[CPD Classification 2.5.15]
[PTS Vol Cp - ] [\z Cp /] [\f I /]
[BJT Vol Cp - ] [\z Cp /] [\w I /]
[PTS Page 092] [\q 92/]
[BJT Page 298] [\x 298/]

Cariyāpiṭaka pāḷi
Namo tassa bhagavato arahato sammā sambuddhassa
3. Nekkhamma pāramitā

1. Yudhañjaya cariyaṃ
239. Yadā ahaṃ amitayaso rājaputto yudhañjayo
Ussāvabinduṃ suriyātape patitaṃ disvāna saṃvijiṃ1.

240. Taññevādhipatiṃ katvā saṃvegamanubrūhayiṃ
Mātāpitu 2 ca vanditvā pabbajjamanuyācahaṃ.

241. Yācanti maṃ pañjalikā sanegamā saraṭṭhakā
Ajjeva putta paṭipajja iddhaṃ phītaṃ mahāmahiṃ.

242. Sarājake sahorodhe sanegame saraṭṭhake
Karuṇaṃ paridevante anepekkho hi pabbajiṃ3.

243. Kevalaṃ paṭhaviṃ rajjaṃ ñāti parijana 4 yasaṃ
Vajamāno na cintesiṃ bodhiyāyeva kāraṇā.

244. Mātā pitā na me dessā napi 5 dessaṃ mahāyasaṃ
Sabbaññutaṃ piyaṃ mayhaṃ tasmā rajjaṃ pariccajinti.
Yudhañjaya cariyaṃ paṭhamaṃ.
 
2. Somanassa cariyaṃ

245. Punāparaṃ yadā homi indapatte puruttame
Kāmito dayito putto somanassoti vissuto.

246. Sīlavā guṇa sampanno kalyāṇapaṭibhāṇavā
Vuddhāpacāyī hirimā saṅgahesu ca kovido.

247. Tassa rañño patikaro ahosi kuhakatāpaso
Ārāmaṃ mālāvacchañca ropayitvāna jīvati
1. Saṃviji-[PTS] 2. Mātā pitu-[PTS] 3. Anapekkho pariccajiṃ-sī. Mu.
4. Parijjanaṃ-[PTS] 5. Napi me dessaṃ-sī. Mu.
 
[BJT Page 300] [\x 300/]
[PTS Page 093] [\q 93/]

248. Tamahaṃ disvāna kuhakaṃ thusarāsiṃva ataṇḍulaṃ1
Dumaṃ anto va susiraṃ kadaliṃva asārakaṃ.

249. Natthi’massa sataṃ dhammo sāmaññāpagato ayaṃ
Hiri sukkadhammajahito jīvitavuttikāraṇā.

250. Kupito ahosi paccanto aṭavīhi parantihi
Taṃ nisedhetuṃ gacchanto anusāsi pitā mamaṃ.

251. Mā pamajji tuvaṃ tāta jaṭilaṃ uggatāpanaṃ
Yadicchakaṃ pavattehi sabbakāmadado hi so.

252. Tamahaṃ gantvānu’ paṭṭhānaṃ idaṃ vacanamabraviṃ
Kaccite gahapati kusalaṃ kiṃ vā te āharīyatu.

253. Tena so kupito āsi kuhako mānanissito
Ghātāpemi tuvaṃ ajja raṭṭhā pabbājayāmi vā.

254. Nisedhayitvā paccantaṃ rājā kuhakamabravi
Kacci te bhante khamanīyaṃ sammāno te pavattito
Tassa ācikkhati pāpo kumāro yathā nāsiyo.

