[CPD Classification 2.5.15]
[PTS Vol Cp - ] [\z Cp /] [\f I /]
[PTS Page 101] [\q 101/]
[BJT Vol Cp - ] [\z Cp /] [\w I /]
[BJT Page 322] [\x 322/]

Cariyāpiṭaka pāḷi
Namo tassa bhagavato arahato sammā sambuddhassa
6. Mettā pāramitā

13. Suvaṇṇasāma cariyaṃ

351. Sāmo yadā vane āsiṃ sakkena abhinimmito
Pavane sīhabyageghahiva mettāya mupanāmayiṃ.

352. Sīhabyageghahi dīpīhi acchehi mahi1sehi ca
Pasadamigavarāhehi parivāretvā vane vasiṃ.

353. Na maṃ koci uttasati, napihaṃ bhāyāmi kassaci,
Mettābalenupatattha’ddho ramāmi pavane tadāti.

Suvaṇṇa sāma cariyaṃ terasamaṃ.

14. Ekarāja cariyaṃ

354. Punāparaṃ yadā homi ekarājāti vissuto
Paramaṃ sīlaṃ adhiṭṭhāya 2 pasāsāmi mahāmahiṃ.

355. Dasakusalakammapathe vattāmi anavasesato
Catūhi saṅgahavatthūhi saṅgaṇhāmi 3 mahājanaṃ.
[PTS page 102]
356. Evaṃ me appamattassa idhaloke parattha ca
Dabbaseno upāgantvā acchindanto puraṃ mamaṃ. 4

357. Rājūpajīve nigame sabalaṭṭhe saraṭṭhake 5.
Sabbaṃ hatthagataṃ katvā kāsuyaṃ nikhaṇī mamaṃ.

358. Amaccamaṇḍalaṃ rajjaṃ phītaṃ antepuraṃ mama
Acchinditvāna gahitaṃ piyaṃ puttaṃva passahaṃ
Mettāya me samo natthi esā me mettāpāramīti.

Ekarājacariyaṃ cuddasamaṃ.

Mettā pāramitā niṭṭhitā.

1. Mahiṃsehi ca-machasaṃ.
2. Paramaṃsīla madhiṭaṭhāya-nā-Paramasīlaṃ adhiṭṭhāya-sumu-.
3. Saṃgahāmi-machasaṃ.
4. Puraṃ mama-samu-.
5. Saralaṭṭhake-nā-.