[PTS Vol Dhs -] [\z Dhs /] [\f I /]
[PTS Page 001] [\q 1/]
[BJT Vol Dhs -] [\z Dhs /] [\w I /]
[BJT Page 002] [\x 2/]

Abhidhammapiṭake
Dhammasaṅgaṇippakaraṇaṃ
Abhidhammamātikā

Namo tassa bhagavato arahato sammāsambuddhassa

(Mātikā)

1. Kusalā dhammā, 989, 1383*
Akusalā dhammā, 990, 1384
Avyākatā dhammā. 991, 1385

2. Sukhāya vedanāya sampayuttā dhammā, 992, 1386
Dukkhāya vedanāya sampayuttā dhammā, 993, 1387
Adukkhamasukhāya vedanāya sampayuttā dhammā. 994, 1388

3. Vipākā dhammā, 995, 1389
Vipākadhammadhammā, 996, 1390
Nevavipākanavipākadhammadhammā. 997, 1391

4. Upādinnupādāniyā1 dhammā, 998, 1392
Anupādinnupādāniyā2 dhammā, 999, 1393
Anupādinnaanupādāniyā dhammā. 1000, 1394

5. Saṅkiliṭṭhasaṅkilesikā dhammā, 1001, 1395
Asaṅkiliṭṭhasaṅkilesikā dhammā, 1002, 1396
Asaṅkiliṭṭha asaṅkilesikā dhammā. 1003, 1397

6. Savitakkasavicārā dhammā, 1004, 1398
Avitakkavicāramattā dhammā, 1005, 1399
Avitakka avicārā dhammā. 1006, 1400

7. Pītisahagatā dhammā, 1007, 1401
Sukhasahagatā dhammā, 1008, 1402
Upekkhāsahagatā3 dhammā. 1009, 1403

-------------------

* Etehi aṅkehi upari nikkhapaatthuddhārakaṇḍesu
Mātikānaṃ vibhāgaṭṭhānāni yathākkamaṃ daṭṭhabbāni.

1. Upādiṇṇupādāniyā, machasaṃ. 2. Anupādiṇṇupādāniyā, machasaṃ, 3. Upekhā - katthavi. 4. Dhammasaṅgaṇippakaraṇaṃ abhidhammamātikā

8. Dassanena pahātabbā dhammā, 1010, 1404
Bhāvanāya pahātabbā dhammā, 1014, 1405
Neva dassanena na bhāvanāya pahātabbā dhammā. 1015, 1406

9. Dassanena pahātabbahetukā dhammā, 1016, 1407
Bhāvanāya pahātabbahetukā dhammā, 1017, 1408
Neva dassanena na bhāvanāya pahātabbahetukā dhammā. 1018, 1409

[PTS Page 002] [\q 2/]

10. Ācayagāmino dhammā, 1019, 1410
Apacayagāmino dhammā, 1020, 1411
Nevācayagāmino na apacayagāmino dhammā 1021, 1412