255. Tassa taṃ vacanaṃ sutvā āṇāpesi mahīpati
Sīsaṃ tattheva chinditvā katvāna catukhaṇḍikaṃ
Rathiyā rathiyaṃ dassetha sā gatī jaṭilahīḷito. 2

256. Tattha kāraṇikā gantvā caṇḍā luddā akāruṇā
Mātu aṅke nisissassa ākaḍḍhitvā nayanti maṃ.

257. Tesāhaṃ evamavacaṃ bandhataṃ gāḷhabandhanaṃ
"Rañño dassetha maṃ khippaṃ rājakiriyāni atthime".
1. Rāsiṃva taṇḍulaṃ-sī. Mu. 2. Hīḷitā-sī. Mu [PTS]
 
[BJT Page 302] [\x 302/]

258. Te maṃ rañño dassayiṃsu pāpassa pāpasevino
Disvāna taṃ saññapesiṃ1 mamañca vasamānayiṃ.

259. So maṃ tattha khamāpesi mahārajjamadāsi me
Sohaṃ tamaṃ dāḷayitvā pabbajiṃ anagāriyaṃ.

260. Name dessaṃ mahārajjaṃ kāmabhogo na dessiyo
Sabbaññutaṃ piyaṃ mayhaṃ tasmā rajjaṃ pariccajinti.
Somanassa cariyaṃ dutiyaṃ.
 
3. Ayoghara cariyaṃ
[PTS Page 094] [\q 94/]

261. Punāparaṃ yadā homi kāsirājassa atrajo
Ayogharamhi saṃvaḍḍho nāmenāsi ayogharo.

262. Dukkhena jīvito laddho sampīḷe patiposito
Ajjeva putta paṭipajja kevalaṃ vasudhaṃ imaṃ.

263. Saraṭṭhakaṃ sanigamaṃ sajanaṃ vanditvā khattiyaṃ
Añjalimpaggahetvāna idaṃ vacanamabruviṃ.

264. Ye keci mahiyā sattā hīnamukkaṭṭhamajjhimā
Nirārakkhā sake gehe vaḍḍhanti saha ñātihi. 2

265. Idaṃ loke uttariyaṃ sampīḷe mama posanaṃ
Ayogharamhi saṃvaḍḍho appabhe’candasūriye.

266. Pūtikuṇapasampuṇṇā3 muccitvā mātu kucchito
Tato ghoratare dukkhe puna pakkhitto ayoghare

267. Yadihaṃ tādisaṃ patvā dukkhaṃ paramadāruṇaṃ
Rajjesu yadi rañjāmi 4 pāpānaṃ uttamo siyā5.
1. Saññāpesiṃ-sīmu-[PTS] 2. Ñātihi-[PTS] katthaci. 3. Sampuṇṇo-sīmu. 4. Rajjāmi-pa. 5. Siyaṃ-[PTS] katthaci.
 
[BJT Page 304] [\x 304/]

271. Ukkaṇaṭhitomhi kāyena rajjenamhi anatthiko
Nibbutiṃ pariyesissaṃ yattha maccu na maddiye.

272. Evāhaṃ cintayitvāna viravantaṃ mahājanaṃ
Nāgova bandhanaṃ chetvā pāvisiṃ1 kānanaṃ vanaṃ.

273. Mātā pitā na me dessā napi me dessaṃ mahāyasaṃ
Sabbaññutaṃ piyaṃ mayhaṃ tasmā rajjaṃ pariccajinti.
Ayoghara cariyaṃ tatiyaṃ.
 
