[PTS Page 005] [\q 5/]
[BJT Page 26] [\x 26/]
[Missing four pages]

Abhidhammapiṭake
Dhammasaṅgaṇippakaraṇaṃ
Cittuppādakaṇḍaṃ

[PTS Page 009] [\q 9/]

1. Katame dhammā kusalā?

Yasamiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassa sahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panarabbha. Tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, pīti hoti, sukhaṃ hoti, vittassekaggatā hoti, saddhitdriyaṃ hoti, viriyindriyaṃ hoti, satindriyaṃ hoti, samādhindriyaṃ hoti, paññindriyaṃ hoti, manindriyaṃ hoti, somanassindriyaṃ hoti, jīvitindriyaṃ hoti, sammādiṭṭhi hoti, sammāsaṃkappo hoti, sammā vāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, saddhābalaṃ hoti, viriyabalaṃ hoti, satibalaṃ hoti, samādhibalaṃ hoti, paññābalaṃ hoti, hiribalaṃ hoti, ottappabalaṃ hoti, alobho hoti, adoso hoti, amoho hoti, anabhijjhā hoti, avyāpādo hoti, sammā diṭṭhi hoti, hiri hoti, ottappaṃ hoti kāyapassaddhi hoti, citta passaddhi hoti, kāyalahutā hoti, cittalahutā hoti, kāyamudutā hoti, cittamudutā hoti, kāyakammaññatā hoti, cittakammaññatā hoti, kāyapāguññatā hoti, cittapāguññatā hoti, kāyujjukatā hoti, cittujjukatā hoti, sati hoti, sampajaññaṃ hoti, samatho hoti, vipassanā hoti, paggāho hoti, avikkhepo hoti, ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā-ime dhammā kusalā.

2. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samaphusitattaṃ - ayaṃ tasmiṃ samaye phasso hoti.

3. Katamā tasmiṃ samaye vedanā hoti?

Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cotosamphassajaṃ sātaṃ [PTS Page 010] [\q 10/] sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā-ayaṃ tasmiṃ samaye vedanā hoti.

4. Katamā tasmiṃ samaye saññā hoti?

Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānitattaṃ-ayaṃ tasmiṃ samaye saññā hoti.

5. Katamā tasmiṃ samaye cetanā hoti?

Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā saṃcetanā cetayitattaṃ1 -ayaṃ tasmiṃ samaye cetanā hoti.

1. Saṃcetayitatta - [PTS]

[BJT Page 28] [\x 28/]

6. Katamaṃ tasmiṃ samaye cittaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇa dhātu-idaṃ tasmiṃ samaye cittaṃ hoti.

7. Katamo tasmiṃ samaye vitakko hoti?

Yo tasmiṃ samaye takko vitakko saṅkappo appanā1. Vyappanā cetaso abhiniropanā sammā saṅkappo-ayaṃ tasmiṃ samaye vitakko hoti.

8. Katamo tasmiṃ samaye vicāro hoti?

Yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhaṇatā-ayaṃ tasmiṃ samaye vicāro hoti.

9. Katamā tasmiṃ samaye pīti hoti?

Yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa - ayaṃ tasmiṃ samaye pīti hoti.

10. Katamā tasmiṃ samaye sukhaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ ceto samphassajaṃ sātaṃ sukhaṃ vedayitaṃ ceto samphassajā sātā sukhavedanā- idaṃ tasmiṃ samaye sukhaṃ hoti.

11. Katamā tasmiṃ samaye cittassekaggatā hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammā samādhi-ayaṃ tasmiṃ samaye cittassekaggatā hoti.

12. Katamaṃ tasmiṃ samaye saddhindriyaṃ hoti?

Yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā [PTS Page 011] [\q 11/] saddhindriyaṃ saddhābalaṃ-idaṃ tasmiṃ samaye saddhindriyaṃ hoti.

1. Appaṇā-asā

[BJT Page 30] [\x 30/]

13. Katamaṃ tasmiṃ samaye viriyindriyaṃ hoti?

Yo tasmiṃ samaye cetasiko viriyārambho nikkamo1 parakkamo uyyāmo vāyāmo ussāho ussoḷhi thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho viriyaṃ virindriyaṃ viriyabalaṃ sammāvāyāmo-idaṃ tasmiṃ samaye viriyindriyaṃ hoti.

14. Katamaṃ tasmiṃ samaye satindriyaṃ hoti?

Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati-idaṃ tasmiṃ samaye satindriyaṃ hoti.

15. Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammā samādhi-idaṃ tasmiṃ samaye samādhindriyaṃ hoti.

16. Katamaṃ tasmiṃ samaye paññindriyaṃ hoti?

Yā tasmiṃ samaye paññā pajānatā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhuri medhā parināyikā. Vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi-idaṃ tasmiṃ samaye paññindriyaṃ hoti.

17. Katamaṃ tasmiṃ samaye manindriyaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇa dhātu-idaṃ tasmiṃ samaye manindriyaṃ hoti.

1. Nikkhamo - asā.

[BJT Page 32] [\x 32/]

18. Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti?

Yā tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ ceto samphassajaṃ sātaṃ sukhaṃ vedayitaṃ ceto samphassajā sātā sukhā vedanā-idaṃ tasmiṃ samaye somanassindriyaṃ hoti.

19. Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti?

Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā irīyanā [PTS Page 012] [\q 12/] vattanā pālanā jīvitaṃ jīvitindriyaṃ-idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.

20. Katamā tasmiṃ samaye sammādiṭṭhi hoti?

Yā tasmiṃ samaye paññā pajānatā vicayo pavicayo dhammavicayo sallakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi - ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.

21. Katamo tasmiṃ samaye sammāsaṃkappo hoti?

Yo tasmiṃ samaye takko vitakko saṃkappo appanā vyappanā cetaso abhiniropanā sammāsaṃkappo - ayaṃ tasmiṃ samaye sammā saṃkappo hoti.

22. Katamo tasmiṃ samaye sammāvāyāmo hoti?

Yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhi thāmo ṭhiti asithilaparakkamatā anikkhittachandatā anikkhittadhūratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo - ayaṃ tasmiṃ samaye sammāvāyāmo hoti.

23. Katamā tasmiṃ samaye sammāsati hoti?

Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā apammussanatā sati satindriyaṃ satibalaṃ sammāsati - ayaṃ tasmiṃ samaye sammāsati hoti.

[BJT Page 34] [\x 34/]

24. Katamo tasmiṃ samaye sammāsamādhi hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammā samādhi - ayaṃ tasmiṃ samaye sammāsamādhi hoti.

25. Katamaṃ tasmiṃ samaye saddhābalaṃ hoti?

Yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ - idaṃ tasmiṃ samaye saddhābalaṃ hoti.

26. Katamaṃ tasmiṃ samaye viriyabalaṃ1 hoti?

Yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhi thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho viriyaṃ [PTS Page 013] [\q 13/] viriyindriyaṃ viriyabalaṃ sammāvāyāmo - idaṃ tasmiṃ samaye viriyabalaṃ hoti.

27. Katamaṃ tasmiṃ samaye satibalaṃ hoti?

Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā apammussanatā sati satindriyaṃ satibalaṃ sammāsati - idaṃ tasmiṃ samaye satibalaṃ hoti.

28. Katamaṃ tasmiṃ samaye samādhibalaṃ hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammā samādhi - idaṃ tasmiṃ samaye samādhibalaṃ hoti.

29. Katamaṃ tasmiṃ samaye paññābalaṃ hoti?

Yā tasmiṃ samaye paññā pajānatā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo, paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi - idaṃ tasmiṃ samaye paññābalaṃ hoti.

30. Katamaṃ tasmiṃ samaye hiribalaṃ2 hoti?

Yaṃ tasmiṃ samaye hirīyati hirīyitabbena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā - idaṃ tasmiṃ samaye hiribalaṃ hoti

1. Viriyabalaṃ, machasaṃ. Hirībalaṃ, machasaṃ.

[BJT Page 36] [\x 36/]

31. Katamaṃ tasmiṃ samaye ottappabalaṃ hoti?

Yaṃ tasmiṃ samaye ottappati ottappitabbena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā - idaṃ tasmiṃ samaye ottappabalaṃ hoti.

32. Katamo tasmiṃ samaye alobho hoti?

Yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ - ayaṃ tasmiṃ samaye alobho hoti.

33. Katamo tasmiṃ samaye adoso hoti?

Yo tasmiṃ samaye adoso adussanā adussitattaṃ1 avyāpādo avyāpajjho adoso kusalamūlaṃ - ayaṃ tasmiṃ samaye adoso hoti.

34. Katamo tasmiṃ samaye amoho hoti?

Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo [PTS Page 014] [\q 14/] sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī 2 medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi amoho kusalamūlaṃ ayaṃ tasmiṃ samaye amoho hoti.

35. Katamā tasmiṃ samaye anabhijjhā hoti?

Yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ - ayaṃ tasmiṃ samaye anabhijjhā hoti.

36. Katamo tasmiṃ samaye avyāpādo hoti?

Yo tasmiṃ samaye adoso adussanā adussitattaṃ1 avyāpādo avyāpajjho adoso kusalamūlaṃ - ayaṃ tasmiṃ samaye avyāpādo hoti.

1. Adūsanā, adūsitattaṃ, syā. 2. Bhūri, sīmu 1, 2, 3, asā

[BJT Page 38] [\x 38/]

37. Katamā tasmiṃ samaye sammādiṭṭhi hoti?

Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko pañāñāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi - ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.

38. Katamā tasmiṃ samaye hiri hoti?

Yaṃ tasmiṃ samaye hirīyati hirīyitabbena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā - ayaṃ tasmiṃ samaye hiri hoti.

39. Katamaṃ tasmiṃ samaye ottappaṃ hoti?

Yaṃ tasmiṃ samaye ottappati ottappitabbena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā - idaṃ tasmiṃ samaye ottappaṃ hoti.

40. Katamā tasmiṃ samaye kāyapassaddhi hoti?

Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa passaddhi paṭippassaddhi passambhanā paṭippassambhanā paṭippassambhitattaṃ ayaṃ tasmiṃ samaye kāyapassaddhi hoti.

41. Katamā tasmiṃ samaye cittapassaddhi hoti?

Yā [PTS Page 015] [\q 15/] tasmiṃ samaye viññāṇakkhandhassa passaddhi paṭippassaddhi passambhanā paṭippassambhanā paṭippassambhitattaṃ - ayaṃ tasmiṃ samaye cittapassaddhi hoti.

42. Katamā tasmiṃ samaye kāyalahutā hoti?

Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa lahutā lahuparināmatā adandhanatā avitthanatā - ayaṃ tasmiṃ samaye kāyalahutā hoti.

43. Katamā tasmiṃ samaye cittalahutā hoti?

Yā tasmiṃ samaye viññāṇakkhandhassa lahutā lahuparināmatā adandhanatā avitthanatā - ayaṃ tasmiṃ samaye cittalahutā hoti.

44. Katamā tasmiṃ samaye kāyamudutā hoti?

Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa mudutā maddavatā akakkhaḷatā akaṭhinatā - ayaṃ tasmiṃ samaye kāyamudutā hoti.

[BJT Page 40] [\x 40/]

45. Katamā tasmiṃ samaye cittamudutā hoti?

Yā tasmiṃ samaye viññāṇakkhandhassa mudutā maddavatā akakkhaḷatā akaṭhinatā - ayaṃ tasmiṃ samaye cittamudutā hoti.

46. Katamā tasmiṃ samaye kāyakammaññatā hoti?

Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa kammaññatā kammaññattaṃ kammaññabhāvo - ayaṃ tasmiṃ samaye kāyakammaññatā hoti.

47. Katamā tasmiṃ samaye cittakammaññatā hoti?

Yā tasmiṃ samaye viññāṇakkhandhassa kammaññatā kammaññattaṃ kammaññabhāvo - ayaṃ tasmiṃ samaye cittakammaññatā hoti.

48. Katamā tasmiṃ samaye kāyapāguññatā hoti?

Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa paguṇatā paguṇattaṃ paguṇabhāvo - ayaṃ tasmiṃ samaye kāyapāguññatā hoti.

49. Katamā tasmiṃ samaye cittapāguññatā hoti?

Yā tasmiṃ samaye viññāṇakkhandhassa paguṇatā paguṇattaṃ paguṇabhāvo - ayaṃ tasmiṃ samaye cittapāguññatā hoti.

50. Katamā tasmiṃ samaye kāyujjukatā hoti?

Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa [PTS Page 016] [\q 16/] ujutā ujjukatā1 ajimhatā avaṅkatā akuṭilatā - ayaṃ tasmiṃ samaye kāyujjukatā hoti.

51. Katamā tasmiṃ samaye cittujjukatā hoti?

Yā tasmiṃ samaye viññāṇakkhandhassa ujutā ujjukatā1 ajimhatā avaṅkatā akuṭilatā - ayaṃ tasmiṃ samaye cittujjukatā hoti.

52. Katamā tasmiṃ samaye sati hoti?

Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā apammussanatā sati satindiyaṃ satibalaṃ sammāsati - ayaṃ tasmiṃ samaye sati hoti.

1. Ujukatā - machasaṃ. Syā.

[BJT Page 42] [\x 42/]

53. Katamaṃ tasmiṃ samaye sampajaññaṃ hoti?

Yā tasmiṃ samaye paññāpajānatā vicayo pavicayo dhamamavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi - idaṃ tasmiṃ samaye sampajaññaṃ hoti.

54. Katamo tasmiṃ samaye samatho hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi - ayaṃ tasmiṃ samaye samatho hoti.

55. Katamā tasmiṃ samaye vipassanā hoti?

Yā tasmiṃ samaye paññā pajānatā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi - ayaṃ tasmiṃ samaye vipassanā hoti.

56. Katamo tasmiṃ samaye paggāho hoti?

Yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhi thāmo dhiti asithilaparakkamatā anikkhitta chandatā anikkhitta dhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo - ayaṃ tasmiṃ samaye paggāho hoti.

57. Katamo [PTS Page 017] [\q 17/] tasmiṃ samaye avikkhepo hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammā samādhi - ayaṃ tasmiṃ samaye avikkhepo hoti.

Ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā - ime dhammā kusalā.

Padabhājanīyaṃ niṭṭhitaṃ.

Paṭhamakabhāṇavāraṃ.

[BJT Page 44] [\x 44/]

58. Tasmiṃ kho pana samaye cattāro khandhā hongi, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, aṭṭhindriyāni honti, pañcaṅgikaṃ jhānaṃ hoti, pañcaṅgiko maggo hoti, sattabalāni honti, tayo hetu honti, eko phasso hoti, ekā vedanā hoti, ekā saññā hoti, ekā cetanā hoti, ekaṃ cittaṃ hoti, eko vedanākkhandho hoti, eko saññākkhandho hoti, eko saṅkhārakkhandho hoti, eko viññāṇakkhandho hoti, ekaṃ manāyatanaṃ hoti, ekaṃ manindriyaṃ hoti, ekā mano viññāṇadhātu hoti, ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā.

59. Katame tasmiṃ samaye cattāro khandhā honti?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho.

60. Katamo tasmiṃ samaye vedanākkhandho hoti?

Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ ceto samphassajā sātā sukhā vedanā - ayaṃ tasmiṃ samaye vedanākkhandho hoti.

61. Katamo tasmiṃ samaye saññākkhandho hoti?

Yā tasmiṃ samaye saññā sañjānatā sañjānitattaṃ - ayaṃ tasmiṃ samaye saññākkhandho hoti.

Yā tasmiṃ samaye saññā sañjānatā sañjānitattaṃ - ayaṃ tasmiṃ samaye saññākkhandho hoti.

62. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro pīti cittassekaggatā saddhindriyaṃ [PTS Page 018] [\q 18/] viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā avyāpādo sammādiṭṭhi hiri ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudratā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujjukatā cittujjukatā sati sampajaññaṃ samatho vipassanā paggāho avikkhepo, ye vā pana tasmiṃ samaye aññe’pi atthi paṭicca samuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ, ṭhapetvā saññākkhandhaṃ, ṭhapetvā viññāṇakkhandhaṃ - ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti.

[BJT Page 46] [\x 46/]

63. Katamo tasmiṃ samaye viññāṇakkhandho hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu - ayaṃ tasmiṃ samaye viññāṇakkhandho hoti.

Ime tasmiṃ samaye cattāro khandhā honti.

64. Katamāni tasmiṃ samaye dvāyatanāni honti?

Manāyatanaṃ, dhammāyatanaṃ.

65. Katamaṃ tasmiṃ samaye manāyatanaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇa dhātu - idaṃ tasmiṃ samaye manāyatanaṃ hoti.

66. Katamaṃ tasmiṃ samaye dhammāyatanaṃ hoti?

Vedanākkhandho saññākkhandho saṅkhārakkhandho - idaṃ tasmiṃ samaye dhammāyatanaṃ hoti.

Imani tasmiṃ samaye dvāyatanāni honti.

67. Katamā tasmiṃ samaye dve dhātuyo honti?

Manoviññāṇadhātu, dhammadhātu.

68. Katamā tasmiṃ samaye manoviññāṇadhātu hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇa dhātu - ayaṃ tasmiṃ samaye manoviññāṇadhātu hoti.

69. Katamā tasmiṃ samaye dhammadhātu hoti?

Vedanākkhandho [PTS Page 019] [\q 19/] saññākkhandho saṅkhārakkhandho - ayaṃ tasmiṃ samaye dhammadhātu hoti.

Imā tasmiṃ samaye dve dhātuyo honti.

70. Katame tasmiṃ samaye tayo āhārā honti?

Phassāhāro, manosañcetanāhāro, viññāṇahāro.

71. Katamo tasmiṃ samaye phassāhāro hoti?

Yo tasmiṃ samaye phasso phusanā samaphusanā samaphusitattaṃ - ayaṃ tasmiṃ samaye phassāhāro hoti.

