[CPD Classification 2.5.15]
[PTS Vol Cp - ] [\z Cp /] [\f I /]
[PTS Page 097] [\q  97/]
[BJT Vol Cp - ] [\z Cp /] [\w I /]
[BJT Page 312] [\x 312/]

Cariyāpāpiṭaka pāḷi
Namo tassa bhagavato arahato sammā sambuddhassa
5. Sacca pāramitā

7. Kapirāja cariyaṃ

307. Yadā ahaṃ kapi āsiṃ nadī kule arīsaye
Pīḷito suṃsumārena1 gamanaṃ nalabhāmihaṃ2.

308. Yambhokāse ahaṃ ṭhatvā ora 3 pāraṃ patāmahaṃ
Tatthacchi sattu 4 vadhako kumbhīlo ludda5 dassano.

309. Somaṃ asaṃsi 6 ehīti ahamemīti 7 taṃ vadiṃ8
Tassa matthakamakkamma parakule patiṭṭhahiṃ.

310. Na tassa alikaṃ bhaṇitaṃ yathā vācaṃ akāsahaṃ
Saccena me samo natthi esā me sacca pāramīti.

Kapirāja cariyaṃ sattamaṃ.

8. Sacca tāpasa cariyaṃ

311. Punā paraṃ yadā homi tāpaso saccasavhayo
Saccena lokaṃ pālesiṃ9 samaggaṃ janamakāsahanti.

Sacca paṇḍita cariyaṃ aṭṭhamaṃ.

9. Vaṭṭapotaka cariyaṃ.
[PTS Page 098] [\q  98/]

312. Punāparaṃ yadā homi magadhe vaṭṭa potako
Ajātapakkho taruṇo maṃsapesi kulāvake.

313. Mukhatuṇḍake10 nāharitvā mātā posayatī mamaṃ
Tassā phassena jīvāmi natthi me kāyikaṃ balaṃ.

1. Susumārena-machasaṃ. 2. Labhā mahaṃ-sīmu. 3. Orā-machasaṃ. 4. Satthu-nā-.
5. Rudda-nā-katthaci. 6. Āsiṃsi-sīmu- 7. Ahaṃpemīti-machasaṃ.
8. Vadi-nā-katthaci. 9. Pālemi-sīmu. 10. Tuṇḍenāharitvā-sumu-epa.

[BJT Page 314] [\x 314/]

314. Saṃvacchare gimhasamaye davaḍāho1 padippati
Upagacchati amhākaṃ pāvako kaṇhavattanī.

315. Dhūmaṃ dhūmaṃ janitvevaṃ2 saddāyanto mahāsikhī
Anupubbena jhāpento aggī mama mupāgami.

316. Aggivegabhayā bhītā tasitā mātā pitā mama
Kulāvake maṃ chaḍḍhetvā attānaṃ parimocayuṃ.

317. Pāde pakkhe pajahāmi natthi me kāyikaṃ balaṃ
So, haṃ agatiko tattha evaṃ cintesahaṃ tadā.

318. Yesāhaṃ upadhāveyyaṃ bhīto tasitavedhito
Temaṃ ohāya pakkhantā kathaṃ me ajja kātave.

319. Atthi loke sīlaguṇo saccaṃ soceyya nuddayā
Tena saccena kāhāmi saccakiriyamuttamaṃ.

320. Āvajjetvā dhamma balaṃ saritvā pubbako jine
Saccabalamavassāya sacca kiriya makāsahaṃ.

321. Santi pakkhā apatanā santi pādā avañcanā3
Mātā pitā ca nikkhantā jātaveda paṭikkama.

322. Saha sacce kataṃ mayhaṃ mahā pajjalito sikhī
Vajjesi soḷasa karīsāni udakampatvā4 yathā sikhī
Saccena me samo natthi esā me saccapāramīti.

Vaṭṭapotaka 5 cariyaṃ navamaṃ.

10. Maccharāja cariyaṃ
[PTS Page 099] [\q  99/]

323. Punāparaṃ yadā homi maccharājā mahāsare
Uṇhe suriyasantāpe sare udakaṃ khīyatha 6.

324. Tato kākā ca gijjhā ca bakā7 kuḷala senakā
Bhakkhayantī divā rattiṃ macche upanisīdiya.

1. Vanadāho-machasaṃ-davadhāho-nā. 2. Dhuma dhūmaṃ iti evaṃ-machasaṃ.
3. Avañjanā-sīmu-katthaci. 4. Udakampatetā-nā. 5. Vaṭṭakarāja cariyaṃ-pa.
6. Khīyyatha-machasaṃkhīyetha-sīmu-. 7. Kaṃkā-machasaṃ.

[BJT Page 316] [\x 316/]

325. Evaṃ cintesahaṃ tattha saha ñātīhi pīḷito
Kena nukho upāyena ñāti dukkhā pamocaye.

326. Vicintayitvā dhammatthaṃ saccaṃ addasa passayaṃ
Sacce ṭhatvā pamocesiṃ ñātīnaṃ taṃ atikkhayaṃ.

327. Anussaritvā saddhammaṃ1 paramatthaṃ vicintayaṃ
Akāsiṃ saccakiriyaṃ yaṃ loke dhuvasassataṃ.

328. Yato sarāmi attānaṃ yato pattosmi viññutaṃ
Nābhijānāmi sañcicca ekapāṇaṃ vihiṃsitaṃ2
Etena saccavajjena pajjunno abhivassatu.

329. Abhitthanaya pajjunna nidhiṃ kākassa nāsaya
Kākaṃ sokāya rundhehi 3 macche sokā pamocaya.

330. Sahakate saccavare pajjunto4 cābhigajjiya
Thalaṃ ninnañca pūrento khaṇena abhivassatha.

331. Evarūpaṃ saccavaraṃ katvā viriyamuttamaṃ
Vassāpesiṃ mahā meghaṃ5 saccateja balassito
Saccena me samo natthi esā me saccapāramīti.