4. Bhisa cariyaṃ
274. Punā paraṃ yadā homi kāsīnaṃ puravaruttame
bhaginī bhātaro satta nibbattā sotthiye kule.

275. Etesaṃ pubbajo āsiṃ giri sukkamupāgato
Bhavaṃ disvāna bhayato nekkhammābhirato ahaṃ.
[PTS Page 095] [\q 95/]

276. Mātā pitūhi pahitā2 sahāyā ekamānasā
kāmehi maṃ nimantenti kulavaṃsaṃ dharehīti.

277. Yaṃ tesaṃ vacanaṃ vuttaṃ gihī dhamme sukhāvahaṃ
Tamme ahosi kaṭhinaṃ tattaphālasamaṃ3 viya.

278. Te maṃ tadā ukkhīpantaṃ pucchiṃsu patthitaṃ mama
Kiṃ tvaṃ patthayasī? Samma ! Yadikāme na bhuñjasī.

279. Tesāhaṃ evamavacaṃ atthakāmo4 hitesinaṃ
Nāhaṃ patthemi gihībhāvaṃ nekkhammābhirato ahaṃ.

280. Te mayhaṃ vacanaṃ sutvā pitu mātu ca sāvayuṃ5
Mātā pitā evamāhu sabbepi 6 pabbajāma bho.

281. Ubho mātā pitā mayhaṃ bhaginī ca 7 satta bhātaro
Amitaṃ dhanaṃ chaḍḍhayitvā pāvisimhā8 mahāvananti.
Bhisa cariyaṃ catutthaṃ.
1. Pāvisi-[PTS] 2. Pahito-sīmu. 3. Tattapāla-sīmu-santatta-machasaṃ. 4. Atthakāma hitesinaṃ-sīmu. 5. Sāveyyuṃ-nā-sāvesu-machasaṃ. 6. Sabbeva-sīmu-pa. 7. Bhaginī-sīmu. 8. Pāvisi-nā-[PTS]
 
[BJT Page 306] [\x 306/]

5. Soṇapaṇḍita cariyaṃ
282. Punāparaṃ yadā homi nagare brahmavaḍḍhane
Tattha kulavare seṭṭhe mahāsāḷe ajāyahaṃ1.

283. Tadāpi lokaṃ disvāna andhabhūtaṃ2 tamotthataṃ3
Cittaṃ bhavato patikuṭati tuttavegahataṃ viya.

284. Disvāna vividhaṃ pāpaṃ evaṃ cintesahaṃ tadā
Kadāhaṃ gehā nikkhamma pavisissāmi kānanaṃ.

285. Tadāpi maṃ nimantiṃsu 4 kāmabhogehi ñātayo
Tesampi chandamācikkhiṃ mānimantetha tehi maṃ5.

286. Yome kaṇiṭṭhako bhātā nandonāmāsi paṇḍito
Sopi maṃ anusikkhanto pabbajjaṃ samarocayī.

287. Ahaṃ soṇo ca nando ca ubho mātā pitā mama
Tadāpi bhoge chaḍḍetvā pāvisimhā6 mahāvananti.
Soṇapaṇḍita cariyaṃ pañcamaṃ.
Nekkhammapāramitā niṭṭhitā.
1. Ajāyihaṃ-machasaṃ. 2. Andhibhūtaṃ-machasaṃ. 3. Tamotthaṭaṃ-sīmu pa.
4. Nimantesuṃ-sīmu. 5. Tenimaṃ-muṃ-tehi mamaṃ-machasaṃ. 6. Pāvisimha-mu.
 
[BJT Page 308] [\x 308/]

Adhiṭṭhāna pāramitā

6. Temiya paṇḍita cariyaṃ
[PTS Page 096] [\q 96/]

288. Punā paraṃ yadā homi kāsirājassa atrajo
Mūgapakkhoti nāmena temiyoti vadanti maṃ.

289. Noḷasitthi sahassānaṃ na vijjati pumo tadā1
Ahorattānaṃ accayena nibbatto ahamekako.

290. Kicchā laddhaṃ piyaṃ puttaṃ abhijātaṃ jutindharaṃ
Setacchattaṃ dhārayitvāna sayane poseti maṃ pitā.

291. Niddāyamāno sayanavare pabujjhitvānahaṃ tadā
Addasaṃ paṇḍaraṃ chattaṃ yenāhaṃ nirayaṃ gato.

292. Sahadiṭṭhassa me chattaṃ tāso uppajji bheravo
Vinicchayaṃ samāpanno kadāhaṃ2 imaṃ muñcissaṃ3.

293. Pubbasālohitā mayhaṃ devatā atthakāminī
Sāmaṃ disvāna dukkhitaṃ tīsu ṭhānesu yojayī.

294. Māpaṇḍiccaṃ4 vihāya bālamato bhava sabbapāṇinaṃ5
Sabbo jano ocināyatu 6 evaṃ tava attho7 bhavissati.

295. Evaṃ vuttāya haṃ tassā idaṃ vacanamabraviṃ8
Karomi te naṃ vacanaṃ yaṃ tvaṃ9 bhaṇasi devate
Atthakāmāsi me amma! Hitakāmāsi devate!.