72. Katamo tasmiṃ samaye manosañcetanāhāro hoti?

Yā tasmiṃ samaye cetanā sañcetanā cetayitattaṃ - ayaṃ tasmiṃ samaye manosañcetanāhāro hoti.

[BJT Page 48] [\x 48/]

73. Katamo tasmiṃ samaye viññāṇāhāro hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇa dhātu - ayaṃ tasmiṃ samaye viññāṇāhāro hoti.

Ime tasmiṃ samaye tayo āhārā honti.

74. Katamāni tasmiṃ samaye aṭṭhindriyāni honti?

Saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, manindriyaṃ, somanassindriyaṃ, jīvitindriyaṃ.

75. Katamaṃ tasmiṃ samaye saddhindriyaṃ hoti?

Yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ- idaṃ tasmiṃ samaye saddhindriyaṃ hoti.

76. Katamaṃ tasmiṃ samaye viriyindriyaṃ hoti?

Yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhi thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo - idaṃ tasmiṃ samaye viriyindriyaṃ hoti.

77. Katamaṃ tasmiṃ samaye satindriyaṃ hoti?

Yā tasmiṃ samaye sati anussati - pe - sammāsati - idaṃ tasmiṃ samaye satindriyaṃ hoti.

78. Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti?

Yā tasmiṃ samaye cittassa ṭhiti

- Pe - sammā [PTS Page 020] [\q 20/] samādhi - idaṃ tasmiṃ samaye samādhindriyaṃ hoti.

79. Katamaṃ tasmiṃ samaye paññindriyaṃ hoti?

Yā tasmiṃ samaye paññā pajānatā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi - idaṃ tasmiṃ samaye paññindriyaṃ hoti.

[BJT Page 50] [\x 50/]

80. Katamaṃ tasmiṃ samaye manindriyaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmano viññāṇadhātu - idaṃ tasmiṃ samaye manindriyaṃ hoti.

81. Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ ceto samphassajaṃ sātaṃ sukhaṃ vedayitaṃ ceto samphassajā sātā sukhā vedanā - idaṃ tasmiṃ samaye somanassindriyaṃ hoti.

82. Katamaṃ tasmiṃ samaye jīvindriyaṃ hoti?

Yo tesaṃ arūpinaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā irīyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ - idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.

Imāni tasmiṃ samaye aṭṭhindriyāni honti.

83. Katamaṃ tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti?

Vitakko, vicāro, pīti, sukhaṃ, cittassekaggatā.

84. Katamo tasmiṃ samaye vitakko hoti?

Yo tasmiṃ samaye takko vitakko saṅkappo appanā vyappanā cetaso abhiniropanā sammāsaṅkappo - ayaṃ tasmiṃ samaye vitakko hoti.

85. Katamo tasmiṃ samaye vicāro hoti?

Yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā1 anupekkhanatā - ayaṃ tasmiṃ samaye vicāro hoti.

86. Katamā tasmiṃ samaye pīti hoti?

Yā [PTS Page 021] [\q 21/] tasmiṃ samaye pīti pāmojjaṃ āmodakā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa - ayaṃ tasmiṃ samaye pīti hoti.

87. Katamaṃ tasmiṃ samaye sukhaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā - idaṃ tasmiṃ samaye sukhaṃ hoti.

1. Anusandhanatā, sīmu. 1, 3, Machasaṃ.

[BJT Page 52] [\x 52/]

88. Katamā tasmiṃ samaye cittassekaggatā hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi - ayaṃ tasmiṃ samaye cittassekaggatā hoti.

Idaṃ tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti.

89. Katamo tasmiṃ samaye pañcaṅgiko maggo hoti?

Sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi.

90. Katamā tasmiṃ samaye sammādiṭṭhi hoti?

Yā tasmiṃ samaye paññā pajānatā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi - ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.

91. Katamo tasmiṃ samaye sammāsaṅkappo hoti?

Yo tasmiṃ samaye takko vitakko saṅkappo appanā vyappanā cetaso abhiniropanā sammāsaṅkappo - ayaṃ tasmiṃ samaye sammāsaṅkappo hoti.

92. Katamo tasmiṃ samaye sammāvāyāmo hoti?

Yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho usseḷhi thāmo ṭhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo - ayaṃ tasmiṃ samaye sammāvāyāmo hoti.

93. Katamā tasmiṃ samaye sammāsati hoti?

Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā [PTS Page 022] [\q 22/] apammussanatā1 sati satindriyaṃ satibalaṃ sammāsati - ayaṃ tasmiṃ samaye sammāsati hoti.

94. Katamo tasmiṃ samaye sammāsamādhi hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhi balaṃ sammāsamādhi - ayaṃ tasmiṃ samaye sammāsamādhi hoti.

Ayaṃ tasmiṃ samaye pañcaṅgiko maggo hoti.

1. Asammussanatā - machasaṃ

[BJT Page 54] [\x 54/]

95. Katamāni tasmiṃ samaye sattabalāni honti?

Saddhābalaṃ, viriyabalaṃ, 1 satibalaṃ, samādhibalaṃ, paññābalaṃ, hiribalaja, ottappabalaṃ.

96. Katamaṃ tasmiṃ samaye saddhābalaṃ hoti?

Yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ - idaṃ tasmiṃ samaye saddhābalaṃ hoti.

97. Katamaṃ tasmiṃ samaye viriyabalaṃ1 hoti?

Yo tasmiṃ samaye cetasiko viriyārambho - pe - sammāvāyāmo - idaṃ tasmiṃ samaye viriyabalaṃ1 hoti.

98. Katamaṃ tasmiṃ samaye satibalaṃ hoti?

Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā apammussanatā sati satindriyaṃ satibalaṃ sammāsati - idaṃ tasmiṃ samaye satibalaṃ hoti.

99. Katamaṃ tasmiṃ samaye samādhibalaṃ hoti?

Yā tasmiṃ samaye cittassa ṭhiti - pe - sammāsamādhi - idaṃ tasmiṃ samaye samādhibalaṃ hoti.

100. Katamaṃ tasmiṃ samaye paññābalaṃ hoti?

Yā tasmiṃ samaye paññā [PTS Page 023] [\q 23/] pajānatā - pe - amoho dhammavicayo sammādiṭṭhi - idaṃ tasmiṃ samaye paññābalaṃ hoti.

101. Katamaṃ tasmiṃ samaye hiribalaṃ hoti?

Yaṃ tasmiṃ samaye hirīyati hirīyitabbena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā - idaṃ tasmiṃ samaye hiribalaṃ hoti.

102. Katamaṃ tasmiṃ samaye ottappabalaṃ hoti?

Yaṃ tasmiṃ samaye ottappati ottappitabbena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā - idaṃ tasmiṃ samaye ottappabalaṃ hoti.

Imāni tasmiṃ samaye sattabalāni honti.

103. Katame tasmiṃ samaye tayo hetu honti?

Alobho adoso amoho.

1. Viriyabalaṃ, machasaṃ

[BJT Page 56] [\x 56/]

104. Katamo tasmiṃ samaye alobho hoti?

Yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjatā asārajjikattaṃ anabhijjhā alobho kusalamūlaṃ - ayaṃ tasmiṃ samaye alobho hoti.

105. Katamo tasmiṃ samaye adoso hoti?

Yo tasmiṃ samaye adoso adussanā adussitattaṃ avyāpādo avyāpajjho1 adoso kusalamūlaṃ - ayaṃ tasmiṃ samaye adoso hoti.

106. Katamo tasmiṃ samaye amoho hoti?

Yā tasmiṃ samaye paññā pajānatā - pe - amoho dhammavicayo sammādiṭṭhi - ayaṃ tasmiṃ samaye amoho hoti.

Ime tasmiṃ samaye tayo hetu honti.

107. Katamo tasmiṃ samaye eko phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ - ayaṃ tasmiṃ samaye eko phasso hoti.

108. Katamā tasmiṃ samaye ekā vedanā hoti?

Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā - ayaṃ tasmiṃ samaye ekā vedanā hoti.

109. Katamā tasmiṃ samaye ekā paññā hoti?

Yā [PTS Page 024] [\q 24/] tasmiṃ samaye saññā sañjānatā sañjānitattaṃ - ayaṃ tasmiṃ samaye ekā saññā hoti.

110. Katamā tasmiṃ samaye ekā vetanā hoti?

Yā tasmiṃ samaye cetanā sañcetanā cetayitattaṃ - ayaṃ tasmiṃ samaye ekā cetanā hoti.

111. Katamaṃ tasmiṃ samaye ekaṃ cittaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viñgñāṇakkhandho tajjā manoviññāṇa dhātu - idaṃ tasmiṃ samaye ekaṃ cittaṃ hoti.

112. Katamo tasmiṃ samaye eko vedanākkhandho hoti?

Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphasasajā sātā sukhā vedanā - ayaṃ tasmiṃ samaye eko vedanākkhandho hoti.

1. Abyāpajjo - sīmu 1, 3, machasaṃ.

[BJT Page 58] [\x 58/]

113. Katamo tasmiṃ samaye eko saññākkhandho hoti?

Yā tasmiṃ samaye saññā sañjānatā sañjānitattaṃ - ayaṃ tasmiṃ samaye eko saññākkhandho hoti.

114. Katamo tasmiṃ samaye eko saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro pīti cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā avyāpādo sammādiṭṭhi hiri ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudratā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujjukatā cittujjukatā sati sampajaññaṃ samatho vipassanā paggāho avikkhepo, ye vā pana tasmiṃ samaye aññe’pi atthi paṭicca samuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ, ṭhapetvā saññākkhandhaṃ, ṭhapetvā viññāṇakkhandhaṃ - ayaṃ tasmiṃ samaye eko saṅkhārakkhandho hoti.

115. Katamo tasmiṃ samaye eko viññāṇakkhandho hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviñññāṇadhātu - ayaṃ tasmiṃ samaye eko viññāṇakkhandho hoti.

116. Katamaṃ [PTS Page 025] [\q 25/] tasmiṃ samaye ekaṃ manāyatanaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇa dhātu - idaṃ tasmiṃ samaye ekaṃ manāyatanaṃ hoti.

117. Katamaṃ tasmiṃ samaye ekaṃ manindriyaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ - pe - tajjāmano viññāṇadhātu - idaṃ tasmiṃ samaye ekaṃ manindriyaṃ hoti.

118. Katamā tasmiṃ samaye ekā manoviññāṇadhātu hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ - pe - tajjāmanoviññāṇadhātu - ayaṃ tasmiṃ samaye ekā manoviññāṇadhātu hoti.

119. Katamaṃ tasmiṃ samaye ekaṃ dhammāyatanaṃ hoti?

Vedanākkhandho saññākkhandho sakhkhārakkhandho - idaṃ tasmiṃ samaye ekaṃ dhammāyatanaṃ hoti.

[BJT Page 60] [\x 60/]

120. Katamā tasmiṃ samaye ekā dhammadhātu hoti?

Vedanākkhandho saññākkhandho saṅkhārakkhandho - ayaṃ tasmiṃ samaye ekā dhammadhātu hoti.

Ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā - ime dhammā kusalā.

Koṭṭhāsavāraṃ.

121. Tasmiṃ kho pana samaye dhammā honti, khandhā honti āyatanāni honti, dhātuyo honti, āhārā honti, indriyāni honti, jhānaṃ hoti, maggo hoti, balāni honti, hetu honti, phasso hoti, vedanā hoti, saññā hoti, vetanā hoti, cittaṃ hoti, vedanākkhandho hoti, saññākkhandho hoti, saṅkhārakkhandho hoti, viññāṇakkhandho hoti, manāyatanaṃ hoti, manindriyaṃ hoti, manoviññāṇadhātu hoti, dhammāyatanaṃ hoti, dhammadhātu hoti, ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā.

122. Katame tasmiṃ samaye dhammā honti?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho ime tasmiṃ samaye dhammā honti.

123. Katame tasmiṃ samaye khandhā honti?

Vedanākkhandho, [PTS Page 026] [\q 26/] saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho. Ime tasmiṃ samaye khandhā honti.

124. Katamāni tasmiṃ samaye āyatanāni honti?

Manāyatanaṃ, dhammāyatanaṃ - imāni tasmiṃ samaye āyatanāni honti.

125. Katamā tasmiṃ samaye dhātuyo honti?

Mano viññāṇadhātu, dhammadhātu-imā tasmiṃ samaye dhātuyo honti.

126. Katame tasmiṃ samaye āhārā honti?

Phassāhāro, manosañcetanāhāro, viññāṇāhāro - ime tasmiṃ samaye āhārā honti.

127. Katamāni tasmiṃ samaye indriyāni honti?

Saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, manindriyaṃ, somanassindriyaṃ, jīvitindriyaṃ - imāni tasmiṃ samaye indriyāni honti.

[BJT Page 62] [\x 62/]

128. Katamaṃ tasmiṃ samaye jhānaṃ hoti?

Vitakko vicāro pīti sukhaṃ cittassekaggatā - idaṃ tasmiṃ samaye jhānaṃ hoti.

129. Katamo tasmiṃ samaye maggo hoti?

Sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi - ayaṃ tasmiṃ samaye maggo hoti.

130. Katamāni tasmiṃ samaye balāni honti?

Saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ - imāni tasmiṃ samaye balāni honti.

131. Katame tasmiṃ samaye hetu honti?

Alobho adoso amoho - ime tasmiṃ samaye hetu honti.

132. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso - pe - ayaṃ tasmiṃ samaye phasso hoti.

133. Katamā tasmiṃ samaye vedanā hoti?

Yaṃ tasmiṃ samaye tajjāmanoviñññāṇadhātusamphassajaṃ cetasikaṃ sātaṃ - pe - ayaṃ tasmiṃ samaye vedanā hoti.

134. Katamā tasmiṃ samaye saññā hoti?

Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā - pe - ayaṃ tasmiṃ samaye saññā hoti.

135. Katamā tasmiṃ samaye cetanā hoti?

Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā - pe - ayaṃ tasmiṃ samaye cetanā hoti.

136. Katamaṃ tasmiṃ samaye cittaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ - pe - idaṃ tasmiṃ samaye cittaṃ hoti.

137. Katamo tasmiṃ samaye vedanākkhandho hoti?

Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ - pe - ayaṃ tasmiṃ samaye vedanākkhandho hoti.

138. Katamo tasmiṃ samaye saññākkhandho hoti?

Yā tasmiṃ samaye saññā - pe - ayaṃ tasmiṃ samaye saññākkhandho hoti.

139. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā - pe - paggāho avikkhepo, ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā, ṭhapetvā vedanākkhandhaṃ, ṭhapetvā saññākkhandhaṃ, ṭhapetvā viññāṇakkhandhaṃ - ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti.

140. Katamo tasmiṃ samaye viññāṇakkhandho hoti?

Yaṃ tasmiṃ samaye cittaṃ - pe - ayaṃ tasmiṃ samaye viññāṇakkhandho hoti.

[BJT Page 64] [\x 64/]

141. Katamaṃ tasmiṃ samaye manāyatanaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ - pe - idaṃ tasmiṃ samaye manāyatanaṃ hoti.

142. Katamaṃ tasmiṃ samaye manindriyaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ - pe - idaṃ tasmiṃ samaye manindriyaṃ hoti.

143. Katamā tasmiṃ samaye manoviññāṇadhātu hoti?

Yaṃ tasmiṃ samaye cittaṃ - pe - ayaṃ tasmiṃ samaye manoviññāṇadhātu hoti.

144. Katamaṃ tasmiṃ samaye dhammāyatanaṃ hoti?

Vedanākkhandho saññākkhandho saṅkhārakkhandho - idaṃ tasmiṃ samaye dhammāyatanaṃ hoti.

145. Katamā tasmiṃ samaye dhammadhātu hoti?

Vedanākkhandho saññākkhandho saṅkhārakkhandho - ayaṃ tasmiṃ samaye dhammadhātu hoti.

Ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā - ime dhammā kusalā.

Suññatavāro.

Paṭhamaṃ cittaṃ.

146. Katame dhammā kusalā?

Yasmiṃ [PTS Page 027] [\q 27/] samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā - pe - dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Dutiyaṃ cittaṃ.

147. Katame dhammā kusalā?

Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, somanassa sahagataṃ ñāṇavippayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, pīti hoti, sukhaṃ hoti, cittassekaggatā hoti, saddhindriyaṃ hoti, viriyindriyaṃ hoti, satindriyaṃ hoti, samādhindriyaṃ hoti, manindriyaṃ hoti, somanassindriyaṃ hoti, jīvitindriyaṃ hoti, sammāsaṅkappo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, saddhābalaṃ hoti, viriyabalaṃ hoti, satibalaṃ hoti, samādhibalaṃ hoti, hiribalaṃ hoti, ottappabalaṃ hoti, alobho hoti, adoso hoti, anabhijjhā hoti, avyāpādo hoti, hiri hoti, ottappaṃ hoti, kāyapassaddhi hoti, cittapassaddhi hoti, kāya lahutā hoti, citta lahutā hoti, kāyamudutā hoti, cittamudutā hoti, kāyakammaññatā hoti, cittakammaññatā hoti, kāyapāguññatā hoti, cittapāguññatā hoti, kāyujjukatā hoti, cittujjakatā hoti, sati hoti, samatho hoti, paggāho hoti, avikkhepo hoti. Ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā-ime dhammākusalā.

[BJT Page 66] [\x 66/]

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, sattindriyāni honti, pañcaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo hoti, cha balāni honti, dve hetu honti, eko phasso hoti - pe - ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā - ime dhammā kusalā.

148. Katamo [PTS Page 028] [\q 28/] tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro pīti cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ jīvitindriyaṃ sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ hiribalaṃ ottappabalaṃ alobho adoso anabhijjhā avyāpādo hiriottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujjukatā cittujjukatā sati samatho paggāho avikkhepo, ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ - ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā kusalā.