11. Sekhā1 dhammā, 1022, 1413
Asekhā dhammā, 1023, 1414
Neva sekhā nāsekhā dhammā. 1024, 1415

12. Parittā dhammā, 1025, 1416
Mahaggatā dhammā, 1026, 1417
Appamāṇā dhammā. 1227, 1418.

13. Parittārammaṇā dhammā, 1028, 1419
Mahaggatārammaṇā dhammā, 1029, 1420
Appamāṇārammaṇā dhammā. 1030, 1421.

14. Hīnā dhammā, 1031, 1422
Majjhimā dhammā, 1032, 1423
Paṇītā dhammā. 1033, 1424

15. Micchattaniyatā dhammā, 1034, 1425
Sammattaniyatā2 dhammā, 1035, 1426
Aniyatā dhammā. 1036, 1427

16. Maggārammaṇā dhammā, 1037, 1428
Maggahetukā dhammā, 1038, 1428
Maggādhipatino dhammā. 1038, 1428

17. Uppannā dhammā, 1040, 1429
Anuppannā dhammā, 1041, 1429
Uppādino3 dhammā. 1042, 1429

18. Atītā dhammā, 1043, 1430
Anāgatā dhammā, 1044, 1430
Paccuppannā dhammā. 1045, 1430

-------------------

1. Sekkhā - sīmu 2, machasaṃ. Syā. 2. Sampattaniyatā - [PTS] 3. Upādino - [PTS]

6. Dhammasaṅgaṇippakaraṇaṃ abhidhammamātikā

19. Atītārammaṇā dhammā, 1046, 1431
Anāgatārammaṇā dhammā, 1047, 1432
Paccuppannārammaṇā dhammā. 1048, 1433

20. Ajjhattā dhammā, 1049, 1434
Bahiddhā dhammā, 1050, 1434
Ajjhattabahiddhā dhammā. 1051, 1434

21. Ajjhattārammaṇā dhammā, 1052, 1435
Bahiddhārammaṇā dhammā, 1053, 1436
Ajjhattabahiddhārammaṇā dhammā. 1054, 1436

22. Sanidassanasappaṭighā dhammā, 1055, 1437
Anidassanasappaṭighā dhammā, 1056, 1438
Anidassanaappaṭighā dhammā. 1057, 1439

Tikamātakā.

1. Hetudhammā, 1 1058, 1440
Nahetudhammā, 1077, 1441

2. Sahetukā dhammā, 1078, 1442
Ahetukā dhammā, 1079, 1443

3. Hetusampayuttā dhammā, 1080, 1444
Hetuvippayuttā dhammā, 1081, 1445

4. Hetu ceva dhammā sahetukā ca, 1082, 1446
Sahetukā ceva dhammā na ca hetu, 1083, 1447

5. Hetu ceva dhammā hetusampayuttā ca, 1084, 1448
Hetusampayuttā ceva dhammā na ca hetu, 1085, 1449

6. Nahetu 2 kho pana dhammā sahetukāpi, 1086, 1450
Ahetukāpi 1087, 1451

Hetugocchakaṃ.

1. Sappaccayā dhammā, 1088, 1452
Appaccayā dhammā. 1089, 1453

2. Saṅkhatā dhammā, 1090, 1454
Asaṅkatā dhammā, [PTS Page 003 [\q 3/] 1091, 1455]

3. Sanidassanā [PTS Page 003] [\q 3/] dhammā, 1092, 1456
Anidassanā dhammā, 1093, 1457

------------------

1. Hetu dhammā - machasaṃ. 2. No hetu - [PTS]

8. Dhammasaṅgaṇippakaraṇaṃ abhidhammamātikā

4. Sappaṭighā dhammā, 1094, 1458
Appaṭighā dhammā, 1095, 1459

5. Rūpino dhammā, 1096, 1460
Arūpino dhammā, 1097, 1461

6. Lokiyā dhammā, 1098, 1462
Lokuttarā dhammā, 1099, 1463

7. Kenaci viññeyyā dhammā, 1100, 1463
Kenaci naviññeyyā dhammā. 1100, 1463

Cullantaradukaṃ. 1

1. Āsavā dhammā, 1101, 1464
Noāsavā dhammā, 1106, 1465

2. Sāsavā dhammā, 1107, 1466
Anāsavā dhammā, 1108, 1467

3. Āsavasampayuttā dhammā, 1109, 1468
Āsavavippayuttā dhammā, 1110, 1469

4. Āsavā ceva dhammā sāsavā ca, 1111, 1470
Sāsavā ceva dhammā no ca āsavā, 1112, 1471

5. Āsavā ceva dhammā āsavasampayuttā ca, 1113, 1472
Āsavasampayuttā ceva dhammā no ca āsavā, 1114, 1473

6. Āsavavippayuttā kho pana dhammā sāsavāpi, 1115, 1474
Anāsavāpi. 1116, 1475

Āsavagocchakaṃ.