296. Tassāhaṃ vacanaṃ sutvā sāgareva thalaṃ labhiṃ
Haṭṭho saṃviggamānaso tayo aṅge adhiṭṭhahiṃ.
1. Sadā-sīmu. 2. Kathāhaṃ-sī-mu-pa. 3. Muccissaṃ-machasaṃ.
4. Mā paṇḍiccayaṃ-sīmu-pa. 5. Bahumataṃ sappāṇiṃ-katthaci. 6. Ojināyatu-sīmu.
7. Evaṃ attho-katthaci. 8. Mabruvi-nā-katthaci. 9. Yaṃ maṃ - katthaci.
[BJT Page 310] [\x 310/]

297. Mūgo ahosiṃ badhiro pakkho gati vivajjito
Ete aṅge adhiṭṭhāya vassānaṃ soḷasaṃ1 vasiṃ.

298. Tato me hatthapāde ca jivhaṃ2 sotañca maddiya
Anūnataṃ me passitvā kālakaṃṇīti nindisuṃ3.

299. Tato jānapadā4 sabbe senāpati purohitā
Sabbe ekamanā hutvā chaḍḍanaṃ anumodiṃsu. 5

300. Sohaṃ tesaṃ matiṃ sutvā haṭṭho saṃviggamānaso
Yassatthāya tapo ciṇṇo some attho samijjhatha.

301. Nahāpetvā6 anulimpitvā veṭhetvā rājaveṭhanaṃ
Chattena abhisiñcitvā7 kāresuṃ pura 8 padakkhiṇaṃ.

302. Satta haṃ dhārayitvāna uggate ravimaṇḍale
Rathena maṃ nīharitvā sārathī vanamupāgamī.

[PTS Page 097] [\q 97/]

303. Ekokāse rathaṃ katvā sajjassa 9 hatthamuñcito10
Sārathī khaṇatī kāsuṃ nikhātuṃ paṭhaviyā11 mamaṃ12.

304. Adhiṭṭhitamadhiṭṭhānaṃ tajjento13 vividhakāraṇā
Nābhindiṃ14 vatamadhiṭṭhānaṃ bodhiyā yeva kāraṇā.

305. Mātā pitā na me dessā attā me na ca15 dessiyo
Sabbaññutaṃ piyaṃ mayhaṃ tasmā vatamadhiṭṭhahiṃ.

306. Ete aṅge adhiṭṭhāya vassāni soḷasiṃ16 vasiṃ17.
Adhiṭṭhānena samo natthi esā me adhiṭṭhānapāramīti.
Temiya18 cariyaṃ chaṭṭhamaṃ.
Adhiṭṭhānapāramitā niṭṭhitā.
1. Vassāni soḷasaṃ-katthaci 2. Jivhā-machasaṃ. 3. Niddisuṃ-mu-nā-niddiṃsu-machasaṃ vassāni soḷasiṃ-sīmu. 6. Nāhapetvā-machasaṃ. 7. Abhisicetva-katthaci. 8. Puraṃ-machasaṃ.
9. Sajjissaṃ-machasaṃ. 10. Muccito-machasaṃ. 11. Paṭhaviyaṃ-sīmu.
12. Mama-machasaṃ. 13. Tajjento-sīmu. 14. Nabhindivatamadhiṭṭhānaṃ-nā-. Gacchanto-katthaci. Nabhindita madhiṭṭhānaṃ-ma. 15. Attānameva-nā-katthaci. 16. Soḷasaṃ-katthaci.
17. Imaṃgāthaddhaṃ marammapotthakesu natthi. 18. Temiya paṇḍita cariyaṃ-sīmu-.
 
[BJT Page 312] [\x 312/]

5. Sacca pāramitā

7. Kapirāja cariyaṃ

307. Yadā ahaṃ kapi āsiṃ nadī kule arīsaye
Pīḷito suṃsumārena1 gamanaṃ nalabhāmihaṃ2.

308. Yambhokāse ahaṃ ṭhatvā ora 3 pāraṃ patāmahaṃ
Tatthacchi sattu 4 vadhako kumbhīlo ludda5 dassano.

309. Somaṃ asaṃsi 6 ehīti ahamemīti 7 taṃ vadiṃ8
Tassa matthakamakkamma parakule patiṭṭhahiṃ.

310. Na tassa alikaṃ bhaṇitaṃ yathā vācaṃ akāsahaṃ
Saccena me samo natthi esā me sacca pāramīti.
Kapirāja cariyaṃ sattamaṃ.
 