Tatiyaṃ cittaṃ.

149. Katame dhammā kusalā?

Yasmiṃ samaye kāmāvacara kusalaṃ cittaṃ uppannaṃ hoti somanasasasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena, rūpārammaṇaṃ vā - pe - dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha - tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Catutthaṃ cittaṃ.

150. Katame dhammā kusalā?

Yasmiṃ samaye kāmāvacara kusalaṃ cittaṃ uppannaṃ hoti upekkhā sahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha - tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, saddhindriyaṃ hoti, viriyindriyaṃ hoti, satindriyaṃ hoti, samādhindriyaṃ hoti, paññindriyaṃ hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, sammādiṭṭhi hoti, sammāsaṅkappo hoti, sammāvāyāmo hoti, sammāsati hoti, sammā samādhi hoti, saddhābalaṃ hoti, viriyabalaṃ hoti, satibalaṃ hoti, samādhibalaṃ hoti, paññābalaṃ hoti, hiribalaṃ hoti, ottappabalaṃ hoti, alobho hoti, adoso hoti, amoho hoti, anabhijjhā hoti, avyāpādo hoti, sammādiṭṭhi hoti, hiri hoti, ottappaṃ hoti, kāyapassaddhi hoti, cittapassaddhi hoti, kāyalahutā hoti, cittalahutā hoti, kāyamudutā hoti, cittamudutā hoti kayakammaññatā hoti, cittakammaññatā hoti, kāyapāguññatā hoti, cittapāguññatā hoti, kāyujjukatā hoti, cittujjukatā hoti, sati hoti, sampajaññaṃ hoti, samatho hoti, vipassanā hoti, paggāho hoti, avikkhepo hoti. Ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā - ime dhammā kusalā.

151. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattā - ayaṃ tasmiṃ samaye phasso hoti.

152. Katamā tasmiṃ samaye vedanā hoti?

Yaṃ tasmiṃ samaye tajjā manoviññāṇadhātusamphassajaṃ cetasikaṃ nevasānaṃ nāsānaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ ceto samphassajā adukkhamasukhā vedanā - ayaṃ tasmiṃ samaye vedanā hoti - pe -

153. Katamā tasmiṃ samaye upekkhā hoti?

Yaṃ tasmiṃ samaye cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā - ayaṃ tasmiṃ samaye upekkhā hoti - pe -

154. Katamaṃ tasmiṃ samaye upekkhindriyaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā - idaṃ tasmiṃ samaye upekkhindriyaṃ hoti - pe -

Ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā - ime dhammā kusalā - pe -

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, aṭṭhindriyāni honti, caturaṅgikaṃ jhānaṃ hoti, pañcaṅgiko maggo hoti, sattabalāni honti, tayo hetu honti, eko phasso hoti - pe - ekaṃ dhammāyatanaṃ hoti. Ekā dhammadhātu hoti, ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā - ime dhammā kusalā - pe -

[BJT Page 70] [\x 70/]

155. Katamo [PTS Page 029] [\q 29/] tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā avyāpādo sammādiṭṭhi hiri ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujjukatā cittujjukatā sati sampajaññaṃ samatho vipassanā paggāho avikkhepo, ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ - ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā kusalā.

Pañcamaṃ cittaṃ.

156. Katame dhammā kusalā?

Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhā sahagataṃ ñāṇasampayuttaṃ sasaṅkhārena, rūpārammaṇaṃ vā - pe - dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha - tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Chaṭṭhaṃ cittaṃ.

157. Katame dhammā kusalā?

Yasmiṃ samaye kāmāvacara kusalaṃ cittaṃ uppannaṃ hoti upekkhā sahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha - tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, saddhindriyaṃ hoti, viriyindriyaṃ hoti, satindriyaṃ hoti, samādhindriyaṃ hoti, paññindriyaṃ hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, sammāsaṅkappo hoti, sammāvāyāmo hoti, sammāsati hoti, sammā samādhi hoti, saddhābalaṃ hoti, viriyabalaṃ hoti, satibalaṃ hoti, samādhibalaṃ hoti, paññābalaṃ hoti, hiribalaṃ hoti, ottappabalaṃ hoti, alobho hoti, adoso hoti, anabhijjhā hoti, avyāpādo hoti, hiri hoti, ottappaṃ hoti, kāyapassaddhi hoti, cittapassaddhi hoti, kāyalahutā hoti, cittalahutā hoti, kāyamudutā hoti, cittamudutā hoti kayakammaññatā hoti, cittakammaññatā hoti, kāyapāguññatā hoti, cittapāguññatā hoti, kāyujjukatā hoti, cittujjukatā hoti, sati hoti, sampajaññaṃ hoti, samatho hoti, vipassanā hoti, paggāho hoti, avikkhepo hoti. Ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā - ime dhammā kusalā. - Pe -

[BJT Page 72] [\x 72/]

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, [PTS Page 030] [\q 30/] sattindriyāni honti, caturaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo hoti, cha balāni honti, dve hetu honti, eko phasso hoti, - pe - ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā - ime dhammā kusalā - pe -

158. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ jīvitindriyaṃ sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ hiribalaṃ ottapabalaṃ alobho adoso anabhijjhā avyāpādo hiri ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujjukatā cittujjukatā sati samatho paggāho avikkhepo, ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ - ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā kusalā.

Sattamaṃ cittaṃ.

159. Katame dhammā kusalā?

Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhā sahagataṃ ñāṇavippayuttaṃ sasaṅkhārena, rūpārammaṇaṃ vā - pe - dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha - tasmiṃ samaye phasso hoti, - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Aṭṭhamaṃ cittaṃ.

Kāmāvacara aṭṭhamahācittāni.

Dutiyaṃ bhāṇavāraṃ

[BJT Page 74] [\x 74/]

Rūpāvacara kusalacittaṃ

(Catukkanayo)

[PTS Page 031] [\q 31/]

160. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi vivicca akusalehi dhammehi, savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃjhānaṃ1 upasampajja viharati paṭhavīkasiṇaṃ2 - tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

161. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati paṭhavikasiṇaṃ. Tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, pīti hoti, sukhaṃ hoti, cittassekaggatā hoti, saddhindriyaṃ hoti, viriyindriyaṃ3 hoti, satindriyaṃ hoti, samādhindriyaṃ hoti, paññindriyaṃ hoti, manindriyaṃ hoti, somanassindriyaṃ hoti, jīvitindriyaṃ hoti, sammādiṭṭhi hoti, sammāvāyāmo hoti, - pe - paggāho hoti, avikkhepo hoti, ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā - ime dhammā kusalā.

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, aṭṭhindriyāni honti, tivaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo hoti, satta balāni honti, tayo hetū honti, eko phasso hoti, - pe - ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā - ime dhammā kusalā - pe -

162. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā pīti cittassekaggatā saddhindriyaṃ viriyindriyaṃ3 satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo - pe - paggāho avikkhepo, ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññaṇakkhandhaṃ - ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā kusalā.

1. Paṭhamajjhānaṃ - sīmu 1, 2, 3. 2. Pathavīkasiṇa - machasaṃ. 3. Viriyindriyaṃ - machasaṃ.

[BJT Page 76] [\x 76/]

163. Katame dhammā kusalā?

Yasmiṃ [PTS Page 032] [\q 32/] samaye rūpūpapattiyā maggaṃ bhāveti: pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ’upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ1 upasampajja viharati paṭhavīkasiṇaṃ2 - tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, sukhaṃ hoti, cittassekaggatā hoti, saddhindriyaṃ hoti, viriyindriyaṃ hoti, satindriyaṃ hoti, samādhindriyaṃ hoti, paññindriyaṃ hoti, manindriyaṃ hoti, somanassindriyaṃ hoti, jīvitindriyaṃ hoti, sammādiṭṭhi hoti, sammāvāyāmo hoti - pe - paggāho hoti, avikkhepo hoti, ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā - ime dhammā kusalā - pe -

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, aṭṭhindriyāni honti, duvaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo hoti, sattabalāni honti, tayo hetu honti, eko phasso hoti - pe - ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā - ime dhammā kusalā - pe -

164. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā cittassekaggatā saddhindriyaṃ viriyindriyaṃ3 satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo - pe - paggāho avikkhepo, ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññaṇakkhandhaṃ - ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā kusalā.

165. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ4 upasampajja viharati, paṭhavīkasiṇaṃ - tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, upekkhā hoti, cittassekaggatā hoti, saddhindriyaṃ hoti, viriyindriyaṃ hoti, satindriyaṃ hoti, samādhindriyaṃ hoti, paññindriyaṃ hoti, manindriyaṃ hoti, upekkhindriyaṃ [PTS Page 033] [\q 33/] hoti, jīvitindriyaṃ hoti, sammādiṭṭhi hoti, sammāvāyāmo hoti, - pe - paggāho hoti, avikkhepo hoti, ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā - ime dhammā kusalā - pe -

1. Tatiyajjhānaṃ - sīmu 1, 2, 3. 2. Pathavīkasiṇaṃ machasaṃ. 3. Vīriyindriyaṃ - machasaṃ. 4. Catutthajjhānaṃ sīmu 1, 2, 3.

[BJT Page 78] [\x 78/]

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, aṭṭhindriyāni honti, duvaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo hoti, sattabalāni honti, tayo hetu honti, eko phasso hoti - pe - ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā - ime dhammā kusalā - pe -

166. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā cittassekaggatā saddhindriyaṃ viriyindriyaṃ1 satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo - pe - paggāho avikkhepo, ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññaṇakkhandhaṃ - ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā kusalā.

Catukkanayo.

167. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicce’va kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ - tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

168. Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: avitakkaṃ vicāramattaṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ2 - tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vicāro hoti, pīti hoti, sukhaṃ hoti, cittassekaggatā hoti, saddhindriyaṃ hoti, viyiriyindriyaṃ hoti, satindriyaṃ hoti, samādhindriyaṃ hoti, paññindriyaṃ hoti, manindriyaṃ hoti, somanassindriyaṃ hoti, jīvitindriyaṃ hoti, sammādiṭṭhi hoti, sammāvāyāmo hoti, - pe - paggāho hoti, avikkhepo hoti. Ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā - ime dhammā kusalā - pe -

1. Viriyindriyaṃ - machasaṃ, 2. Pathavīkasiṇaṃ machasaṃ.

[BJT Page 80] [\x 80/]

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, aṭṭhindriyāni honti, caturaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo hoti, sattabalāni honti, tayo hetu honti, eko phasso hoti - pe - ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā - ime dhammā kusalā - pe -

169. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vicāro pīti cittassekaggatā saddhindriyaṃ viriyindriyaṃ1 satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo - pe - paggāho avikkhepo, ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññaṇakkhandhaṃ - ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā kusalā.

170. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vitakkavicārānaṃ vūpasamā - pe - tatiyaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ - tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, pīti hoti, sukhaṃ hoti, cittassekaggatā hoti, saddhindriyaṃ hoti, viyiriyindriyaṃ hoti, satindriyaṃ hoti, samādhindriyaṃ hoti, paññindriyaṃ hoti, manindriyaṃ hoti, somanassindriyaṃ hoti, jīvitindriyaṃ hoti, sammādiṭṭhi hoti, sammāvāyāmo hoti, - pe - paggāho hoti, avikkhepo hoti. Ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā - ime dhammā kusalā - pe -

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, aṭṭhindriyāni honti, tivaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo hoti, sattabalāni honti, tayo hetu honti, eko phasso hoti - pe - ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā - ime [PTS Page 034] [\q 34/] dhammā kusalā - pe -

[BJT Page 82] [\x 82/]

171. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā pīti1 cittassekaggatā saddhindriyaṃ viriyindriyaṃ [PTS Page 035] [\q 35/] satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo - pe - paggāho avikkhepo - ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā, ṭhapetvā vedanākkhandhaṃ, ṭhapetvā saññākkhandhaṃ, ṭhapetvā viññāṇakkhandhaṃ - ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā kusalā.

172. Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: pītiyā ca virāgā - pe - catutthaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ - tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, sukhaṃ hoti, cittassekaggatā hoti, saddhindriyaṃ hoti, viyiriyindriyaṃ hoti, satindriyaṃ

Hoti, samādhindriyaṃ hoti, paññindriyaṃ hoti, manindriyaṃ hoti, somanassindriyaṃ hoti, jīvitindriyaṃ hoti, sammādiṭṭhi hoti, sammāvāyāmo hoti, - pe - paggāho hoti, avikkhepo hoti. Ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā - ime dhammā kusalā - pe -

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, aṭṭhindriyāni honti, duvaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo hoti, sattabalāni honti, tayo hetu honti, eko phasso hoti - pe - ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā - ime dhammā kusalā - pe -

173. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā cittassekaggatā saddhindriyaṃ viriyitdriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo - pe - paggāho avikkhepo - ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā, ṭhapetvā vedanākkhandhaṃ, ṭhapetvā saññākkhandhaṃ, ṭhapetvā viññāṇakkhandhaṃ - ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā kusalā.

1. Pīti (sukhaṃ) - [PTS] 2. Catutthajjhānaṃ sīmu, 1 2 3.

[BJT Page 84] [\x 84/]

174. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: sukhassa ca pahānā dukkhassa ca pahānā - pe - pañcamaṃ jhānaṃ upasampajja viharati [PTS Page 036] [\q 36/] paṭhavīkasiṇaṃ - tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, upekkhā hoti, cittassekaggatā hoti, saddhindriyaṃ hoti, viyiriyindriyaṃ hoti, satindriyaṃ hoti, samādhindriyaṃ hoti, paññindriyaṃ hoti, manindriyaṃ hoti, somanassindriyaṃ hoti, jīvitindriyaṃ hoti, sammādiṭṭhi hoti, sammāvāyāmo hoti, - pe - paggāho hoti, avikkhepo hoti. Ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā - ime dhammā kusalā - pe -

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, aṭṭhindriyāni honti, duvaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo hoti, sattabalāni honti, tayo hetu honti, eko phasso hoti - pe - ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā - ime dhammā kusalā - pe -

175. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā cittassekaggatā saddhindriyaṃ viriyitdriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāvāyāmo - pe - paggāho avikkhepo - ye vā pana tasmiṃ samaye aññe’pi atthi paṭiccasamuppannā arūpino dhammā, ṭhapetvā vedanākkhandhaṃ, ṭhapetvā saññākkhandhaṃ, ṭhapetvā viññāṇakkhandhaṃ - ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā kusalā.

Pañcakanayo.

Catukkapañcakajjhānaṃ niṭṭhitaṃ.

175. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃjhānaṃ upasampajja viharati dukkhāpaṭipadaṃ2 dandhābhiññaṃ paṭhavīkasiṇaṃ, 3 tasmiṃ samaye phasso hoti - pe - avikkhepo hoti, - pe - ime dhammā kusalā.

1. Pañcamajjhānaṃ -sīmu. 1 2 3 2. Dukkhapaṭipadaṃ - machasaṃ. 3. Pathavīkasiṇa - machasaṃ.

[BJT Page 86] [\x 86/]

177. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ1 khippābhiññaṃ paṭhavīkasiṇaṃ2, tasmiṃ samaye [PTS Page 037] [\q 37/] phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

178. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicce’va kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ3 dandhābhiññaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

179. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicce’va kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti. - Pe - ime dhammā kusalā.

180. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ 4 - pe - tatiyiṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ1 dandhābhiññaṃ paṭhavīkasiṇaṃ2 - pe - dukkhāpaṭipadaṃ khippābhiññaṃ paṭhavīkasiṇaṃ - pe - sukhāpaṭipadaṃ dandhābhiññaṃ paṭhavīkasiṇaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Catasso paṭipadā.

(Cattāri ārammaṇāni)

181. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

1. Dukkhapaṭipadaṃ - machasaṃ. 2. Pathavīkasiṇaṃ - machasaṃ. Paṭhavīkasiṇaṃ sīmu. 1. 2. 3 3. Sukhapaṭipadaṃ - machasaṃ. 4. Dutiyajjhānaṃ - sīmu. 1. 2. 3.

[BJT Page 88] [\x 88/]

182. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye [PTS Page 038] [\q 38/] phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

183. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

184. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

185. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ - pe - parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ - pe - appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ - pe - appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Cattāri ārammaṇāni.

(Soḷasakkhattukaṃ)

186. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

[BJT Page 90] [\x 90/]

187. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ [PTS Page 039] [\q 39/] paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

188. Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parattārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

189. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

190. Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ parittaṃ parattārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

191. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ, tasamiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

192. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

193. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ [PTS Page 040] [\q 40/] khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ, tasamiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

[BJT Page 92] [\x 92/]

194. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

195. Katame dhammā kusalā? Yasmiṃ samaye rūpūpattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

196. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

197. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

198. Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

199. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

200. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

[BJT Page 94] [\x 94/]

201. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ1 appamāṇārammaṇaṃ paṭhavīkasiṇaṃ, [PTS Page 041] [\q 41/] tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

202. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ2 - pe - pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ3 parittārammaṇaṃ paṭhavīkasiṇaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ4 - pe - dukkhāpaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ - pe - dukkhāpaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ - pe - dukkhāpaṭidaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ - pe - dukkhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ - pe - sūkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ - pe - sukhāpaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ - pe - sukhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ - pe - sukhāpaṭipadaṃ [PTS Page 042] [\q 42/] dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Soḷasakkhattukaṃ.

203. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati āpokasiṇaṃ - pe - tejokasiṇaṃ - pe - vāyokasiṇaṃ - pe - nīlakasiṇaṃ - pe - pītakasiṇaṃ - pe - lohitakasiṇaṃ - pe - odātakasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Aṭṭhakasiṇaṃ soḷasakkhattukaṃ.

