[CPD Classification 2.5.15]
[PTS Vol Cp - ] [\z Cp /] [\f I /]
[PTS Page 073] [\q  73/]
[BJT Vol Cp - ] [\z Cp /] [\w I /]
[BJT Page 324] [\x 324/]

Cariyāpiṭaka pāḷi
Namo tassa bhagavato arahato sammā sambuddhassa

7. Upekkhā pāramitā

15. Mahālomahaṃsa cariyaṃ

359. Susāne seyyaṃ kappemi javaṭṭhikaṃ upanidhāya haṃ1
Gomaṇḍalā2 upāgantvā rūpaṃ dassenti nappakaṃ4.

360. Apare gandhañca mālañca 5 bhojanaṃ vividhaṃ bahuṃ
Upāyanānyupanenti haṭṭhā saṃviggamānasā.

361. Ye me dukkhaṃ upadahanti ye ca denti sukhaṃ mama
Sabbesaṃ samako homi dayākopo6 navijjati.

362. Sukhadukkhatulā bhūto yasesu ayasesuca
Sabbattha samako homi esā me upekkhā pāramīti.

Mahālomahaṃsa cariyaṃ paṇṇarasamaṃ.

Upekkhā pāramitā niṭṭhitā.

Uddāna gāthā:

363. Yudhañjayo somanasso ayoghara bhisenaca
Soṇanando7 mūgapakkho kapirājā8 saccasavhayo.

364. Vaṭṭako maccharājāca kaṇhadīpāyano isi
Sutasomo puna āsiṃ sāmoca ekarājahu
Upekkhā pāramī āsi iti vuttaṃ mahesinā.

365. Evaṃ bahuvidhiṃ dukkhaṃ sampatti ca 9 bahuvidhā10
Bhavā bhave anubhavitvā patto sambodhimuttamaṃ.

366. Datvā dātabbakaṃ dānaṃ sīlaṃ pūretvā asesato
Nekkhamme11 pāramiṃ gantvā patto sambodhimuttamaṃ.

1. Upanidhā-machasaṃ javaṭṭhiṃ upadhāyahaṃ- 2. Gāmaṇḍalā-machasaṃ. 3. Upaganatvā-nāmachasaṃ. 4. Dassenta nappaka-pa. 5. Gandhamāla bhuca-machasaṃ. 6. Dayakopo-nā.
7. Soṇadaṇḍo-nā- 8. Kapirāja-nā. 9. Sampattiṃca-machasaṃ. 10. Bahuvidhaṃ-machasaṃ-tatthaci. 11. Nekkhamma-machasaṃ.

[BJT Page 326] [\x 326/]

367. Paṇḍite paripucchitvā viriyaṃ katvāna muttamaṃ1.
Khantiyā pāramiṃ gantvā patto sambodhi muttamaṃ.
[PTS Page 103] [\q 103/]

368. Katvā daḷhamadhiṭṭhānaṃ saccavāvānurakkhiya 2
Mettāya pāramiṃ gantvā patto sambodhimuttamaṃ.

369. Lābhālābhe yasa yase sammānanāvamānane
Sabbattha samako hutvā patto sambādhi muttamaṃ.

370. Kosajjaṃ bhayato disvā viriyārambhañca khemato
Āraddhaviriyā hotha esā buddhānusāsanī 3.

371. Vivādaṃ bhayato disvā avivādañca khemato
Samaggā sakhilā hotha esā buddhānusāsanī 4.

Yudhañjayavaggo tatiyo.

Itthaṃ sudaṃ bhagavā attano pubbacariyaṃ sambhāvayamāno
Buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthāti. Cariyāpiṭakapāḷi samattā5

1. Uttamaṃ-sīmu-
2. Rakkhiyā-nā-
3. Buddhāna sāsanī-aṭṭha-sīmu-.
4. Buddhānasāsanī-aṭṭha-sīmu-
5. Cariyā piṭakaṃ niṭṭhataṃ-katthaci.