8. Sacca tāpasa cariyaṃ
311. Punā paraṃ yadā homi tāpaso saccasavhayo
Saccena lokaṃ pālesiṃ9 samaggaṃ janamakāsahanti.
Sacca paṇḍita cariyaṃ aṭṭhamaṃ.
9. Vaṭṭapotaka cariyaṃ.
[PTS Page 098] [\q 98/]

312. Punāparaṃ yadā homi magadhe vaṭṭa potako
Ajātapakkho taruṇo maṃsapesi kulāvake.

313. Mukhatuṇḍake10 nāharitvā mātā posayatī mamaṃ
Tassā phassena jīvāmi natthi me kāyikaṃ balaṃ.
1. Susumārena-machasaṃ. 2. Labhā mahaṃ-sīmu. 3. Orā-machasaṃ. 4. Satthu-nā-.
5. Rudda-nā-katthaci. 6. Āsiṃsi-sīmu- 7. Ahaṃpemīti-machasaṃ.
8. Vadi-nā-katthaci. 9. Pālemi-sīmu. 10. Tuṇḍenāharitvā-sumu-epa.
 
[BJT Page 314] [\x 314/]

314. Saṃvacchare gimhasamaye davaḍāho1 padippati
Upagacchati amhākaṃ pāvako kaṇhavattanī.

315. Dhūmaṃ dhūmaṃ janitvevaṃ2 saddāyanto mahāsikhī
Anupubbena jhāpento aggī mama mupāgami.

316. Aggivegabhayā bhītā tasitā mātā pitā mama
Kulāvake maṃ chaḍḍhetvā attānaṃ parimocayuṃ.

317. Pāde pakkhe pajahāmi natthi me kāyikaṃ balaṃ
So, haṃ agatiko tattha evaṃ cintesahaṃ tadā.

318. Yesāhaṃ upadhāveyyaṃ bhīto tasitavedhito
Temaṃ ohāya pakkhantā kathaṃ me ajja kātave.

319. Atthi loke sīlaguṇo saccaṃ soceyya nuddayā
Tena saccena kāhāmi saccakiriyamuttamaṃ.

320. Āvajjetvā dhamma balaṃ saritvā pubbako jine
Saccabalamavassāya sacca kiriya makāsahaṃ.

321. Santi pakkhā apatanā santi pādā avañcanā3
Mātā pitā ca nikkhantā jātaveda paṭikkama.

322. Saha sacce kataṃ mayhaṃ mahā pajjalito sikhī
Vajjesi soḷasa karīsāni udakampatvā4 yathā sikhī
Saccena me samo natthi esā me saccapāramīti.
Vaṭṭapotaka 5 cariyaṃ navamaṃ.
 
10. Maccharāja cariyaṃ
[PTS Page 099] [\q 99/]

323. Punāparaṃ yadā homi maccharājā mahāsare
Uṇhe suriyasantāpe sare udakaṃ khīyatha 6.

324. Tato kākā ca gijjhā ca bakā7 kuḷala senakā
Bhakkhayantī divā rattiṃ macche upanisīdiya.
1. Vanadāho-machasaṃ-davadhāho-nā. 2. Dhuma dhūmaṃ iti evaṃ-machasaṃ.
3. Avañjanā-sīmu-katthaci. 4. Udakampatetā-nā. 5. Vaṭṭakarāja cariyaṃ-pa.
6. Khīyyatha-machasaṃkhīyetha-sīmu-. 7. Kaṃkā-machasaṃ.
 