1. Appamāṇaṃ - sīmu 3 potthako ūnaṃ. 2. Paṭhamaṃ jhānaṃ - pe - sīmu 3 ūnaṃ 3. Parittaṃ - sīmu 3 ūnaṃ. 4. Dukkhāpaṭipadaṃ. . . Paṭhavīkasiṇaṃ - sīmu 3 ūnaṃ.

[BJT Page 96] [\x 96/]

(Abhibhāyatanāni)

204. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti: ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

205. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni tāni abhibhuyya jānāmi passāmīti vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso [PTS Page 043] [\q 43/] hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

(Abhibhāyatana catassopaṭipadā)

206. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni tāni abhibhuyya jānāmi passāmīti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

207. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni tāni abhibhuyya jānāmi passamīti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

208. Katame dhammā kusalā:

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni tāni abhibhuyya jānāmi passamīti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

[BJT Page 98] [\x 98/]

209. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni tāni abhibhuyya jānāmi passāmī’ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

210. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī’ti vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ - pe - dukkhāpaṭipadaṃ khippābhiññaṃ [PTS Page 044 [\q 44/] -] pe - sukhāpaṭipadaṃ dandhābhiññaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Catasso paṭipadā.

(Dve ārammaṇāni)

211. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni tāni abhibhuyya jānāmi passāmī’ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati parittaṃ parittārammaṇaṃ tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

212. Katame dhamme kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni tāni abhibhuyya jānāmi passāmī’ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati appamāṇaṃ parittārammaṇaṃ tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

213. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī’ti vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati parittaṃ parittārammaṇaṃ - pe - appamāṇaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Dve ārammaṇāni.

[BJT Page 100] [\x 100/]

(Aṭṭhakkhattukaṃ)

214. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī’ti vivicce’va kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ, tasmiṃ samaye phasso [PTS Page 045] [\q 45/] hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

215. Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī’ti vivicce’va kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

216. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī’ti vivicce’va kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

217. Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī’ti vivicce’va kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

218. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī’ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

[BJT Page 102] [\x 102/]

219. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī’ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

220. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī’ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

221. Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya jānāmi passāmī’ti vivicceva kāmehi - pe - paṭhamaṃ [PTS Page 046] [\q 46/] jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

222. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni tāni abhibhuyya jānāmi passāmī’ti vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ upasampajja viharati - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ1 - pe - pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ - pe - dukkhāpaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ - pe - dukkhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ - pe - sukhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Aṭṭhakkhattukaṃ.

1. Paṭhamaṃ jhānaṃ - iti ūnaṃ sīmu. 3.

[BJT Page 104] [\x 104/]

223. Katame [PTS Page 047] [\q 47/] dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī’ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe ime dhammā kusalā.

224. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī’ti vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Idampi aṭṭhakkhattukaṃ

225. Katame dhamā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī’ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

226. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī’ti vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

(Catasso paṭipadā)

227. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi [PTS Page 048] [\q 48/] passāmī’ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

[BJT Page 106] [\x 106/]

228. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī’ti vivicceva kāmehi - pe - paṭhamaṃ jhāna upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

229. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī’ti vivicce’va kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

230. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī’ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

231. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī’ti vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ - pe - dukkhāpaṭipadaṃ khippābhiññaṃ - pe - sukhāpaṭipadaṃ dandhābhiñgñaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Catasso paṭipadā.

(Dve ārammaṇāni)

232. Katame [PTS Page 049] [\q 49/] dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī’ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati parittaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

[BJT Page 108] [\x 108/]

233. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī’ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati appamāṇaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

234. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni pasasati appamāṇāni, tāni abhibhuyya jānāmi passāmī’ti vitakka vicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati parittaṃ appamāṇārammaṇaṃ - pe - appamāṇaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Dveārammaṇāni.

235. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī’ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

236. Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi [PTS Page 050] [\q 50/] passāmī’ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

237. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī’ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

[BJT Page 110] [\x 110/]

238. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī’ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

239. Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī’ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

240. Katame dhammā kusalā?

Yasmiṃ [PTS Page 051] [\q 51/] samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī’ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

241. Katame dhammā kusalā? Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī’ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

242. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī’ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

[BJT Page 112] [\x 112/]

243. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni, tāni abhibhuyya jānāmi passāmī’ti vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe -1 pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ - pe - dukkhāpaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ - pe - dukkhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ - pe - sukhāpaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ - pe - sukhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Aparampi aṭṭhakkhattukaṃ.

244. Katame [PTS Page 052] [\q 52/] dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmī’ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

245. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī’ti vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti avikkhepo hoti - pe - ime dhammā kusalā.

Idampi aṭṭhakkhattukaṃ.

246. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, tāni abhibhuyya jānāmi passāmī’ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti - pe - ime dhammā kusalā.

1. Paṭhamaṃjhānaṃ, iti ūnaṃ sīmu.

[BJT Page 114] [\x 114/]

247. Katame dhammā kusalā

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni - pe - lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni - pe - odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni, tāni abhibhuyya jānāmi passāmī’ti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Imānipi abhibhāyatanāni soḷasakkhattukāni.

(Tīṇi vimokkhāni soḷasakkhattukāni)

248. Katame dhamā kulasā?

Yasmiṃ [PTS Page 053] [\q 53/] samaye rūpūpapattiyā maggaṃ bhāveti, rūpī rūpāni passati vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

249. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, ajjhattaṃ arūpasaññī bahiddhā rūpāni passati, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

250. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, subhanti adhimutto1 hoti, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Imānipi tīṇi vimokkhāni soḷasakkhattukāni.

(Cattāri brahmavihārajjhānāni soḷasakkhattukāni)

251. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

1. Subhantivivicceva. [PTS]

[BJT Page 116] [\x 116/]

252. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

253. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, pītiyā ca virāgā - pe - tatiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

254. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

255. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, avitakkaṃ vicāramattaṃ [PTS Page 054] [\q 54/] samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

256. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, vitakkavicārānaṃ vūpasamā - pe - tatiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

257. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, pītiyā ca virāgā - pe - catutthaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

258. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

[BJT Page 118] [\x 118/]

259. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ1 - pe - catutthaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, tasmiṃ samaye phasso hoti - pe - ime dhammā kusalā.

260. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati muditāsahagagaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

261. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - catutthaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. *

262. Katame [PTS Page 055] [\q 55/] dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Cattāri brahmavihārajjhānāni soḷasakkhattukāni.

(Asubhajjhānaṃ soḷasakkhattukaṃ)

263. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati uddhumātakasaññāsahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

264. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati vinilakasaññāsahagataṃ - pe - vipubbakasaññāsahagataṃ - pe - vicchiddakasaññāsahagataṃ - pe - vikkhāyitakasaññāsahagataṃ - pe - vikkhittakasaññāsahagataṃ - pe - hatavikkhittakasaññāsahagataṃ - pe - lohitakasaññāsahagataṃ - pe - puḷavakasaññāsahagataṃ - pe - aṭṭhikasaññāsahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Asubhajjhānaṃ soḷasakkhattukaṃ.

Rūpāvacarakusalaṃ.

* Ayaṃ cāro sīhu 3 potthake na dissate 1. Paṭhamaṃ jhānaṃ - ūnaṃ. Sīmu3.

[BJT Page 120] [\x 120/]

(Arūpāvacarakusalaṃ)

265. Katame dhammā kusalā?

Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti, sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā1 nānattasaññānaṃ amanasikārā ākāsānañcāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja viharati upekkhā sahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

266. Katame dhammā kusalā?

Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti, sabbaso ākāsānañcāyatanaṃ samatikkamma viññāṇañcāyatanasaññāsahagataṃ sukhassa [PTS Page 056] [\q 56/] ca pahānā - pe - catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

267. Katame dhammā kusalā?

Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti, sabbaso viññāṇañcāyatanaṃ samatikkamma ākiñcañññāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

268. Katame dhammā kusalā?

Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Cattāri arūpajjhānāni soḷasakkhattukāni.

Arūpāvacaratusalaṃ.

269. Katame dhammā kusalā?

Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - chandādhipateyyaṃ - pe - viriyādhipateyyaṃ - pe - cittādhipateyyaṃ - pe - vīmaṃsādhipateyyaṃ - pe - chandādhipateyyaṃ - pe - hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - viriyādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - cittādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - vīmaṃsādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

1. Atthagamā - sīmu 3.

[BJT Page 122] [\x 122/]

270. Katame dhammā kusalā?

Tasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena [PTS Page 057 [\q 57/] -] pe - somanassasahagataṃ ñāṇavippayuttaṃ - pe - somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena - pe - upekkhāsahagataṃ ñāṇasampayuttaṃ - pe - upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena - pe - upekkhāsahagataṃ ñāṇavippayuttaṃ - pe - upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - chandādhipateyyaṃ - pe - viriyādhipateyyaṃ - pe - cittādhipateyyaṃ - pe - chandādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - viriyādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - cittādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Kāmāvacarakusalaṃ.

271. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaja bhāveti, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - chandādhipateyyaṃ - pe - viriyādhipateyyaṃ - pe - cittādhipateyyaṃ - pe - vīmaṃsādhipateyyaṃ - pe - chandādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - viriyādhipateyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - cittādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - vīmaṃsādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

272. Katame dhammā kusalā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ [PTS Page 058] [\q 58/] upasampajja viharati paṭhavīkasiṇaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - chandādhipateyyaṃ - pe - viriyādhipateyyaṃ - pe - cittādhipateyyaṃ - pe - vīmaṃsādhipateyyaṃ - pe - chandādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - viriyādhipateyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - cittādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - vīmaṃsādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Rūpāvacarakusalaṃ.

[BJT Page 124] [\x 124/]

273. Katame dhammā kusalā?

Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti, sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā1 nānattasaññānaṃ amanasikārā ākāsānañcāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja

Viharati hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - chandādhipateyyaṃ - pe - viriyādhipateyyaṃ - pe - cittādhipateyyaṃ - pe - vīmaṃsādhipateyyaṃ - pe - chandādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - viriyādhipateyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - cittādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - vīmaṃsādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

274. Katame dhammā kusalā?

Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti, sabbaso ākāsānañcāyatanaṃ samatikkamma viññāṇañcāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja viharati hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - chandādhipateyyaṃ - pe - viriyādhipateyyaṃ - pe - cittādhipateyyaṃ [PTS Page 059 [\q 59/] -] pe - vīmaṃsādhipateyyaṃ - pe - chandādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - viriyādhipateyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - cittādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - vīmaṃsādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

275. Katame dhammā kusalā?

Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti, sabbaso viññāṇañcāyatanaṃ samatikkamma ātiñcañññāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja viharati hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - chandādhipateyyaṃ - pe - viriyādhipateyyaṃ - pe - cittādhipateyyaṃ - pe - vīmaṃsādhipateyyaṃ - pe - chandādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - viriyādhipateyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - cittādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - vīmaṃsādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

1. Atthagamā -sīmu 3

[BJT Page 126] [\x 126/]

276. Katame dhammā kusalā?

Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti, sabbaso ākiñcañññāyatanaṃ samatikkamma nevasañññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja viharati hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - chandādhipateyyaṃ - pe - viriyādhipateyyaṃ - pe - cittādhipateyyaṃ - pe - vīmaṃsādhipateyyaṃ - pe - chandādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - viriyādhipateyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - cittādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ - pe - vīmaṃsādhipateyyaṃ hīnaṃ - pe - majjhimaṃ - pe - paṇītaṃ, [PTS Page 060] [\q 60/] tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Arūpāvacarakusalaṃ.

Tebhūmakakusalaṃ niṭṭhitaṃ.

(Lokuttaraṃ cittaṃ)

277. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, pīti hoti, sukhaṃ hoti, cittassekaggatā hoti, saddhindriyaṃ hoti, viriyindriyaṃ hoti, satindriyaṃ hoti, samādhindriyaṃ hoti, paññindriyaṃ hoti, manindriyaṃ hoti, somanassindriyaṃ hoti, jīvitindriyaṃ hoti, anaññātaññassāmītindriyaṃ hoti, sammādiṭṭhi hoti, sammāsaṅkappo hoti, sammāvācā hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, saddhābalaṃ hoti, viriyabalaṃ hoti, satibalaṃ hoti, samādhibalaṃ hoti, paññābalaṃ hoti, hiribalaṃ hoti, ottappabalaṃ hoti, alobho hoti, adoso hoti, amoho hoti, anabhijjhā hoti, avyāpādo hoti, sammādiṭṭhi hoti, hiri hoti, ottappaṃ hoti, kāyapassaddhi hoti, cittapassaddhi hoti, kāyalahutā hoti, cittalahutā hoti, kāyamudutā hoti, cittamudutā hoti, kāyakammañññatā hoti, cittakammañññatā hoti, kāyapāguññatā hoti, cittapāguññatā hoti, kāyujjukatā hoti, cittujjukatā hoti, sati hoti, sampajaññaṃ hoti, samatho hoti, vipassanā hoti, paggāho hoti, avikkhepo hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭicca samuppannā arūpino dhammā, ime dhammā kusalā.

[BJT Page 128] [\x 128/]

278. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ, ayaṃ tasmiṃ samaye phasso hoti.

279. Katamā tasmiṃ samaye vedanā hoti?

Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ [PTS Page 061] [\q 61/] cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, ayaṃ tasmiṃ samaye vedanā hoti.

280. Katamo tasmiṃ samaye saññā hoti?

Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ, ayaṃ tasmiṃ samaye saññā hoti.

281. Katamā tasmiṃ samaye cetanā hoti?

Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ, ayaṃ tasmiṃ samaye cetanā hoti.

282. Katamaṃ tasmiṃ samaye cittaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viñññāṇakkhandho tajjāmanoviññāṇadhātu, idaṃ tasmiṃ samaye cittaṃ hoti.

283. Katamo tasmiṃ samaye vitakko hoti?

Yo tasmiṃ samaye takko vitakko saṅkappo appanā vyappanā cetaso abhiniropanā sammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ tasmiṃ samaye vitakko hoti.

284. Katamo tasmiṃ samaye vicāro hoti?

Yo tasmiṃ samaye cāro vicāro anuvicāro cittassa anusajhānatā1 anupekkhanatā, ayaṃ tasmiṃ samaye vicāro hoti.

285. Katamā tasmiṃ samaye pīti hoti?

Yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa pītisambojjhaṅgo, ayaṃ tasmiṃ samaye pīti hoti.

1. Anusandhanatā, sīmu. Machasaṃ syā. [PTS]

[BJT Page 130] [\x 130/]

286. Katamaṃ tasmiṃ samaye sukhaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, idaṃ tasmiṃ samaye sukhaṃ hoti.

287. Katamā tasmiṃ samaye cittassekaggatā hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ tasmiṃ samaye cittassekaggatā hoti. [PTS Page 062] [\q 62/]

288. Katamaṃ tasmiṃ samaye saddhindriyaṃ hoti?

Yā tasmiṃ samaye saddhā saddahanā okkappanā abhippasādo saddā saddhindriyaṃ saddhābalaṃ, idaṃ tasmiṃ samaye saddhindriyaṃ hoti.

289. Katamaṃ tasmiṃ samaye viriyindriyaṃ hoti?

Yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhi thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ tasmiṃ samaye viriyindriyaṃ hoti.

290. Katamaṃ tasmiṃ samaye satindriyaṃ hoti?

Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā apammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ tasmiṃ samaye satindriyaṃ hoti.

291. Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ tasmiṃ samaye samādhindriyaṃ hoti.

292. Katamaṃ tasmiṃ samaye paññindriyaṃ hoti?

Yā tasmiṃ samaye paññā pajānatā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ tasmiṃ samaye paññindriyaṃ hoti.

[BJT Page 132] [\x 132/]

293. Katamaṃ tasmiṃ samaye manindriyaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viñgñāṇakkhandho tajjāmanoviññāṇadhātu, idaṃ tasmiṃ samaye manindriyaṃ hoti.

294. Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti?

[PTS Page 063] [\q 63/]

Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, idaṃ tasmiṃ samaye somanassindriyaṃ hoti.

295. Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti?

Yo tesaṃ1 arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā irīyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ, idaṃ tasmiṃ samaye jīvititdriyaṃ hoti.

296. Katamaṃ tasmiṃ samaye anaññātaññassāmītindriyaṃ hoti?

Ye tesaṃ dhammānaṃ anaññātānaṃ adiṭṭhānaṃ appattānaṃ aviditānaṃ asacchikatānaṃ sacchikiriyāya paññā pajānatā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ tasmiṃ samaye anaññātaññassāmītindriyaṃ hoti.

297. Katamā tasmiṃ samaye sammādiṭṭhi hoti?

Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakakhaṇāpaccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammayavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ tasmiṃ samaye sammādaṭṭhi hoti.

298. Katamo tasmiṃ samaye sammāsaṅkappo hoti?

Yo tasmiṃ samaye takko vitakko saṅkappo appanā vyappanā cetaso abhiniropanā sammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ tasmiṃ samaye sammāsaṅkappo hoti.

1. Yaṃ tesaṃ - simu.

[BJT Page 134] [\x 134/]

299. Katamā tasmiṃ samaye sammāvācā hoti?

Yā tasmiṃ samaye catūhi vacīduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammāvācā maggaṅgaṃ maggapariyāpannaṃ, ayaṃ tasmiṃ samaye sammāvācā hoti. [PTS Page 064] [\q 64/]

300. Katamo tasmiṃ samaye sammākammanto hoti?

Yā tasmiṃ samaye tīhi kāyaduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammākammanto maggaṅgaṃ maggapariyāpannaṃ, ayaṃ tasmiṃ samaye sammā kammanto hoti.

301. Katamo tasmiṃ samaye sammāājīvo hoti?

Yā tasmiṃ samaye micchāājīvā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammāājīvo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ tasmiṃ samaye sammāājīvo hoti.