Maccharāja cariyaṃ dasamaṃ.

11. Kaṇhadīpāyana cariyaṃ

332. Punāparaṃ yadā homi kaṇhadīpāyano isī
Paro paññāsavassāni anabhirato cariṃ6 ahaṃ.

333. Na koci etaṃ jānāti anabhiratimanaṃ mama
Ahaṃ7 kassavi nācikkhiṃ arati me carati 8 mānase.

[PTS Page 100] [\q 100/]

334. Sabrahmacāri maṇḍabyo9 sahāyo me mahāisī
Pubbakammasamāyutto sūlamāropaṇaṃ labhī.

1. Sataṃ dhamma-machasaṃ. 2. Ekaṃpāṇaṃ pihiṃsitaṃ-nā-machasaṃ.
Ekapāṇampi hiṃsitaṃ-sīmu. 3. Randhehi-machasaṃ.
4. Cagigajjiya-nā-abhigajjiya-katthaci. 5. Vassāpesimahaṃ meghaṃ-machasaṃ.
6. Cariyaṃ-katthaci-cariṃ-nā-. 7. Ahampi-katthaci-nā-.
8. Araṃtimeratimānasaṃ-katthaci-.
Araṃti merati mānase-nā-. 9. Maṇḍabbo-katthaci.

[BJT Page 318] [\x 318/]

335. Tamahaṃ upaṭṭhahitvāna ārogya manupāpayiṃ1
Āpucchitvāna āgañjiṃ2 yaṃ mayhaṃ sakamassamaṃ.

336. Sahāyo brāhmano mayhaṃ bhariyaṃ3 ādāya puttakaṃ
Tayo janā samāgantvā4 āgañjuṃ pāhunāgataṃ.

337. Sammodamāno tehi 5 saha nisinno sakamassame
Dārako vaṭṭamanukkhipaṃ āsivisamakopayī.

338. Tato so vaṭṭagataṃ maggaṃ anve 6 santo kumārako
Āsivisassa hatthena uttamaṅgaṃ parāmasī.

339. Tassa āmasane kuddho sappo visa balassito
Kupito paramakopena aḍaṃsi 7 dārakaṃ khaṇe.

340. Saha daṭṭho āsivisena 8 dārako papati bhūmiyaṃ
Tenāhaṃ dukkhito āsiṃ mama vāhasi taṃ dukkhaṃ.

341. Tyāhaṃ assāsa yitvāna dukkhite sokasallite
Paṭhamaṃ ākāsiṃ9 tiriyaṃ aggaṃ saccaṃ varuttamaṃ.
342. Sattāhamevāhaṃ pasannacitto puññatthiko acariṃ brahmacariyaṃ
Athāparaṃ yañcaritaṃ mamayidaṃ vassāni paññāsa samādhikāni. 10

343. Akāmako vāhi11 ahaṃ carāmi etena saccena suvatthi hoti
Hataṃ visaṃ jīvatu yaññadatto.
344. Sahasacce kate mayhaṃ visavegena vedhito
Abujjhitvāna vuṭṭhāsi ārogo cāsi māṇavo
Saccena me samo natthi esā me saccapāramīti.

Kaṇhadīpāyana cariyaṃ ekādasamaṃ.

1. Manupāpayi-nā-katthaci. 2. Āgañji-nā-tatthami. 3. Bhāriyaṃ-katthami-ariyaṃ-machasaṃ.
4. Samā- machasaṃ. 5. Teti-nā-. Bhariyamādāya-nā-. 6. Anne santo-nā-. 7. Adasiṃ-nā-katthaci.
8. Ativisena-nā-katthaci. 9. Akāsī-machasaṃ. 10. Samādhikāki-nā-.
11. Akāma kevāhaṃ-machasaṃ.

[BJT Page 320] [\x 320/]

Sutasoma cariyaṃ

345. Punāparaṃ yadā homi sutasomo mapīpatī
Gahito porisādena brāhmaṇo saṅgaraṃ1 sariṃ.
346. Khattiyānaṃ ekasataṃ āvuṇitvā karatale 2
Ete sampamilāpetvā yaññatthe upanayī 3 mamaṃ.
[PTS Page 101] [\q 101/]

347. Apucchi4 maṃ porisādo kintvaṃ icchasi nissajaṃ5.
Yathāmati te kāhāmi yadi me tvaṃ punehisi.
348. Tassa paṭissuṇitvāna 6 paṇhe āgamanaṃ mama
Upāgantvā puraṃ rammaṃ rajjaṃ nīyādayiṃ tadā
349. Anussaritvā saddhammaṃ7 pubbakaṃ jinasevitaṃ
Brāhmaṇassa dhanaṃ datvā porisādaṃ upāgamiṃ.

350. Natthi me saṃsayo tattha ghātayissati 8 vā navā
Saccavācānurakkhanto jīvitaṃ cajitu mupāgamiṃ
Saccena me samo natthi esā me sacca pāramīti.

Sutasoma cariyaṃ dvādasamaṃ.

Sacca pāramitā niṭṭhitā.

1. Sakhakāraṃ-nā-katthaci.
2. Karaṃtale-katthaci-karattale-machasaṃ.
3. Upanāmayī-katthaci.
4. Āpucchiṃ-sīmu.
5. Nissajjaṃ-machasaṃ.
6. Paṭisuṇitvā-machasaṃ.
7. Sataṃ dhammaṃ-machasaṃ-nā-katthaci.
8. Ghātayissāmi-nā.