[BJT Page 316] [\x 316/]

325. Evaṃ cintesahaṃ tattha saha ñātīhi pīḷito
Kena nukho upāyena ñāti dukkhā pamocaye.

326. Vicintayitvā dhammatthaṃ saccaṃ addasa passayaṃ
Sacce ṭhatvā pamocesiṃ ñātīnaṃ taṃ atikkhayaṃ.

327. Anussaritvā saddhammaṃ1 paramatthaṃ vicintayaṃ
Akāsiṃ saccakiriyaṃ yaṃ loke dhuvasassataṃ.

328. Yato sarāmi attānaṃ yato pattosmi viññutaṃ
Nābhijānāmi sañcicca ekapāṇaṃ vihiṃsitaṃ2
Etena saccavajjena pajjunno abhivassatu.

329. Abhitthanaya pajjunna nidhiṃ kākassa nāsaya
Kākaṃ sokāya rundhehi 3 macche sokā pamocaya.

330. Sahakate saccavare pajjunto4 cābhigajjiya
Thalaṃ ninnañca pūrento khaṇena abhivassatha.

331. Evarūpaṃ saccavaraṃ katvā viriyamuttamaṃ
Vassāpesiṃ mahā meghaṃ5 saccateja balassito
Saccena me samo natthi esā me saccapāramīti.
Maccharāja cariyaṃ dasamaṃ.
 
11. Kaṇhadīpāyana cariyaṃ
332. Punāparaṃ yadā homi kaṇhadīpāyano isī
Paro paññāsavassāni anabhirato cariṃ6 ahaṃ.

333. Na koci etaṃ jānāti anabhiratimanaṃ mama
Ahaṃ7 kassavi nācikkhiṃ arati me carati 8 mānase.
[PTS Page 100] [\q 100/]

334. Sabrahmacāri maṇḍabyo9 sahāyo me mahāisī
Pubbakammasamāyutto sūlamāropaṇaṃ labhī.
1. Sataṃ dhamma-machasaṃ. 2. Ekaṃpāṇaṃ pihiṃsitaṃ-nā-machasaṃ.
Ekapāṇampi hiṃsitaṃ-sīmu. 3. Randhehi-machasaṃ.
4. Cagigajjiya-nā-abhigajjiya-katthaci. 5. Vassāpesimahaṃ meghaṃ-machasaṃ.
6. Cariyaṃ-katthaci-cariṃ-nā-. 7. Ahampi-katthaci-nā-.
8. Araṃtimeratimānasaṃ-katthaci-.
Araṃti merati mānase-nā-. 9. Maṇḍabbo-katthaci.
[BJT Page 318] [\x 318/]

335. Tamahaṃ upaṭṭhahitvāna ārogya manupāpayiṃ1
Āpucchitvāna āgañjiṃ2 yaṃ mayhaṃ sakamassamaṃ.

336. Sahāyo brāhmano mayhaṃ bhariyaṃ3 ādāya puttakaṃ
Tayo janā samāgantvā4 āgañjuṃ pāhunāgataṃ.

337. Sammodamāno tehi 5 saha nisinno sakamassame
Dārako vaṭṭamanukkhipaṃ āsivisamakopayī.

338. Tato so vaṭṭagataṃ maggaṃ anve 6 santo kumārako
Āsivisassa hatthena uttamaṅgaṃ parāmasī.

339. Tassa āmasane kuddho sappo visa balassito
Kupito paramakopena aḍaṃsi 7 dārakaṃ khaṇe.

340. Saha daṭṭho āsivisena 8 dārako papati bhūmiyaṃ
Tenāhaṃ dukkhito āsiṃ mama vāhasi taṃ dukkhaṃ.

341. Tyāhaṃ assāsa yitvāna dukkhite sokasallite
Paṭhamaṃ ākāsiṃ9 tiriyaṃ aggaṃ saccaṃ varuttamaṃ.

342. Sattāhamevāhaṃ pasannacitto puññatthiko acariṃ brahmacariyaṃ
Athāparaṃ yañcaritaṃ mamayidaṃ vassāni paññāsa samādhikāni. 10