302. Katamo tasmiṃ samaye sammāvāyāmo hoti?

Yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhi thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ tasmiṃ samaye sammāvāyāmo hoti.

303. Katamā tasmiṃ samaye sammāsati hoti?

Yaṃ tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā apammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ tasmiṃ samaye sammāsati hoti.

304. Katamo tasmiṃ samaye sammāsamādhi hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ tasmiṃ samaye sammāsamādhi hoti.

305. Katamaṃ tasmiṃ samaye saddhābalaṃ hoti?

Yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ, idaṃ tasmiṃ samaye saddhābalaṃ hoti.

[BJT Page 136] [\x 136/]

306. Katamaṃ tasmiṃ samaye viriyabalaṃ hoti? Yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhi thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ tasmiṃ samaye viriyabalaṃ hoti. [PTS Page 065] [\q 65/]

307. Katamaṃ tasmiṃ samaye satibalaṃ hoti?

Yaṃ tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā apammussanatā sati satindriyaṃ satibalaṃ sammāsati satimbojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ tasmiṃ samaye satibalaṃ hoti.

308. Katamaṃ tasmiṃ samaye samādhibalaṃ hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ tasmiṃ samaye samādhibalaṃ hoti.

309. Katamaṃ tasmiṃ samaye paññābalaṃ hoti?

Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakakhaṇāpaccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammayavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ tasmiṃ samaye paññābalaṃ hoti.

310. Katamaṃ tasmiṃ samaye hiribalaṃ hoti?

Yaṃ tasmiṃ samaye hirīyati hirīyitabbena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, idaṃ tasmiṃ samaye hiribalaṃ hoti.

311. Katamaṃ tasmiṃ samaye ottappabalaṃ hoti?

Yaṃ tasmiṃ samaye ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, idaṃ tasmiṃ samaye ottappabalaṃ hoti.

[BJT Page 138] [\x 138/]

312. Katamo tasmiṃ samaye alobho hoti?

Yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjatā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ, ayaṃ tasmiṃ samaye alobho hoti.

313. Katamo tasmiṃ samaye adoso hoti?

Yo tasmiṃ samaye adoso adussanā adussitattaṃ avyāpādo avyāpajjho adoso kusalamūlaṃ, ayaṃ tasmiṃ samaye adoso hoti.

314. Katamo tasmiṃ samaye amoho hoti?

Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakakhaṇāpaccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo [PTS Page 066] [\q 66/]

Sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ tasmiṃ samaye amoho hoti.

315. Katamā tasmiṃ samaye anabhijjhā hoti?

Yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjatā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ, ayaṃ tasmiṃ samaye anabhijjhā hoti.

316. Katamo tasmiṃ samaye avyāpādo hoti?

Yo tasmiṃ samaye adoso adussanā adussitattaṃ avyāpādo avyāpajjho adoso kusalamūlaṃ, ayaṃ tasmiṃ samaye avyāpādo hoti.

317. Katamo tasmiṃ samaye sammādiṭṭhi hoti?

Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakakhaṇāpaccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.

318. Katamā tasmiṃ samaye hiri hoti?

Yā tasmiṃ samaye hirīyati hirīyitabbena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, ayaṃ tasmiṃ samaye hiri hoti.

[BJT Page 140] [\x 140/]

319. Katamaṃ tasmiṃ samaye ottappaṃ hoti?

Yaṃ tasmiṃ samaye ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Idaṃ tasmiṃ samaye ottappaṃ hoti.

320. Katamā tasmiṃ samaye kāyapassaddhi hoti?

Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa passaddhi paṭippassaddhi passambhanā paṭippassambhanā paṭippassambhitattaṃ passaddhisambojjhaṅgo, ayaṃ tasmiṃ samaye kāyapassaddhi hoti.

321. Yā tasmiṃ samaye viññāṇakkhandhassa passaddhi paṭippassaddhi passambhanā paṭipssambhanā paṭippassambhitattaṃ passaddhisambojjhaṅgo, ayaṃ tasmiṃ samaye cittapassaddhi hoti.

322. Katamā tasmiṃ samaye kāyalahutā hoti?

Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa lahutā lahuparināmatā adandhanatā avitthanatā, ayaṃ tasmiṃ samaye kāyalahutā hoti.

323. Katamā tasmiṃ samaye cittalahutā hoti?

Yā tasmiṃ samaye viññāṇakkhandhassa lahutā lahuparināmatā [PTS Page 067] [\q 67/] adandhanatā avitthanatā, ayaṃ tasmiṃ samaye cittalahutā hoti.

324. Katamā tasmiṃ samaye kāyamudutā hoti?

Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa mudutā maddavatā akakkhaḷatā akaṭhinatā, ayaṃ tasmiṃ samaye kāyamudutā hoti.

325. Katamā tasmiṃ samaye cittamudutā hoti?

Yā tasmiṃ samaye viññāṇakkhandhassa mudutā maddavatā akakkhaḷatā akaṭhinatā, ayaṃ tasmiṃ samaye cittamudutā hoti.

326. Katamā tasmiṃ samaye kāyakammaññatā hoti?

Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa kammaññatā kammaññattaṃ kammaññabhāvo, ayaṃ tasmiṃ samaye kāyakammaññatā hoti.

327. Katamā tasmiṃ samaye cittakammaññatā hoti?

Yā tasmiṃ samaye viññāṇakkhandhassa kammaññatā kammaññattaṃ kammaññabhāvo, ayaṃ tasmiṃ samaye cittakammaññatā hoti.

[BJT Page 142] [\x 142/]

328. Katamā tasmiṃ samaye kāyapāguññatā hoti?

Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa paguṇatā paguṇattaṃ paguṇabhāvo, ayaṃ tasmiṃ samaye kāyapāguññatā hoti.

329. Katamā tasmiṃ samaye cittapāguññatā hoti?

Yā tasmiṃ samaye viññāṇakkhandhassa paguṇatā paguṇattaṃ paguṇabhāvo, ayaṃ tasmiṃ samaye cittapāguññatā hoti.

330. Katamā tasmiṃ samaye kāyujjukatā hoti?

Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa ujutā ujjukatā ajimhatā avaṅkatā akuṭilatā, ayaṃ tasmiṃ samaye kāyujjukatā hoti.

331. Katamā tasmiṃ samaye cittujjukatā hoti?

Yā tasmiṃ samaye viññāṇakkhandhassa ujutā ujjukatā ajimhatā avaṅkatā akuṭilatā, ayaṃ tasmiṃ samaye cittujjukatā hoti.

332. Katamā tasmiṃ samaye sati hoti?

Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā apammussanatā sati satindriyaṃ satibala sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ tasmiṃ samaye sati hoti. [PTS Page 068] [\q 68/]

333. Katamaṃ tasmiṃ samaye sampajaññaṃ hoti?

Yā tasmiṃ samaye paññā pajānatā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ tasmiṃ samaye sampajaññaṃ hoti.

334. Katamo tasmiṃ samaye samatho hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ tasmiṃ samaye samatho hoti.

[BJT Page 144] [\x 144/]

335. Katamā tasmiṃ samaye vipassanā hoti?

Yā tasmiṃ samaye paññā pajānatā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ tasmiṃ samaye vipassanā hoti.

336. Katamo tasmiṃ samaye paggāho hoti?

Yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhi thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ tasmiṃ samaye paggāho hoti.

337. Katamo tasmiṃ samaye avikkhepo hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ paggapariyāpannaṃ, ayaṃ tasmiṃ samaye avikkhepo hoti.

Yevā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā kusalā.

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, navīndriyāni honti, pañcaṅgikaṃ jhānaṃ hoti, aṭṭhaṅgiko maggo hoti, sattabalāni honti, tayo hetu honti, eko phasso hoti, ekā vedanā hoti, ekā saññā hoti, ekā cetanā hoti, ekaṃ cittaṃ hoti, eko vedanākkhandho hoti, eko saññākkhandho hoti, eko saṅkhārakkhandho hoti, eko viññāṇakkhandho hoti, ekaṃ manāyatanaṃ hoti, ekaṃ manindriyaṃ hoti, ekā manoviññāṇadhātu hoti, ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā kusalā.

[BJT Page 146] [\x 146/]

338. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro pīti cittassekaggatā saddhindriyaṃ viriyindriyaṃ1 satindriyaṃ samādhindriyaṃ paññindriyaṃ [PTS Page 069] [\q 69/] jīvitindriyaṃ anaññātaññassāmītindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā avyāpādo sammādiṭṭhi hiri 2 ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujjukatā cittujjukatā sati sampajaññaṃ samatho vipassanā paggāho avikkhepo, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viñññāṇakkhandhaṃ - ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti. - Pe - ime dhammā kusalā.

339. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ3 apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā*.

340. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ4 khippābhiññaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā*.

341. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ3 apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ5 dandhābhiññaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā*.

342. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ3 apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ5 khippābhiññaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā*.

1. Viriyindriyaṃ - machasaṃ. 2. Hiri - machasaṃ. 3. Nīyānikaṃ - sīmu 1, 3. 4. Dukkhāpaṭipadaṃ machasaṃ. 5. Sukhāpaṭipadaṃ - machasaṃ. * Ayaṃ vāre machasa potthake nadissate.

[BJT Page 148] [\x 148/]

343. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigataṃ pahānāya paṭhamāya bhūmiyā pattiyā, vitakkavicārānaṃ [PTS Page 070] [\q 70/] vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ1 dandhābhiññaṃ - pe - dukkhāpaṭipadaṃ khippābhiññaṃ - pe - sukhāpaṭipadaṃ2 dandhābhiññaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Suddhikapaṭipadā.

(Suññataṃ)

344. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati suññatā, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

345. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ3 - pe - pañcamaṃ jhānaṃ upasampajja viharati suññataṃ, tasmiṃ samaye phasesā hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Suññataṃ.

(Suññata mūlaka paṭipadā)

346. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

347. Katame dhammā kusalā?

Yasmiṃ saye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ [PTS Page 071] [\q 71/] apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

1. Dukkhāpaṭipadaṃ - machasaṃ. 2. Sukhāpaṭipadaṃ -machasaṃ. 3. Paṭhamaṃ jhānaṃ - sīmu. 3. Ūnaṃ.

[BJT Page 150] [\x 150/]

348. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

349. Katame dhammā kusalā?

Yasmiṃ saye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

350. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ1 - pe - pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ - pe - dukkhāpaṭipadaṃ khippābhiññaṃ suññataṃ - pe - sukhāpaṭipadaṃ dandhābhiññaṃ suññataṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Suññata mūlaka paṭipadā.

(Appaṇihitaṃ)

351. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

352. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhagatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ [PTS Page 072] [\q 72/]

- Pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Appaṇihitaṃ.

1. Paṭhamaṃ jhānaṃ - ūnaṃ sīmu 3

[BJT Page 152] [\x 152/]

(Appaṇihita mūlakapaṭipadā)

353. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

354. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

355. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

356. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

357. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vitakkavicārānaṃ vūsamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ - pe - dukkhāpaṭipadaṃ khippābhiññaṃ [PTS Page 073] [\q 73/] appaṇihitaṃ - pe - sukhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Appaṇihita mūlaka paṭipadā.

[BJT Page 154] [\x 154/]

(Visatimahānayā)

358. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ maggaṃ bhāveti - pe - lokuttaraṃ satipaṭṭhānaṃ bhāveti - pe - lokuttaraṃ sammappadhānaṃ bhāveti - pe - lokuttaraṃ iddhipādaṃ bhāveti - pe - lokuttaraṃ indriyaṃ bhāveti - pe - lokuttaraṃ balaṃ bhāveti - pe - lokuttaraṃ bojjhaṅgaṃ bhāveti - pe - lokuttaraṃ saccaṃ bhāveti - pe - lokuttaraṃ samathaṃ bhāveti - pe - lokuttaraṃ dhammaṃ bhāveti - pe - lokuttaraṃ khandhaṃ bhāveti - pe - lokuttaraṃ āyatanaṃ bhāveti - pe - lokuttaraṃ dhātuṃ bhāveti - pe - lokuttaraṃ āhāraṃ bhāveti - pe - lokuttaraṃ phassaṃ bhāveti - pe - lokuttaraṃ vedanaṃ bhāveti - pe - lokuttaraṃ saññaṃ bhāveti - pe - lokuttaraṃ cetanaṃ bhāveti - pe - lokuttaraṃ cittaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Vīsatimahānayā.

(Adhipati paṭhamo maggo)

359. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva tāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ chandādhipateyyaṃ - pe - viriyādhipateyyaṃ - pe - cittādhipateyyaṃ - pe - vīmaṃsādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

360. Katame dhammā kusalā?

[PTS Page 074] [\q 74/]

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ chandādhipateyyaṃ - pe - viriyādhipateyyaṃ - pe - cittādhipateyyaṃ - pe - vīmaṃsādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

[BJT Page 156] [\x 156/]

361. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ maggaṃ bhāveti - pe - lokuttaraṃ satipaṭṭhānaṃ bhāveti - pe - lokuttaraṃ sammappadhānaṃ bhāveti - pe - lokuttaraṃ iddhipādaṃ bhāveti - pe - lokuttaraṃ indriyaṃ bhāveti - pe - lokuttaraṃ balaṃ bhāveti - pe - lokuttaraṃ bojjhaṅgaṃ bhāveti - pe - lokuttaraṃ saccaṃ bhāveti - pe - lokuttaraṃ samathaṃ bhāveti - pe - lokuttaraṃ dhammaṃ bhāveti - pe - lokuttaraṃ khandhaṃ bhāveti - pe - lokuttaraṃ āyatanaṃ bhāveti - pe - lokuttaraṃ dhātuṃ bhāveti - pe - lokuttaraṃ āhāraṃ bhāveti - pe - lokuttaraṃ phassaṃ bhāveti - pe - lokuttaraṃ vedanaṃ bhāveti - pe - lokuttaraṃ saññaṃ bhāveti - pe - lokuttaraṃ cetanaṃ bhāveti - pe - lokuttaraṃ cittaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, chandādhipateyyaṃ - pe - viriyādhipateyyaṃ - pe - cittādhipateyyaṃ - pe - vīmaṃsādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

Adhipati paṭhamo maggo.

362. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ kāmarāgavyāpādānaṃ tanubhāvāya dutiyāya bhūmiyāya pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti - pe - aññindriyaṃ hoti - pe - avikkhepo hoti peime dhammā kusalā.

Dutiyo maggo.

363. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ kāmarāgavyāpādānaṃ anavasesappahānāya tatiyā bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ [PTS Page 075] [\q 75/] dandhābhiññaṃ, tasmiṃ samaye phasso hoti - pe - aññindriyaṃ hoti - pe - avikkhepo hoti pe- ime dhammā kusalā.

Tatiyo maggo.

364. Katame dhammā kusalā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ rūparāgaarūparāgamānauddhaccaavijjāya anavasesappahānāya catutthāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti - pe - aññindriyaṃ hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

[BJT Page 158] [\x 158/]

365. Katamaṃ tasmiṃ samaye aññindriyaṃ hoti?

Yā tasmiṃ samaye tesaṃ dhammānaṃ ñātānaṃ diṭṭhānaṃ pattānaṃ viditānaṃ sacchikatānaṃ sacchikiriyāya paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā parināyikanā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ tasmiṃ samaye aññindriyaṃ hoti - pe - avikkhepo hoti - pe - yevā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā kusalā.

Catuttho maggo

Lokuttaraṃ cittaṃ.

(Dvādasa akusalacittāni. )

366. Katame dhammā akusalā?

Yasmiṃ samaye akusalaṃ cittaṃ uppannā hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakekā hoti, vicāro hoti, pīti hoti, sukhā hoti, cittassekaggatā hoti, viriyindriyaṃ hoti, samādhindriyaṃ hoti, manindriyaṃ hoti, somanassindriyaṃ hoti, jīvitindriyaṃ hoti, micchādiṭṭhi hoti, micchāsaṅkappo hoti, micchāvāyāmo hoti, micchāsamādhi hoti, miriyabalaṃ hoti, [PTS Page 076] [\q 76/] samādhibalaṃ hoti, ahiribalaṃ1 hoti, anottappabalaṃ hoti, lobho hoti, moho hoti, abhijjhā hoti, micchādiṭṭhi hoti, ahirikaṃ hoti, anottappaṃ hoti, samatho hoti, paggāho hoti, avikkhepo hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā akusalā.

367. Katamo tasmiṃ samaye phasso hoti?

Ayaṃ tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ, ayaṃ tasmiṃ samaye phasso hoti.

368. Katamā tasmiṃ samaye vedanā hoti?

Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, ayaṃ tasmiṃ samaye vedanā hoti.

1. Ahirikabalaṃ - simu.

[BJT Page 160] [\x 160/]

369. Katamā tasmiṃ samaye saññā hoti?

Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ, ayaṃ tasmiṃ samaye saññā hoti.

370. Katamā tasmiṃ samaye cetanā hoti?

Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ1, ayaṃ tasmiṃ samaye cetanā hoti.

371. Katamaṃ tasmiṃ samaye cittaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu, idaṃ tasmiṃ samaye cittaṃ hoti.

372. Katamo tasmiṃ samaye vitakko hoti?

Yo tasmiṃ samaye takko vitakko saṅkappo appanā vyappanā cetaso abhiniropanā micchāsaṅkappo, ayaṃ tasmiṃ samaye vitakko hoti.

373. Katamo tasmiṃ samaye vicāro hoti?

Yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa [PTS Page 077] [\q 77/] anusandhānatā anupekkhanatā, ayaṃ tasmiṃ samaye vicāro hoti.

374. Katamā tasmiṃ samaye pīti hoti?

Yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa, ayaṃ tasmiṃ samaye pīti hoti.

