
Upagañchuṃ mamaṃ tattha daṇḍamuggarapāṇino.

236. Nāsāya vinivijjhitvā naṅguṭṭhe piṭṭhikaṇṭake
Kāje āropayitvāna bhojaputtā hariṃsu maṃ.

1. Nimminitvāna attanā-sī. Mu, pa. 2. Dhanu-[PTS] 3. Gate-sī. Mu.
4. Bhakkhaya maṃ-sī. Mu. 5. Pabbājesimhaṃ sī. Mu.
Pabbājesiṃcāhaṃ [PTS] 6. Uragābhigu sī. Mu.

[BJT Page 296] [\x 296/]

237. Sapāgarantaṃ paṭhaviṃ sakānanaṃ sapabbataṃ
icchamāno cahaṃ1 tattha nāsāvātena 2 jhāpaye.

238. Sūlehi vijjhiyantepi koṭṭayantepi sattihi
Bhojaputte na kuppāmi esā me sīlapāramīti.

Saṅkhapāla cariyaṃ dasamaṃ.

Hatthi nāgo bhūridatto campeyyo bodhi māhiso
Rurāmātaṅgo dhammo ca atrajo ca jayaddiso.
Ete sabbe sīlabalā parikkhārā padesikā
Jīvitaṃ parirakkhitvā sīlāni anurakkhissaṃ.
Saṅkhapālassa me sato sabbakālampi jīvitaṃ
Yassa kassaci nīyantaṃ tasmā sā sīlapāramīti.
Sīla pāramīniddeso niṭṭhito.

1. Mahaṃ sī. Mu. 2. Nāsa vātena - [PTS]