343. Akāmako vāhi11 ahaṃ carāmi etena saccena suvatthi hoti
Hataṃ visaṃ jīvatu yaññadatto.

344. Sahasacce kate mayhaṃ visavegena vedhito
Abujjhitvāna vuṭṭhāsi ārogo cāsi māṇavo
Saccena me samo natthi esā me saccapāramīti.
Kaṇhadīpāyana cariyaṃ ekādasamaṃ.
1. Manupāpayi-nā-katthaci. 2. Āgañji-nā-tatthami. 3. Bhāriyaṃ-katthami-ariyaṃ-machasaṃ.
4. Samā- machasaṃ. 5. Teti-nā-. Bhariyamādāya-nā-. 6. Anne santo-nā-. 7. Adasiṃ-nā-katthaci.
8. Ativisena-nā-katthaci. 9. Akāsī-machasaṃ. 10. Samādhikāki-nā-.
11. Akāma kevāhaṃ-machasaṃ.
 
[BJT Page 320] [\x 320/]
Sutasoma cariyaṃ
345. Punāparaṃ yadā homi sutasomo mapīpatī
Gahito porisādena brāhmaṇo saṅgaraṃ1 sariṃ.

346. Khattiyānaṃ ekasataṃ āvuṇitvā karatale 2
Ete sampamilāpetvā yaññatthe upanayī 3 mamaṃ.
[PTS Page 101] [\q 101/]

347. Apucchi4 maṃ porisādo kintvaṃ icchasi nissajaṃ5.
Yathāmati te kāhāmi yadi me tvaṃ punehisi.

348. Tassa paṭissuṇitvāna 6 paṇhe āgamanaṃ mama
Upāgantvā puraṃ rammaṃ rajjaṃ nīyādayiṃ tadā

349. Anussaritvā saddhammaṃ7 pubbakaṃ jinasevitaṃ
Brāhmaṇassa dhanaṃ datvā porisādaṃ upāgamiṃ.

350. Natthi me saṃsayo tattha ghātayissati 8 vā navā
Saccavācānurakkhanto jīvitaṃ cajitu mupāgamiṃ
Saccena me samo natthi esā me sacca pāramīti.
Sutasoma cariyaṃ dvādasamaṃ.
Sacca pāramitā niṭṭhitā.
1. Sakhakāraṃ-nā-katthaci. 2. Karaṃtale-katthaci-karattale-machasaṃ.
3. Upanāmayī-katthaci. 4. Āpucchiṃ-sīmu. 5. Nissajjaṃ-machasaṃ.
6. Paṭisuṇitvā-machasaṃ. 7. Sataṃ dhammaṃ-machasaṃ-nā-katthaci.
8. Ghātayissāmi-nā.
 
[BJT Page 322] [\x 322/]

6. Mettā pāramitā

13. Suvaṇṇasāma cariyaṃ

351. Sāmo yadā vane āsiṃ sakkena abhinimmito
Pavane sīhabyageghahiva mettāya mupanāmayiṃ.

352. Sīhabyageghahi dīpīhi acchehi mahi1sehi ca
Pasadamigavarāhehi parivāretvā vane vasiṃ.

353. Na maṃ koci uttasati, napihaṃ bhāyāmi kassaci,
Mettābalenupatattha’ddho ramāmi pavane tadāti.
Suvaṇṇa sāma cariyaṃ terasamaṃ.
 
14. Ekarāja cariyaṃ

354. Punāparaṃ yadā homi ekarājāti vissuto
Paramaṃ sīlaṃ adhiṭṭhāya 2 pasāsāmi mahāmahiṃ.

355. Dasakusalakammapathe vattāmi anavasesato
Catūhi saṅgahavatthūhi saṅgaṇhāmi 3 mahājanaṃ.
[PTS page 102]

356. Evaṃ me appamattassa idhaloke parattha ca
Dabbaseno upāgantvā acchindanto puraṃ mamaṃ. 4

357. Rājūpajīve nigame sabalaṭṭhe saraṭṭhake 5.
Sabbaṃ hatthagataṃ katvā kāsuyaṃ nikhaṇī mamaṃ.

358. Amaccamaṇḍalaṃ rajjaṃ phītaṃ antepuraṃ mama
Acchinditvāna gahitaṃ piyaṃ puttaṃva passahaṃ
Mettāya me samo natthi esā me mettāpāramīti.
Ekarājacariyaṃ cuddasamaṃ.
Mettā pāramitā niṭṭhitā.
1. Mahiṃsehi ca-machasaṃ. 2. Paramaṃsīla madhiṭaṭhāya-nā-
Paramasīlaṃ adhiṭṭhāya-sumu-.
3. Saṃgahāmi-machasaṃ. 4. Puraṃ mama-samu-. 5. Saralaṭṭhake-nā-.
 