375. Katamaṃ tasmiṃ samaye sukhaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, idaṃ tasmiṃ samaye sukhaṃ hoti.

376. Katamā tasmiṃ samaye cittassekaggatā hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi, ayaṃ tasmiṃ samaye cittassekaggatā hoti.

1. Saṃcetayitattaṃ - syā.

[BJT Page 162] [\x 162/]

377. Katamaṃ tasmiṃ samaye viriyindriyaṃ hoti?

Yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhi thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ micchāvāyāmo, idaṃ tasmiṃ samaye viriyindriyaṃ hoti.

378. Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi. Idaṃ tasmiṃ samaye samādhindriyaṃ hoti.

379. Katamaṃ tasmiṃ samaye manindriyaṃ hoti. ?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ, mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu, idaṃ tasmiṃ samaye manindriyaṃ hoti.

380. Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, idaṃ tasmiṃ samaye somanassindriyaṃ hoti.

381. Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti?

Yā tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā [PTS Page 078] [\q 78/] irīyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ, idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.

382. Katamā tasmiṃ samaye micchādiṭṭhi hoti?

Yā tasmiṃ samaye diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ1 diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho patiṭṭhāho2 abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho, 3 ayaṃ tasmiṃ samaye micchādiṭṭhi hoti.

383. Katamo tasmiṃ samaye micchāsaṅkappo hoti?

Yo tasmiṃ samaye takko vitakko saṅkappo appanā vyappanā cetaso abhiniropanā micchāsaṅkappo, ayaṃ tasmiṃ samaye micchāsaṅkappo hoti.

1. Diṭṭhivisūkāyitaṃ sīmu 1, 2, 2. Paṭiggaho - sīmu 3, machasaṃ, [PTS] 3. Vipariyāsaggāho - machasaṃ. Vipariyesaggāho syā.

[BJT Page 164] [\x 164/]

384. Katamo tasmiṃ samaye micchāvāyāmo hoti?

Yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhi thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ micchāvāyāmo, ayaṃ tasmiṃ samaye micchāvāyāmo hoti. 385. Katamaṃ tasmiṃ samaye micchāsamādhi hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi. Ayaṃ tasmiṃ samaye micchāsamādhi hoti.

386. Katamaṃ tasmiṃ samaye viriyabalaṃ hoti?

Yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhi thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ micchāvāyāmo, idaṃ tasmiṃ samaye viriyabalaṃ hoti.

387. Katamaṃ tasmiṃ samaye samādhibalaṃ hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi, idaṃ tasmiṃ samaye samādhibalaṃ hoti.

388. Katamaṃ tasmiṃ samaye ahirikabalaṃ hoti?

Yaṃ tasmiṃ samaye na hirīyati hirīyitabbena, na hirīyati pāpanānaṃ akusalānaṃ dhammānaṃ samāpattiyā, idaṃ tasmiṃ samaye ahirikabalaṃ hoti.

389. Katamaṃ tasmiṃ samaye anottappabalaṃ hoti?

Yaṃ tasmiṃ samaye na ottappati ottappitabbena, na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, idaṃ tasmiṃ samaye anottappabalaṃ hoti.

390. Katamo tasmiṃ samaye lobho hoti?

[PTS Page 079] [\q 79/]

Yo tasmiṃ samaye lobho lubbhanā lubbhitattaṃ sārago sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūlaṃ, ayaṃ tasmiṃ samaye lobho hoti.

[BJT Page 166] [\x 166/]

391. Katamo tasmiṃ samaye moho hoti?

Yaṃ tasmiṃ samaye aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ1 dummejjhaṃ bālyaṃ asampajaññaṃ moho samoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ, ayaṃ tasmiṃ samaye moho hoti.

392. Katamā tasmiṃ samaye abhijjhā hoti?

Yo tasmiṃ samaye lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūlaṃ, ayaṃ tasmiṃ samaye abhijjhā hoti.

393. Katamā tasmiṃ samaye micchādiṭṭhi hoti?

Yā tasmiṃ samaye diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ2 diṭṭhivipphanditaṃ diṭṭhisaṃññojanaṃ gāho patiṭṭhāho3 abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho, 4 ayaṃ tasmiṃ samaye micchādiṭṭhi hoti.

394. Katamaṃ tasmiṃ samaye ahirikaṃ hoti?

Yaṃ tasmiṃ samaye na hirīyati hiriyitabbena, na hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, idaṃ tasmiṃ samaye ahirikaṃ hoti.

395. Katamaṃ tasmiṃ samaye anottappaṃ hoti?

Yaṃ tasmiṃ samaye na ottappati ottappitabbena, na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, idaṃ tasmiṃ samaye anottappaṃ hoti.

396. Katamo tasmiṃ samaye samatho hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi, ayaṃ tasmiṃ samaye samatho hoti.

397. Katamo tasmiṃ samaye paggāho hoti?

Yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhi thāmo dhiti asithilaparakkamatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ anikkhittachandatā viriyabalaṃ micchāvāyāmo, ayaṃ tasmiṃ samaye paggāho hoti.

1. Appaccavekkhanā appaccakkhakammaṃ -syā. 2. Diṭṭhivisūkāyitaṃ - sīmu 1, 2, 3 paṭiggāho - sīmu 3, machasaṃ. [PTS] 4. Vipariyāsaggāho - machasaṃ.

Vipariyesaggāho syā.

[BJT Page 168] [\x 168/]

398. Katamo tasmiṃ samaye avikkhepo hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ micchāsamādhi, ayaṃ tasmiṃ samaye avikkhepo hoti.

Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā akusalā.

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, pañcindiyāni honti, pañcaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo hoti, cattāri balāni honti, dve hetu 1 honti, eko phasso hoti - pe - ekaṃ [PTS Page 080] [\q 80/] dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā akusalā - pe -

399. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro pīti cittassekaggatā viriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ micchādiṭṭhi micchāsaṅkappo micchāvāyāmo micchāsamādhi viriyabalaṃ samādhibalaṃ ahirikabalaṃ anottappabalaṃ lobho moho abhijjhā micchādiṭṭhi ahirikaṃ anottappaṃ samatho paggāho avikkhepo. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā akusalā.

400. Katame dhammā akusalā?

Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā - pe - dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā akusalā.

401. Katame dhammā akusalā?

Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatavippayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakekā hoti, vicāro hoti, pīti hoti, sukhā hoti, cittassekaggatā hoti, viriyindriyaṃ hoti, samādhindriyaṃ hoti, manindriyaṃ hoti, somanassindriyaṃ hoti, jīvitindriyaṃ hoti, micchādiṭṭhi hoti, micchāsaṅkappo hoti, micchāvāyāmo hoti, micchāsamādhi hoti, viriyabalaṃ hoti, samādhibalaṃ hoti, ahiribalaṃ1 hoti, anottappabalaṃ hoti, lobho hoti, moho hoti, abhijjhā hoti, ahirikaṃ3 hoti, anottappaṃ hoti, samatho hoti, avikkhepo hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā akusalā.

1. Hetuyo - sīmu 1, 2 2. Ahirikabalaṃ - machasaṃ. 3. Ahirikaṃ - machasaṃ.

[BJT Page 170] [\x 170/]

Tasmiṃ kho pana [PTS Page 081] [\q 81/] samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, pañcindiyāni honti, pañcaṅgikaṃ jhānaṃ hoti, tivaṅgiko maggo hoti, cattāri balāni honti, dve hetu 1 honti, eko phasso hoti - pe - ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā akusalā - pe -

402. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro pīti cittassekaggatā viriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ micchādiṭṭhi micchāsaṅkappo micchāvāyāmo micchāsamādhi viriyabalaṃ samādhibalaṃ ahirikabalaṃ anottappabalaṃ lobho moho abhijjhā ahirikaṃ anottappaṃ samatho paggāho avikkhepo. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā akusalā.

403. Katame dhammā akusalā?

Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā - pe - dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā akusalā.

404. Katame dhammā akusalā?

Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yā yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakekā hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, viriyindriyaṃ hoti, samādhindriyaṃ hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, micchādiṭṭhi hoti, micchāsaṅkappo hoti, micchāvāyāmo hoti, micchāsamādhi hoti, viriyabalaṃ hoti, samādhibalaṃ hoti, ahiribalaṃ hoti, anottappabalaṃ hoti, lobho hoti, moho hoti, abhijjhā hoti, micchādiṭṭhi hoti, ahirikaṃ hoti, anottappaṃ hoti, samatho hoti, paggāho hoti, avikkhepo hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā akusalā.

405. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ, ayaṃ tasmiṃ samaye phasso hoti.

[BJT Page 172] [\x 172/]

406. Katamā tasmiṃ samaye vedanā hoti?

Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ [PTS Page 082] [\q 82/] vedayitaṃ cetosamphassajā adukkhamasukhā vedanā, ayaṃ tasmiṃ samaye vedanā hoti.

407. Katamā tasmiṃ samaye upekkhā hoti?

Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajā adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā, ayaṃ tasmiṃ samaye upekkhā hoti.

408. Katamaṃ tasmiṃ samaye upekkhindriyaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā, idaṃ tasmiṃ samaye upekkhindriyaṃ hoti. - Pe -

Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā akusalā. Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, pañcindiyāni honti, caturaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo hoti, cattāri balāni honti, dve hetu honti, eko phasso hoti ekā vedanā hoti - pe - ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā akusalā - pe -

409. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro pīti cittassekaggatā viriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ micchādiṭṭhi micchāsaṅkappo micchāvāyāmo micchāsamādhi viriyabalaṃ samādhibalaṃ ahirikabalaṃ anottappabalaṃ lobho moho abhijjhā micchādiṭṭhi ahirikaṃ anottappaṃ samatho paggāho avikkhepo. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā akusalā.

410. Katame dhammā akusalā?

Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā - pe - dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā akusalā.

[BJT Page 174] [\x 174/]

411. Katame dhammā akusalā?

Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatavippayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, viriyindriyaṃ hoti, samādhindriyaṃ hoti, manindriyaṃ hoti, upekkhindriyaṃ [PTS Page 083] [\q 83/] hoti, jīvitindriyaṃ hoti, mivacchāsaṅkappo hoti, micchāvāyāmo hoti, micchāsamādhi hoti, viriyabalaṃ hoti, samādhibalaṃ hoti, ahirikabalaṃ hoti, anottappabalaṃ hoti, lobho hoti, moho hoti, abhijjhā hoti, ahirikaṃ hoti, anottappaṃ hoti, samatho hoti, paggāho hoti, avikkhepo hoti. Yevā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā akusalā.

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, pañcindriyāni honti, caturaṅgikaṃ jhānaṃ hoti, tivaṅgiko maggo hoti, cattāri balāni honti, dve hetu honti, eko phasso hoti, - pe - ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā akusalā.

421. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā viriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ micchāsaṅkappo micchāvāyāmo micchāsamādhi viriyabalaṃ samādhibalaṃ ahirikabalaṃ anottappabalaṃ lobho moho abhijjhā ahirikaṃ anottappaṃ samatho paggāho avikkhepo. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā akusalā.

422. Katame dhammā akusalā?

Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti domanassasahagataṃ paṭighasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā - pe - dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā akusalā.

423. Katame dhammā akusalā?

Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti domanassasahagataṃ paṭighasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, dukkhaṃ hoti, cittassekaggatā hoti, viriyindriyaṃ hoti, samādhindriyaṃ hoti, manindriyaṃ hoti, domanassindriyaṃ hoti, jīvitindriyaṃ hoti, mivacchāsaṅkappo hoti, micchāvāyāmo hoti, micchāsamādhi hoti, viriyabalaṃ hoti, samādhibalaṃ hoti, ahirikabalaṃ hoti, anottappabalaṃ hoti, doso hoti, moho hoti, vyāpādo hoti, ahirikaṃ hoti, anottappaṃ hoti, samatho hoti, paggāho hoti, avikkhepo hoti. Yevā pana tasmiṃ [PTS Page 084] [\q 84/] samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā akusalā.

.

415. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ, ayaṃ tasmiṃ samaye phasso hoti.

416. Katamā tasmiṃ samaye vedanā hoti?

Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetesamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā, ayaṃ tasmiṃ samaye vedanā hoti - pe -

417. Katamaṃ tasmiṃ samaye dukkhaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ asātaṃ cetasitaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā, idaṃ tasmiṃ samaye dukkhaṃ hoti - pe -

418. Katamaṃ tasmiṃ samaye domanassindriyaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā, idaṃ tasmiṃ samaye domanassindriyaṃ hoti - pe -

419. Katamo tasmiṃ samaye doso hoti?

Yo tasmiṃ samaye doso dussanā dussitattaṃ vyāpatti vyāpajjanā vyāpajjitattā virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa, ayaṃ tasmiṃ samaye doso hoti - pe -

[BJT Page 178] [\x 178/]

420. Katamo tasmiṃ samaye vyāpādo hoti?

Yo tasmiṃ samaye doso dussanā dussitattaṃ vyāpatti vyāpajjanā vyāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa, ayaṃ tasmiṃ samaye vyāpādo hoti - pe -

Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā akusalā. Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, pañcindriyāni honti, caturaṅgikaṃ jhānaṃ hoti, tivaṅgiko maggo hoti, cattāri balāni honti, dve hetu honti, eko phasso hoti, - pe - ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā akusalā.

421. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā viriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ micchāsaṅkappo [PTS Page 085] [\q 85/] micchāvāyāmo micchāsamādhi viriyabalaṃ samādhibalaṃ ahirikabalaṃ anottappabalaṃ lobho moho abhijjhā ahirikaṃ anottappaṃ samatho paggāho avikkhepo. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā akusalā.

422. Katame dhammā akusalā?

Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā - pe - dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā akusalā.

423. Katame dhammā akusalā?

Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ vicikicchāsampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā, yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, viriyindriyaṃ hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, micchāsaṅkappo hoti, micchāvāyāmo hoti, viriyabalaṃ hoti, ahirikabalaṃ hoti, anottappabalaṃ hoti, vicikicchā hoti, moho hoti, ahirikaṃ hoti, anottappaṃ hoti, paggāho hoti, avikkhepo hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā akusalā.

[BJT Page 180] [\x 180/]

424. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ, ayaṃ tasmiṃ samaye phasso hoti - pe -

425. Katamā tasmiṃ samaye cittassekaggatā hoti?

Yā tasmiṃ samaye cittassa ṭhiti - pe - ayaṃ tasmiṃ samaye cittassekaggatā hoti. - Pe -

426. Katamaṃ tasmiṃ samaye vicikicchā hoti?

Yā tasmiṃ samaye kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsagāho1 āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa mano vilekho, ayaṃ tasmiṃ samaye vicikicchā hoti [PTS Page 086 [\q 86/] -] pe -

Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā akusalā.

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, cattāri indriyāni honti, caturaṅgikaṃ jhānaṃ hoti, duvaṅgiko maggo hoti, tīṇi balāni honti, eko hetu hoti, eko phasso hoti - pe - ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā akusalā - pe -

427. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā viriyindriyaṃ jīvitindriyaṃ micchāsaṅkappo micchāvāyāmo viriyabalaṃ ahirikabalaṃ anottappabalaṃ vicikicchā moho ahirikaṃ anottappaṃ paggāho. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā akusalā.

428. Katame dhammā akusalā?

Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ uddhaccasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā, yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, viriyindriyaṃ hoti, samādhindriyaṃ hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, micchāsaṅkappo hoti, micchāvāyāmo hoti, micchāsamādhi hoti, viriyabalaṃ hoti, samādhibalaṃ hoti, ahirikabalaṃ hoti, anottappabalaṃ hoti, uddhaccaṃ hoti, moho hoti, ahirikaṃ hoti, anottappaṃ hoti, samatho hoti, paggāho hoti, avikkhepo hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā akusalā.

1. Anekaṃsaggāho - machasaṃ.

[BJT Page 182] [\x 182/]

429. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ, ayaṃ tasmiṃ samaye phasso hoti - pe -

430. Katamaṃ tasmiṃ samaye uddhaccaṃ hoti?

Yaṃ tasmiṃ samaye cittassa uddhaccaṃ avupasamo1 cetaso vikkhepo bhantattaṃ cittassa, idaṃ tasmiṃ samaye uddhaccaṃ [PTS Page 087] [\q 87/] hoti - pe -

Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā akusalā.

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, pañcindriyāni honti, caturaṅgikaṃ jhānaṃ hoti, tivaṅgiko maggo hoti, cattāri balāni honti, eko hetu hoti, eko phasso hoti - pe - ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā akusalā - pe -

431. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā viriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ micchāsaṅkappo micchāvāyāmo micchāsamādhi viriyabalaṃ samādhibalaṃ ahirikabalaṃ anottappabalaṃ uddhaccaṃ moho ahirikaṃ anottappaṃ samatho paggāho avikkhepo. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā akusalā. . Dvādasa akusala cittāni.

(Avyākata vipākacittāni) 432. Katame dhammā avyākatā?

Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā.

433. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ, ayaṃ tasmiṃ samaye phasso hoti.

1. Avūpasamo - machasaṃ.

[BJT Page 184] [\x 184/]

434. Katamā tasmiṃ samaye vedanā hoti?

Yaṃ tasmiṃ samaye tajjācakkhuviññāṇadhātusamphassajaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ, cetosamphassajā adukkhamasukhaṃ vedayitaṃ, cetosamphassajā adukkhamasukhā vedanā, ayaṃ tasmiṃ samaye vedanā hoti. [PTS Page 088] [\q 88/]

435. Katamā tasmiṃ samaye saññā hoti?

Yā tasmiṃ samaye tajjācakkhuviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ, ayaṃ tasmiṃ samaye saññā hoti.

436. Katamā tasmiṃ samaye cetanā hoti?

Yā tasmiṃ samaye tajjācakkhuviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ, ayaṃ tasmiṃ samaye cetanā hoti.

