[CPD Classification 2.5.15]
[PTS Vol Cp - ] [\z Cp /] [\f I /]
[PTS Page 096] [\q  96/]
[BJT Vol Cp - ] [\z Cp /] [\w I /]
[BJT Page 308] [\x 308/]

Cariyāpiṭaka pāḷi
Namo tassa bhagavato arahato sammā sambuddhassa
4. Adhiṭṭhāna pāramitā

6. Temiya paṇḍita cariyaṃ
288. Punā paraṃ yadā homi kāsirājassa atrajo
Mūgapakkhoti nāmena temiyoti vadanti maṃ.

289. Noḷasitthi sahassānaṃ na vijjati pumo tadā1
Ahorattānaṃ accayena nibbatto ahamekako.

290. Kicchā laddhaṃ piyaṃ puttaṃ abhijātaṃ jutindharaṃ
Setacchattaṃ dhārayitvāna sayane poseti maṃ pitā.

291. Niddāyamāno sayanavare pabujjhitvānahaṃ tadā
Addasaṃ paṇḍaraṃ chattaṃ yenāhaṃ nirayaṃ gato.

292. Sahadiṭṭhassa me chattaṃ tāso uppajji bheravo
Vinicchayaṃ samāpanno kadāhaṃ2 imaṃ muñcissaṃ3.

293. Pubbasālohitā mayhaṃ devatā atthakāminī
Sāmaṃ disvāna dukkhitaṃ tīsu ṭhānesu yojayī.

294. Māpaṇḍiccaṃ4 vihāya bālamato bhava sabbapāṇinaṃ5
Sabbo jano ocināyatu 6 evaṃ tava attho7 bhavissati.

295. Evaṃ vuttāya haṃ tassā idaṃ vacanamabraviṃ8
Karomi te naṃ vacanaṃ yaṃ tvaṃ9 bhaṇasi devate
Atthakāmāsi me amma! Hitakāmāsi devate!.

296. Tassāhaṃ vacanaṃ sutvā sāgareva thalaṃ labhiṃ
Haṭṭho saṃviggamānaso tayo aṅge adhiṭṭhahiṃ.

1. Sadā-sīmu. 2. Kathāhaṃ-sī-mu-pa. 3. Muccissaṃ-machasaṃ.
4. Mā paṇḍiccayaṃ-sīmu-pa. 5. Bahumataṃ sappāṇiṃ-katthaci. 6. Ojināyatu-sīmu.
7. Evaṃ attho-katthaci. 8. Mabruvi-nā-katthaci. 9. Yaṃ maṃ - katthaci.

[BJT Page 310] [\x 310/]

297. Mūgo ahosiṃ badhiro pakkho gati vivajjito
Ete aṅge adhiṭṭhāya vassānaṃ soḷasaṃ1 vasiṃ.

298. Tato me hatthapāde ca jivhaṃ2 sotañca maddiya
Anūnataṃ me passitvā kālakaṃṇīti nindisuṃ3.

299. Tato jānapadā4 sabbe senāpati purohitā
Sabbe ekamanā hutvā chaḍḍanaṃ anumodiṃsu. 5

300. Sohaṃ tesaṃ matiṃ sutvā haṭṭho saṃviggamānaso
Yassatthāya tapo ciṇṇo some attho samijjhatha.

301. Nahāpetvā6 anulimpitvā veṭhetvā rājaveṭhanaṃ
Chattena abhisiñcitvā7 kāresuṃ pura 8 padakkhiṇaṃ.
302. Satta haṃ dhārayitvāna uggate ravimaṇḍale
Rathena maṃ nīharitvā sārathī vanamupāgamī.
[PTS Page 097] [\q  97/]

303. Ekokāse rathaṃ katvā sajjassa 9 hatthamuñcito10
Sārathī khaṇatī kāsuṃ nikhātuṃ paṭhaviyā11 mamaṃ12.

304. Adhiṭṭhitamadhiṭṭhānaṃ tajjento13 vividhakāraṇā
Nābhindiṃ14 vatamadhiṭṭhānaṃ bodhiyā yeva kāraṇā.

305. Mātā pitā na me dessā attā me na ca15 dessiyo
Sabbaññutaṃ piyaṃ mayhaṃ tasmā vatamadhiṭṭhahiṃ.

306. Ete aṅge adhiṭṭhāya vassāni soḷasiṃ16 vasiṃ17.
Adhiṭṭhānena samo natthi esā me adhiṭṭhānapāramīti.

Temiya18 cariyaṃ chaṭṭhamaṃ.
Adhiṭṭhānapāramitā niṭṭhitā.

1. Vassāni soḷasaṃ-katthaci
2. Jivhā-machasaṃ.
3. Niddisuṃ-mu-nā-niddiṃsu-machasaṃ vassāni soḷasiṃ-sīmu.

6. Nāhapetvā-machasaṃ.
7. Abhisicetva-katthaci.
8. Puraṃ-machasaṃ.
9. Sajjissaṃ-machasaṃ.
10. Muccito-machasaṃ.
11. Paṭhaviyaṃ-sīmu.
12. Mama-machasaṃ.
13. Tajjento-sīmu.
14. Nabhindivatamadhiṭṭhānaṃ-nā-. Gacchanto-katthaci. Nabhindita madhiṭṭhānaṃ-ma.
15. Attānameva-nā-katthaci.
16. Soḷasaṃ-katthaci.
17. Imaṃgāthaddhaṃ marammapotthakesu natthi.
18. Temiya paṇḍita cariyaṃ-sīmu-.