[BJT Page 324] [\x 324/]

7. Upekkhā pāramitā

15. Mahālomahaṃsa cariyaṃ

359. Susāne seyyaṃ kappemi javaṭṭhikaṃ upanidhāya haṃ1
Gomaṇḍalā2 upāgantvā rūpaṃ dassenti nappakaṃ4.

360. Apare gandhañca mālañca 5 bhojanaṃ vividhaṃ bahuṃ
Upāyanānyupanenti haṭṭhā saṃviggamānasā.

361. Ye me dukkhaṃ upadahanti ye ca denti sukhaṃ mama
Sabbesaṃ samako homi dayākopo6 navijjati.

362. Sukhadukkhatulā bhūto yasesu ayasesuca
Sabbattha samako homi esā me upekkhā pāramīti.
Mahālomahaṃsa cariyaṃ paṇṇarasamaṃ.
Upekkhā pāramitā niṭṭhitā.
 
Uddāna gāthā:
363. Yudhañjayo somanasso ayoghara bhisenaca
Soṇanando7 mūgapakkho kapirājā8 saccasavhayo.

364. Vaṭṭako maccharājāca kaṇhadīpāyano isi
Sutasomo puna āsiṃ sāmoca ekarājahu
Upekkhā pāramī āsi iti vuttaṃ mahesinā.

365. Evaṃ bahuvidhiṃ dukkhaṃ sampatti ca 9 bahuvidhā10
Bhavā bhave anubhavitvā patto sambodhimuttamaṃ.

366. Datvā dātabbakaṃ dānaṃ sīlaṃ pūretvā asesato
Nekkhamme11 pāramiṃ gantvā patto sambodhimuttamaṃ.
1. Upanidhā-machasaṃ javaṭṭhiṃ upadhāyahaṃ- 2. Gāmaṇḍalā-machasaṃ. 3. Upaganatvā-nāmachasaṃ. 4. Dassenta nappaka-pa. 5. Gandhamāla bhuca-machasaṃ. 6. Dayakopo-nā.
7. Soṇadaṇḍo-nā- 8. Kapirāja-nā. 9. Sampattiṃca-machasaṃ. 10. Bahuvidhaṃ-machasaṃ-tatthaci. 11. Nekkhamma-machasaṃ.
 
[BJT Page 326] [\x 326/]

367. Paṇḍite paripucchitvā viriyaṃ katvāna muttamaṃ1.
Khantiyā pāramiṃ gantvā patto sambodhi muttamaṃ.
[PTS Page 103] [\q 103/]

368. Katvā daḷhamadhiṭṭhānaṃ saccavāvānurakkhiya 2
Mettāya pāramiṃ gantvā patto sambodhimuttamaṃ.

369. Lābhālābhe yasa yase sammānanāvamānane
Sabbattha samako hutvā patto sambādhi muttamaṃ.

370. Kosajjaṃ bhayato disvā viriyārambhañca khemato
Āraddhaviriyā hotha esā buddhānusāsanī 3.

371. Vivādaṃ bhayato disvā avivādañca khemato
Samaggā sakhilā hotha esā buddhānusāsanī 4.
Yudhañjayavaggo tatiyo.
Itthaṃ sudaṃ bhagavā attano pubbacariyaṃ sambhāvayamāno
Buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthāti.
Cariyāpiṭakapāḷi samattā5
1. Uttamaṃ-sīmu- 2. Rakkhiyā-nā- 3. Buddhāna sāsanī-aṭṭha-sīmu-. 4. Buddhānasāsanī-aṭṭha-sīmu- 5. Cariyā piṭakaṃ niṭṭhataṃ-katthaci.