437. Katamaṃ tasmiṃ samaye cittaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ, mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjācakkhuviññāṇadhātu, idaṃ tasmiṃ samaye cittaṃ hoti.

438. Katamā tasmiṃ samaye upekkhā hoti?

Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ, cetosamphassajā adukkhamasukhā vedanā, ayaṃ tasmiṃ samaye upekkhā hoti.

439. Katamā tasmiṃ samaye cittassekaggatā hoti?

Yā tasmiṃ samaye cittassa ṭhiti - pe - ayaṃ tasmiṃ samaye cittassekaggatā hoti.

440. Katamaṃ tasmiṃ samaye manindriyaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ, mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjācakkhuviññāṇadhātu, idaṃ tasmiṃ samaye manindriyaṃ hoti.

441. Katamaṃ tasmiṃ samaye upekkhindriyaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ, cetosamphassajā adukkhamasukhā vedanā, idaṃ tasmiṃ samaye upekkhindriyaṃ hoti.

[BJT Page 186] [\x 186/]

442. Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti?

Yaṃ tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā irīyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ, idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.

Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā.

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, tīṇi indriyāni honti, eko phasso hoti - pe - ekā cakkhuviññāṇadhātu hoti, ekaṃ dhammāyatanaṃ hoti, [PTS Page 089] [\q 89/] ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā - pe -

443. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā cittassekaggatā jīvitindriyaṃ. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ, ṭhapetvā saññākkhandhaṃ, ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā avyākatā.

444. Katame dhammā avyākatā?

Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhā sahagataṃ saddārammaṇaṃ - pe - vipākaṃ ghānaviññāṇaṃ uppannaṃ hoti upekkhā sahagataṃ gandhārammaṇaṃ - pe - vipākaṃ jivhāviññāṇaṃ uppannaṃ hoti upekkhā sahagataṃ rasārammaṇaṃ - pe - vipākaṃ kāyaviññāṇaṃ uppannaṃ hoti sukhasahagataṃ phoṭṭhabbārammaṇaṃ, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, sukhaṃ hoti, cittassekaggatā hoti, manindriyaṃ hoti, sukhindriyaṃ hoti, jīvitindriyaṃ hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā.

445. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ, ayaṃ tasmiṃ samaye phasso hoti.

446. Katamā tasmiṃ samaye vedanā hoti?

Yaṃ tasmiṃ samaye tajjākāyaviññāṇadhātusamphassajaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā, ayaṃ tasmiṃ samaye vedanā hoti.

[BJT Page 188] [\x 188/]

447. Katamā tasmiṃ samaye saññā hoti?

Yā tasmiṃ samaye tajjākāyaviññāṇadhātusamphassajā saññā sajaññānanā sañjānitattaṃ, ayaṃ tasmiṃ samaye saññā hoti.

448. Katamā tasmiṃ samaye cetanā hoti?

Yā tasmiṃ samaye tajjākāyaviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ, ayaṃ tasmiṃ samaye cetanā hoti. [PTS Page 090] [\q 90/]

449. Katamaṃ tasmiṃ samaye cittaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ, mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjākāyaviññāṇadhātu, idaṃ tasmiṃ samaye cittaṃ hoti.

450. Katamaṃ tasmiṃ samaye sukhaṃ hoti?

Yaṃ tasmiṃ samaye kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ, kāyasamphassajā sātā sukhā vedanā, idaṃ tasmiṃ samaye sukhaṃ hoti.

451. Katamā tasmiṃ samaye cittassekaggatā hoti?

Yā tasmiṃ samaye cittassa ṭhiti - pe - ayaṃ tasmiṃ samaye cittassekaggatā hoti.

452. Katamaṃ tasmiṃ samaye manindriyaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ, mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjākāyaviññāṇadhātu, idaṃ tasmiṃ samaye manindriyaṃ hoti.

453. Katamaṃ tasmiṃ samaye sukhindriyaṃ hoti?

Yaṃ tasmiṃ samaye kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ, kāyasamphassajā sātā sukhā vedanā, idaṃ tasmiṃ samaye sukhindriyaṃ hoti.

454. Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti?

Yaṃ tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā irīyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ, idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.

Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā.

[BJT Page 190] [\x 190/]

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, tīṇindriyāni honti, eko phasso hoti - pe - ekā kāyaviññāṇadhātu hoti, ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā - pe -

455. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā cittassekaggatā jīvindriyaṃ. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti. - Pe - ime dhammā avyākatā.

Kusalavipākāni pañcaviññāṇāni. [PTS Page 091] [\q 91/]

(Kusalavipākā manodhātu)

456. Katame dhammā avyākatā?

Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhā sahagatā rūpārammaṇā vā saddārammaṇā vā gandhārammaṇā vā phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā.

457. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti.

458. Katamā tasmiṃ samaye vedanā hoti?

Yaṃ tasmiṃ samaye tajjāmanodhātusamphassajaṃ cetasikaṃ nevasātaṃ nāsātaṃ ceto samphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā, ayaṃ tasmiṃ samaye vedanā hoti.

459. Katamā tasmiṃ samaye saññā hoti?

Yā tasmiṃ samaye tajjāmanodhātusamphassajā saññā sañjānanā sañjānitattaṃ, ayaṃ tasmiṃ samaye saññā hoti.

460. Katamā tasmiṃ samaye cetanā hoti?

Yā tasmiṃ samaye tajjāmanodhātusamphassajā cetanā sañcetanā cetayitattaṃ, ayaṃ tasmiṃ samaye cetanā hoti.

[BJT Page 192] [\x 192/]

461. Katamaṃ tasmiṃ samaye cittaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ, mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanodhātu, idaṃ tasmiṃ samaye cittaṃ hoti.

462. Katamo tasmiṃ samaye vitakko hoti?

Yo tasmiṃ samaye takko vitakko saṅkappo appanā vyappanā cetaso abhiniropanā, ayaṃ tasmiṃ samaye vitakko hoti.

463. Katamo tasmiṃ samaye vicāro hoti?

Yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā, ayaṃ tasmiṃ samaye vicāro hoti.

464. Katamā tasmiṃ samaye upekkhā hoti?

[PTS Page 092] [\q 92/]

Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ, cetosamphassajā adukkhamasukhā vedanā, ayaṃ tasmiṃ samaye upekkhā hoti.

465. Katamā tasmiṃ samaye cittassekaggatā hoti?

Yā tasmiṃ samaye cittassa ṭhiti - pe - ayaṃ tasmiṃ samaye cittassekaggatā hoti.

466. Katamaṃ tasmiṃ samaye manindriyaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ - pe - tajjāmanodhātu, idaṃ tasmiṃ samaye manindriyaṃ hoti.

467. Katamaṃ tasmiṃ samaye upekkhindriyaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ, cetosamphassajā adukkhamasukhā vedanā, idaṃ tasmiṃ samaye upekkhindriyaṃ hoti.

468. Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti?

Yaṃ tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā irīyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ, idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.

Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā.

[BJT Page 194] [\x 194/]

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, tīṇindriyāni honti, eko phasso hoti - pe - ekā manodhātu hoti, ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā - pe -

469. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā jīvitindriyaṃ. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti. - Pe - ime dhammā avyākatā.

Kusalavipākā manodhātu.

(Kusalavipākā manoviññāṇadhātu somanassasahagatā)

470. Katame dhammā avyākatā?

Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassa sahagatā rūpārammaṇā vā saddārammaṇā vā gandhārammaṇā vā rasārammaṇā vā phoṭṭhabbārammaṇā vā dhammārammaṇā [PTS Page 093] [\q 93/] vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, pīti hoti, sukhaṃ hoti, cittassekaggatā hoti, manindriyaṃ hoti, somanassindriyaṃ hoti, jīvitindriyaṃ hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā.

471. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ, ayaṃ tasmiṃ samaye phasso hoti.

472. Katamā tasmiṃ samaye vedanā hoti?

Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ sukhaṃ ceto samphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, ayaṃ tasmiṃ samaye vedanā hoti.

473. Katamā tasmiṃ samaye saññā hoti?

Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ, ayaṃ tasmiṃ samaye saññā hoti.

[BJT Page 196] [\x 196/]

474. Katamā tasmiṃ samaye cetanā hoti?

Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ, ayaṃ tasmiṃ samaye cetanā hoti.

475. Katamaṃ tasmiṃ samaye cittaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ, mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanomiññāṇadhātu, idaṃ tasmiṃ samaye cittaṃ hoti. 476. Katamo tasmiṃ samaye vitakko hoti?

Yo tasmiṃ samaye takko vitakko saṅkappo appanā vyappanā cetaso abhiniropanā, ayaṃ tasmiṃ samaye vitakko hoti.

477. Katamo tasmiṃ samaye vicāro hoti?

Yo tasmiṃ samaye cāro vicāro anuvicāro cittassa anusandhānatā anupekkhanatā, ayaṃ tasmiṃ samaye vicārohoti.

478. Katamā tasmiṃ samaye pīti hoti?

Yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa, ayaṃ tasmiṃ samaye pīti hoti. [PTS Page 094] [\q 94/]

479. Katamaṃ tasmiṃ samaye sukhaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, idaṃ tasmiṃ samaye sukhaṃ hoti.

480. Katamā tasmiṃ samaye cittassekaggatā hoti?

Yā tasmiṃ samaye cittassa ṭhiti - pe - ayaṃ tasmiṃ samaye cittassekaggatā hoti.

481. Katamaṃ tasmiṃ samaye manindriyaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ, mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu, idaṃ tasmiṃ samaye manindriyaṃ hoti.

[BJT Page 198] [\x 198/]

482. Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, idaṃ tasmiṃ samaye somanassindriyaṃ hoti.

483. Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti?

Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā irīyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ, idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.

Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, tīṇi indriyāni honti, eko phasso hoti - pe - ekā mano viññāṇadhātu hoti, ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā

484. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā jīvindriyaṃ. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti. - Pe - ime dhammā avyākatā.

Kusalavipākā manoviññāṇadhātu somanassa sahagatā.

(Kusalavipākā manoviññāṇadhātu upekkhā sahagatā)

485. Katame dhammā avyākatā?

Yasmiṃ samaye kāmāvacarassa kusalassa kammassa [PTS Page 095] [\q 95/] katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhā sahagatā rūpārammaṇā vā dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā.

486. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ, ayaṃ tasmiṃ samaye phasso hoti.

[BJT Page 200] [\x 200/]

487. Katamā tasmiṃ samaye vedanā hoti?

Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhakamasukhavedayitaṃ cetosamphassajā adukkhamasukhā vedanā, ayaṃ tasamiṃ samaye vedanā hoti.

488. Katamā tasmiṃ samaye saññā hoti?

Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ, ayaṃ tasmiṃ samaye saññā hoti. 489. Katamā tasmiṃ samaye cetanā hoti?

Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ, ayaṃ tasmiṃ samaye vetanā hoti.

490. Katamaṃ tasmiṃ samaye cittaṃ hoti?

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ, mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanomiññāṇadhātu, idaṃ tasmiṃ samaye cittaṃ hoti.

491. Katamo tasmiṃ samaye vitakko hoti?

Yo tasmiṃ samaye takko vitakko saṅkappo appanā vyappanā cetaso abhiniropanā, ayaṃ tasmiṃ samaye vitakko hoti.

492. Katamo tasmiṃ samaye vicāro hoti?

Yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā, ayaṃ tasmiṃ samaye vicāro hoti.

493. Katamā tasmiṃ samaye upekkhā hoti?

Yā tasmiṃ samaye cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā, ayaṃ tasmiṃ samaye upekkhā hoti.

494. Katamā tasmiṃ samaye cittassekaggatā hoti?

Yaṃ tasmiṃ samaye cittassa ṭhiti - pe - ayaṃ tasmiṃ samaye cittassekaggatā hoti.

[BJT Page 202] [\x 202/]

495. Katamaṃ tasmiṃ samaye manindriyaṃ hoti?

[PTS Page 096] [\q 96/]

Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ, mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu, idaṃ tasmiṃ samaye manindriyaṃ hoti.

496. Katamaṃ tasmiṃ samaye upekkhindriyaṃ hoti?

Yaṃ tasmiṃ samaye cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā, idaṃ tasmiṃ samaye upekkhindriyaṃ hoti.

497. Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti?

Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā irīyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ, idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.

Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā.

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, tīṇi indriyāni honti, eko phasso hoti - pe - ekā mano viññāṇadhātu hoti, ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā

498. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā jīvindriyaṃ. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti. - Pe - ime dhammā avyākatā.

Kusalavipākā manoviññāṇadhātu upekkhā sahagatā.

[BJT Page 204] [\x 204/]

(Aṭṭha mahā vipākā)

499. Katame dhammā avyākatā?

Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā ñāṇasampayuttā - pe - somanassasahagatā ñāṇasampayuttā sasaṅkhārena - pe - somanassasahagatā ñāṇavippayuttā - pe - somanassasahagatā ñāṇavippayuttā sasaṅkhārena - pe - upekkhāsahagatā ñāṇasampayuttā - pe - upekkhā sahagatā ñāṇasampayuttā sasaṅkhārena - pe - upekkhāsahagatā ñāṇavippayuttā - pe - upekkhāsahagatā ñāṇavippayuttā [PTS Page 097] [\q 97/] sasaṅkhārena rūpārammaṇā vā - pe - dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā. Alobho avyākatamūlaṃ - pe - adoso avyākatamūlaṃ - pe - amoho avyākatamūlaṃ - pe -* ime dhammā avyākatā.

Aṭṭha mahā vipākā.

(Rūpāvacara vipākā)

500. Katame dhammā avyākatā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

501. Katame dhammā avyākatā?

Yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ pecatutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo - pe - ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sukhassa ca pahānā - pe - pañcamaṃ jhānaṃ upasampajja viharati, paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

Rūpāvacara vipākā.

* Amoho avyākatamūlaṃ - pe - iti machasaṃ [PTS] Potthakesu na dissate.

[BJT Page 206] [\x 206/]

(Arūpāvacara vipākā)

502. Katame dhammā avyākatā?

Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ākāsānañcāyatanasaññāsahagataṃ [PTS Page 098] [\q 98/] sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti - pe - ime dhammā kusalā. Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ākāsānañcāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

503. Katame dhammā avyākatā?

Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākāsānañcāyatanaṃ samatikkamma viññāṇañcāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso ākāsānañcāyatanaṃ samatikkamma viññāṇañcāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

504. Katame dhammā avyākatā?

Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso viññāṇañcāyatanaṃ samatikkamma ākiñcaññāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso viññāṇañcāyatanaṃ samatikkamma ākiñcaññāyatana saññā nahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja viharati. Tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

505. Katame dhammā avyākatā?

Yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahatataṃ sukhassa ca pahānā - pe -catutthaṃ jhānaṃ upasampajja [PTS Page 099] [\q 99/] viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

[BJT Page ’ 20 [\x 20/] 8]

Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatana saññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja viharati. Tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

Arūpāvacara vipākā.

(Lokuttaravipākā)

(Suddhika paṭipadā)

506. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti - pe - aññindriyaṃ hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā. 507. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ animittaṃ, tasmiṃ samaye phasso hoti - pe - aññindriyaṃ hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

508. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā [PTS Page 100] [\q 100/] pattiyā, vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti - pe - aññindriyaṃ hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

[BJT Page 210] [\x 210/]

509. Katame dhammā avyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati dukkhāpāṭipadaṃ dandhābhiññanti kusalaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ suññatanti vipāko - pe - dukkhāpaṭipadaṃ dandhābhiññanti kusalaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ animittanti vipāko - pe - dukkhāpaṭipadaṃ dandhābhiññanti kusalaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitanti vipāko, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

510. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukakhāpaṭipadaṃ khippābhiññaṃ - pe - sukhāpaṭipadaṃ dandhābhiññaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati, sukhāpaṭipadaṃ khippābhiññanti kusalaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ suññatanti vipāko - pe - sukhāpaṭipadaṃ khippābhiññanti kusalaṃ - pe - sukhāpaṭipadaṃ [PTS Page 101] [\q 101/] khippābhiññaṃ animittanti vipāko - pe - sukhāpaṭipadaṃ khippābhiññanti kusalaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitanti vipāko, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

Suddhikapaṭipadā.

(Suddhikasuññataṃ)

511. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upampajja viharati suññataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

[BJT Page 212] [\x 212/]

512. Katame dhammā avyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upampajja viharati animittaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

513. Katame dhammā avyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ [PTS Page 102] [\q 102/] jhānaṃ upampajja viharati appaṇihitaṃ. Tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

514. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati suññatanti kusalaṃ - pe - animittanti vipāko - pe - suññatanti kusalaṃ - pe - appaṇihitanti vipāko, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

Suddhikasuññataṃ. (Suññatapaṭipadā)

515. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

[BJT Page 214] [\x 214/]

Tasve lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

516. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ [PTS Page 103] [\q 103/] vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ animittaṃ. Tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

517. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

518. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññatanti kusalaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ suññatanti vipāko - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ suññatanti kusalaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ animittanti vipāko - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ suññatanti kusalaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitanti vipāko, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

[BJT Page 216] [\x 216/]

519. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ suññataṃ - pe - sukhāpaṭipadaṃ dandhābhiññaṃ suññataṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ [PTS Page 104] [\q 104/] suññataṃ dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ suññatanti kusalaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ suññatanti vipāko - pe - sukhāpaṭipadaṃ khippābhiññaṃ suññatanti kusalaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ animittanti vipāko - pe - sukhāpaṭipadaṃ khippābhiññaṃ suññatanti kusalaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitanti vipāko, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

Suññata paṭipadā.

(Suddhika appaṇihitaṃ)

520. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ. Tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

521. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati animittaṃ. Tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

[BJT Page 218] [\x 218/]

522. Takame dhammā avyākatā?

[PTS Page 105] [\q 105/] yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ. Tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

523. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaja vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati appaṇihitanti kusalaṃ - pe - appaṇihitanti vipāko - pe - appaṇihitanti kusalaṃ - pe - animittanti vipāko - pe - appaṇihitanti kusalaṃ - pe - suññatanti vipāko, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

Suddhikaappaṇihitaṃ.