1. Saññojanā dhammā, 1117, 1476
Nosaññojanā dhammā, 1128, 1477

2. Saññojaniyā dhammā, 1129, 1478
Asaññojaniyā dhammā, 1130, 1479

3. Saññojanasampayuttā dhammā, 1131, 1480
Saññojanavippayuttā dhammā, 1132, 1481

4. Saññojanā ceva dhammā saññojaniyā ca, 1133, 1482
Saññojananiyā ceva dhammā no ca saññojanā, 1134, 1483

5. Saññojanā ceva dhammā saññojanasampayuttā ca, 1135, 1484
Saññojanasampayuttā ceva dhammā no ca saññojanā, 1136, 1485

6. Saññojanavippayuttā kho pana dhammā saññojaniyāpi, 1137, 1486
Asaññojaniyāpi. 1138, 1487

Saññojanagocchakaṃ.

-----------------

1. Cuḷantaradukaṃ - machasaṃ.

10. Dhammasaṅgaṇippakaraṇaṃ abhidhammamātikā

1. Ganthā dhammā, 1139, 1488
noganthā dhammā, 1144, 1489

2. Ganthanīyā dhammā, 1145, 1490
Aganthanīyā dhammā, 1146, 1491

3. Ganthasampayuttā dhammā, 1147, 1492
Ganthavippayuttā dhammā, 1148, 1493

4. Ganthā ceva dhammā ganthanīyā ca, 1149, 1494
Ganthanīyā ceva dhammā no ca ganthā, 1150, 1495

5. Ganthā ceva dhammā ganthasampayuttā ca, 1151, 1496
Ganthasampayuttā ceva dhammā no ca ganthā, 1152, 1497

[PTS Page 004] [\q 4/]

6. Ganthavippayuttā kho pana dhammā ganthanīyāpi, 1153, 1498
Aganthanīyāpi. 1154, 1499

Ganthagocchakaṃ.

1. Oghā dhammā, 1155, 1500
Nooghā dhammā,

2. Oghanīyā dhammā, anoghanīyā dhammā,

3. Oghasampayuttā dhammā,
Oghavippayuttā dhammā,

4. Oghā ceva dhammā oghanīyā ca,
Oghanīyā ceva dhammā no ca oghā,

5. Oghā ceva dhammā oghasampayuttā ca,
Oghasampayuttā ceva dhammā no ca oghā,

6. Oghavippayuttā kho pana dhammā oghanīyāpi,
Anoghanīyā pi

Oghagocchakaṃ.

1. Yogā dhammā, 1156, 1501
Noyogā dhammā,

2. Yoganīyā dhammā,
Ayoganīyā dhammā,

3. Yogasampayuttā dhammā,
Yogavippayuttā dhammā,

12. Dhammasaṅgaṇippakaraṇaṃ abhidhammamātikā

4. Yogā ceva dhammā yoganīyā ca,
Yoganīyā ceva dhammā no ca yogā,

5. Yogā ceva dhammā yogasampayuttā ca,
Yogasampayuttā ceva dhammā no ca yogā,

6. Yogavippayuttā kho pana dhammā yoganīyāpi,
Ayoganīyāpi.

Yogagocchakaṃ.

1. Nīvaraṇā dhammā, 1157, 1502
Nonīvaraṇā dhammā, 1168, 1503

2. Nīvaraṇiyā dhammā, 1169, 1504
Anīvaraṇiyā dhammā, 1170, 1505

3. Nīvaraṇasampayuttā dhammā, 1171, 1506
Nīvaraṇavippayuttā dhammā. 1172, 1507

4. Nīvaraṇā ceva dhammā nīvaraṇiyā ca, 1173, 1508
Nīvaraṇiyā ceva dhammā no ca nīvaraṇā, 1174, 1509

5. Nīvaraṇā ceva dhammā nīvaraṇasampayuttā ca, 1175, 1510
Nīvaraṇasampayuttā ceva dhammā no ca nīvaraṇā, 1176, 1511

6. Nīvaraṇavippayuttā kho pana dhammā nīvaraṇiyāpi, 1177, 1512
Anīvaraṇiyāpi. 1178, 1513

Nīvaraṇagocchakaṃ.