(Appaṇihitapaṭipadā)

524. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

525. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi [PTS Page 106 [\q 106/] -] pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā.

[BJT Page 220] [\x 220/]

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ animittaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

526. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

.

527. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigagānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā - pe - dukiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitanti kusalaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitanti vipāko - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitanti kusalaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ animittanti vipāko - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitanti kusalaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ suññatanti vipāko, tasmiṃ samayephasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

528. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ - pe - sukhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ - pe - sukhāpaṭipadaṃ [PTS Page 107] [\q 107/] khippābhiññaṃ appaṇihitaṃ - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitanti kusalaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitanti vipāko - pe - sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitanti kusalaṃ - pe - sukhāpaṭidaṃ khippābhiññaṃ animittanti vipāko - pe - sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitanti tusalaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ suññatanti vipāko, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

Appaṇihita paṭipadā.

[BJT Page 222] [\x 222/]

(Visati mahānayā

529. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ maggaṃ bhāveti - pe - lokuttaraṃ satipaṭṭhānaṃ bhāveti - pe - lokuttaraṃ sammappadhānaṃ bhāveti - pe - lokuttaraṃ iddhipādaṃ bhāveti - pe - lokuttaraṃ indriyaṃ bhāveti - pe - lokuttaraṃ balaṃ bhāveti - pe - lokuttaraṃ bojjhaṅgaṃ bhāveti - pe - lokuttaraṃ saccaṃ bhāveti - pe - lokuttaraṃ samathaṃ bhāveti - pe - lokuttaraṃ dhammaṃ bhāveti - pe - lokuttaraṃ khandhaṃ bhāveti - pe - lokuttaraṃ āyatanaṃ bhāveti - pe - lokuttaraṃ dhātuṃ bhāveti - pe - lokuttaraṃ āhāraṃ bhāveti - pe - lokuttaraṃ phassaṃ bhāveti - pe - lokuttaraṃ vedanaṃ bhāveti - pe - lokuttaraṃ saññaṃ bhāveti - pe - lokuttaraṃ cetanaṃ bhāveti - pe - lokuttaraṃ cittaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ suññataṃ - pe - animittaṃ [PTS Page 108 [\q 108/] -] pe - appaṇihitaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

Vīsati mahānāyā.

Chandādhipateyyasuddhikapaṭipadā)

530. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

[BJT Page 224] [\x 224/]

531. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ animittaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

532. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ, [PTS Page 109] [\q 109/] tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

533. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ chandādhipatyenti kusalaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyanti vipāko - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ chandādhipatyenti kusalaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ animittaṃ chandādhipateyyanti vipāko - pe- dukkhāpaṭipadaṃ dandhābhiññaṃ chandādhipateyyanti kusalaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyanti vipāko, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

[BJT Page 226] [\x 226/]

534. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ chandādhipateyyaṃ - pe - sukhāpaṭipadaṃ dandhābhiññaṃ chandādhipateyyaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ chandādhipateyyaṃ - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ chandādhipateyyanti kusalaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyanti vipāko - pe - sukhāpaṭipadaṃ khippābhiññaṃ chandādhipateyyanti kusalaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ animittaṃ chandādhipateyyanti vipāko - pe - sukhāpaṭipadaṃ khippābhiññaṃ chandādhipateyyanti kusalaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyanti vipāko, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

Chandādhipateyyasuddhikapaṭipadā. [PTS Page 110] [\q 110/]

(Chandādhipateyyasuddhikasuññatā)

535. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā pipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

536. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā pipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati animittaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

[BJT Page 228] [\x 228/]

537. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā pipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

538. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ kkhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati suññataṃ chandādhipateyyanti kusalaṃ - pe - suññataṃ chandādhipateyyanti vipāko - pe - suññataṃ chandādhipateyyanti kusalaṃ - pe - animittaṃ [PTS Page 111] [\q 111/] chandādhipateyyanti vipāko - pe - suññataṃ chandādhipateyyanti kusalaṃ - pe - appaṇihitaṃ chandādhipateyyanti vipāko, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

Chandādhipateyyasuddhika suññatā.

(Paṭhamamagga vipāko)

539. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā pipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

[BJT Page 230] [\x 230/]

540. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā pipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ animittaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

541. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā pipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ, [PTS Page 112] [\q 112/] tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

542. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyanti kusalaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyanti vipāko - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyanti kusalaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ animittaṃ chandādhipateyyanti vipāko - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyanti kusalaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyanti vipāko, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

[BJT Page 232] [\x 232/]

543. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ kkhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyaṃ - pe - sukhāpaṭidaṃ dandhābhiññaṃ suññataṃ chandādhipateyyaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyaṃ, - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyanti kusalaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyanti vipāko - pe - sukhāpaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyanti kusalaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ animittaṃ chandādhipateyyanti vipāko - pe - sukhāpaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyanti kusalaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyanti vipāko. Tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā. [PTS Page 113] [\q 113/]

544. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

545. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati animittaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

[BJT Page 234] [\x 234/]

546. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā tasseva lokuttarassa kusalassa jhānassa takattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

547. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ chandādhipateyyanti kusalaṃ - pe - appaṇihitaṃ chandādhipateyyanti vipāko - pe - appaṇihitaṃ chandādhipateyyanti [PTS Page 114] [\q 114/] kusalaṃ - pe - animittaṃ chandādhipateyyanti vipāko. Tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

548. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā pipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

549. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ, tasmi samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ animittaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

[BJT Page 236] [\x 236/]

550. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ, [PTS Page 115] [\q 115/] tasmi samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhā paṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

551. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkāvicārānaṃ vūpasamā dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyanti vipāko - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyanti kusalaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyanti vipāko - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyanti kusalaṃ - pe - dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ chandādhipateyyanti vipāko, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

552. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ - pe - sukhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ - pe - sukhāpaṭipadaṃ dandhābhiññaṃ appaṇihitaṃ chandādhipateyyaṃ - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ - pe - upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyanti kusalaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyanti vipāko - pe - sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyanti kusalaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ animittaṃ chandādhipateyyanti vipāko - pe - sukhāpaṭipadaṃ khippābhiññaṃ appaṇihitaṃ chandādhipateyyanti kusalaṃ - pe - sukhāpaṭipadaṃ khippābhiññaṃ suññataṃ chandādhipateyyanti vipāko, tasmiṃ samaye phasso hoti [PTS Page 116 [\q 116/] -] pe - ime dhammā avyākatā.

[BJT Page 238] [\x 238/]

553. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ maggaṃ bhāveti - pe - lokuttaraṃ satipaṭṭhānaṃ bhāveti - pe - lokuttaraṃ sammappadhānaṃ bhāveti - pe - lokuttaraṃ iddhipādaṃ bhāveti - pe - lokuttaraṃ indriyaṃ bhāveti - pe - lokuttaraṃ balaṃ bhāveti - pe - lokuttaraṃ bojjhaṅgaṃ bhāveti - pe - lokuttaraṃ saccaṃ bhāveti - pe - lokuttaraṃ samathaṃ bhāveti - pe - lokuttaraṃ dhammaṃ bhāveti - pe - lokuttaraṃ khandhaṃ bhāveti - pe - lokuttaraṃ āyatanaṃ bhāveti - pe - lokuttaraṃ dhātuṃ bhāveti - pe - lokuttaraṃ āhāraṃ bhāveti - pe - lokuttaraṃ phassaṃ bhāveti - pe - lokuttaraṃ vedanaṃ bhāveti - pe - lokuttaraṃ saññaṃ bhāveti - pe - lokuttaraṃ cetanaṃ bhāveti - pe - lokuttaraṃ cittaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ chandādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ - pe - animittaṃ - pe - appaṇihitaṃ chandādhipateyyaṃ - pe - viriyādhipateyyaṃ - pe - cittādhipateyyaṃ - pe - vīmaṃsādhipateyyaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

Paṭhama magga vipāko.

554. Katame dhammā avyākatā?

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ kāmarāgavyāpādānaṃ tanubhāvāya dutiyāya bhūmiyā pattiyā - pe - kāmarāgavyāpādānaṃ [PTS Page 117] [\q 117/] anavasesappahānāya tatiyāya bhūmiyā pattiyā - pe - rūparāga arūparāga māna uddhacca avijjāya anavasesappahānāya catutthāya bhūmiyā pattiyā vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti - pe - aññātāvindriyaṃ hoti - pe - avikkhepo hoti - pe - ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye phasso hoti - pe - aññātāvindriyaṃ hoti - pe - avikkhepo hoti - pe - ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā.

555. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ, ayaṃ tasmiṃ samaye phasso hoti.

[BJT Page 240] [\x 240/]

556. Katamaṃ tasmiṃ samaye aññātāvindriyaṃ hoti?

Yā tesaṃ aññātāvīnaṃ dhammānaṃ aññā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindiyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññā āloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, idaṃ tasmiṃ samaye aññātāvindriyaṃ hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā.

Lokuttara vipākā.

(Akusalavipākapañcaviññāṇāni)

557. Katame dhammā avyākatā?

Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti, upekkhāsahagataṃ rūpārammaṇaṃ - pe - sotaviññāṇaṃ uppannaṃ hoti, upekkhāsahagataṃ saddārammaṇaṃ - pe - ghānaviññāṇaṃ uppannaṃ hoti, upekkhāsahagataṃ gandhārammaṇaṃ [PTS Page 118 [\q 118/] -] pe - jivhāviññāṇaṃ uppannaṃ hoti, upekkhāsahagataṃ rasārammaṇaṃ - pe - kāyaviññāṇaṃ uppannaṃ hoti, dukkhasahagataṃ phoṭṭhabbārammaṇaṃ, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, dukkhaṃ hoti, cittassekaggatā hoti, manindriyaṃ hoti, dukkhindriyaṃ hoti, jīvitindriyaṃ hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā.

558. Katamo tasmiṃ samaye phasso hoti yo tasmiṃ samaye phasso - pe - ayaṃ tasmiṃ samaye phasso hoti.

559. Katamā tasmiṃ samaye vedanā hoti?

Yaṃ tasmiṃ samaye tajjākāyaviññāṇadhātusamphassajaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā, ayaṃ tasmiṃ samaye vedanā hoti - pe -

560. Katamaṃ tasmiṃ samaye dukkhaṃ hoti?

Yaṃ tasmiṃ samaye kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā, idaṃ tasmiṃ samaye dukkhaṃ hoti - pe -

[BJT Page 242] [\x 242/]

561. Katamaṃ tasmiṃ samaye dukkhindriyaṃ hoti?

Yaṃ tasmiṃ samaye kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā, idaṃ tasmiṃ samaye dukkhindriyaṃ hoti - pe - ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā.

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, tīṇi indriyāni honti, eko phasso hoti - pe - ekā kāyaviññāṇadhātu hoti, ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. - Pe -

562. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā cittassekaggatā jīvitindiyaṃ, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, [PTS Page 119] [\q 119/] ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā avyākatā.

Akusalavipāka pañcaviññāṇāni.

(Akusalavipākā manodhātu. )

563. Katame dhammā avyākatā?

Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhā sahagatā rūpārammaṇaṃ vā - pe - phoṭṭhabbārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. - Pe -

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, tīṇi indriyāni honti, eko phasso hoti - pe - ekā manodhātu hoti, ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. - Pe -

[BJT Page 244] [\x 244/]

564. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā jīvitindiyaṃ, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā avyākatā.

Akusalavipākā manodhātu.

(Akusalavipākā avyākatā) 565. Katame dhammā avyākatā?

Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhā sahagatā rūpārammaṇaṃ vā - pe - dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. - Pe -

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, tīṇi indriyāni honti, eko phasso hoti - pe - ekā manoviññāṇadhātu [PTS Page 120] [\q 120/] hoti, ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. - Pe -

566. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā jīvitindiyaṃ, ye vā pana tasmiṃ samaya aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā avyākatā.

Akusalavipākā avyākatā.

[BJT Page 246] [\x 246/]

(Kiriyāmanodhātu)

567. Katame dhammā avyākatā?

Yasmiṃ samaye manodhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇaṃ vā - pe - phoṭṭhabbārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. - Pe -

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, tīṇi indriyāni honti, eko phasso hoti - pe - ekā manodhātu hoti, ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. - Pe -

568. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā jīvitindiyaṃ, ye vā pana tasmiṃ samaya aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā avyākatā.

Kiriyāmanodhātu.

(Kiriyāmanoviññāṇadhātu somanassasahagatacittaṃ)

569. Katame dhammā avyākatā?

Yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā [PTS Page 121] [\q 121/] neva kusalā nākusalā na ca kammavipākā somanassasahagatā rūpārammaṇaṃ vā - pe - dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, pīti hoti, sukhaṃ hoti, cittassekaggatā hoti, viriyindriyaṃ hoti, samādhindriyaṃ hoti, manindriyaṃ hoti, somanassindriyaṃ hoti, jīvitindriyaṃ hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā.

[BJT Page 248] [\x 248/]

570. Katamo tasmiṃ samaye phasso hoti?

Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ, ayaṃ tasmiṃ samaye phasso hoti. - Pe -

571. Katamā tasmiṃ samaye cittassekaggatā hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ, ayaṃ tasmiṃ samaye cittassekaggatā hoti.

572. Katamaṃ tasmiṃ samaye viriyindriyaṃ hoti?

Yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhi thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ, idaṃ tasmiṃ samaye viriyindriyaṃ hoti.

573. Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti?

Yā tasmiṃ samaye cittassa ṭhiti saṇḍhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ, idaṃ tasmiṃ samaye samādhindriyaṃ hoti - pe - ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā.

Tasmiṃ kho pana samaye cattāro khandhā honti. Dvāyatanāni honti. Dve dhātuyo honti. Tayo āhārā honti. Pañcindriyāni honti. Eko phasso hoti - pe - ekā mano viññāṇadhātu hoti. Ekaṃ dhammāyatanaṃ hoti. Ekā dhammadhātu hoti. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. - Pe -

574. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro pīti cittassekaggatā viriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā [PTS Page 122] [\q 122/] ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā avyākatā.

Kiriyāmanoviññāṇadhātu somanassasahagatacittaṃ.

[BJT Page 250] [\x 250/]

575. Katame dhammā avyākatā?

Yasmiṃ samaye manodhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇaṃ vā - pe - dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, viriyindriyaṃ hoti, samādhindriyaṃ hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. - Pe -

Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, pañcindriyāni honti, eko phasso hoti - pe - ekā manoviññāṇadhātu hoti, ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā avyākatā. - Pe -

576. Katamo tasmiṃ samaye saṅkhārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā viriyindriyaṃ samādhindriyaṃ jīvitindiyaṃ, ye vā pana tasmiṃ samaya aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ, ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti - pe - ime dhammā avyākatā.

Kiriyāmanoviññāṇadhātu upekkhāsahagatacittaṃ

(Kāmāvacarakiriyā)

577. Katame dhammā avyākatā?

Yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā ñāṇasampayuttā rūpārammaṇaṃ vā - pe - yaṃ yaṃ vā panārabbha, [PTS Page 123] [\q 123/] tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā - pe - alobho avyākatamūlaṃ - pe - adoso avyākatamūlaṃ - pe - amoho avyākatamūlaṃ - pe - ime dhammā avyākatā.

[BJT Page 252] [\x 252/]

578. Katame dhammā avyākatā?

Yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā ñāṇasampayuttā sasaṅkhārena rūpārammaṇaṃ vā - pe - somanassasahagatā ñāṇavippayuttā - pe - somanassasahagatā ñāṇavippayuttā sasaṅkhārena - pe - upekkhāsahagatā ñāṇasampayuttā - pe - upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena - pe - upekkhāsahagatā ñāṇavippayuttā - pe - upekkhāsahagatā ñāṇavippayutatā sasaṅkhārena rūpārammaṇaṃ vā - pe - dhammārammaṇaṃ vā, yaṃ yaṃ vā panārambha, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā - pe - alobho avyākatamūlaṃ - pe - adoso avyākatamūlaṃ - pe -1 ime dhammā avyākatā.

Kāmāvacarakiriyā.

(Rūpāvacarakiriyā)

579. Katame dhammā avyākatā?

Yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ vivicceva kāmehi - pe - paṭhamaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

580. Katame dhammā avyākatā?

Yasmiṃ samaye rūpāvacara jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ vitakkavicārānaṃ vūpasamā - pe - dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ - pe - paṭhamaṃ jhānaṃ - pe - pañcamaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

Rūpāvacarakiriyā.

(Arūpāvacarakiriyā)

581. Katame dhammā avyākatā?

Yasmiṃ samaye arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ [PTS Page 124] [\q 124/] neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ, sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṃgamā nānattasaññānaṃ amanasikārā ākāsānañcāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

1. Amoho avyākatamūlaṃ - pe - [PTS]

[BJT Page 254] [\x 254/]

582. Katame dhammā avyākatā?

Yasmiṃ samaye arūpāvacara jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ, sabbaso ākāsānañcāyatanaṃ samatikkamma viññāṇañcāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

583. Katame dhammā avyākatā?

Yasmiṃ samaye arūpāvacara jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ, sabbaso viññāṇañcāyatanaṃ samatikkamma ākiñcaññāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā.

584. Katame dhammā avyākatā?

Yasmiṃ samaye arūpāvacara jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti - pe - avikkhepo hoti - pe - ime dhammā avyākatā - pe - alobho avyākatamūlaṃ - pe - adoso avyākatamūlaṃ - pe - amoho avyākatamūlaṃ - pe - ime dhammā avyākatā.

Arūpāvacarakiriyā.

Cittuppādakaṇḍaṃ.