[BJT Page 256] [\x 256/]

Dhammasaṅgaṇippakaraṇaṃ rūpakaṇḍaṃ

2. Rūpakaṇḍaṃ

585. Katame dhammā avyākatā?

Kusalākusalānaṃ dhammānaṃ vipākaṃ kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ye va dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ asaṅkhatā ca dhātu. Ime dhammā avyākatā.

586. Tattha katamaṃ sabbaṃ rūpaṃ?

Cattāro ca mahābhūtā, catunnañca mahābhūtānaṃ upādāyarūpaṃ, idaṃ vuccati sabbaṃ rūpaṃ.

587. Ekavidhena rūpasaṅgaho?

Sabbaṃ rūpaṃ na hetu ahetukaṃ hetuvippayuttaṃ [PTS Page 125] [\q 125/] sappaccayaṃ saṅkataṃ rūpi1 lokiyaṃ sāsavaṃ saññojanīyaṃ ganthanīyaṃ oghanīyaṃ yoganīyaṃ2 nīvaraṇīyaṃ parāmaṭṭhaṃ upādāniyaṃ saṅkilesikaṃ avyākataṃ anārammaṇaṃ acetasikaṃ cittavippayuttaṃ nevavipākanavipākadhammadhammaṃ asaṅkiliṭṭhasaṅkilesikaṃ na savitakkasavicāraṃ na avitakkavicāramattaṃ avitakkaavicāraṃ na pītisahagataṃ na sukhasahagataṃ na upekkhāsahagataṃ neva dassanena na bhāvanāya pahātabbaṃ nevadassanena na bhāvanāya pahātabbahetukaṃ neva ācayagāmi na apacayagāmi neva sekkhaṃ nāsekkhaṃ parittaṃ kāmāvacaraṃ na rūpāvacaraṃ na arūpāvacaraṃ pariyāpanaknaṃ no apariyāpannaṃ aniyataṃ aniyyānikaṃ uppannaṃ chahi viññāṇehi viññeyyaṃ aniccaṃ charābhibhūtaṃ, evaṃ ekavidhena rūpasaṅgaho.

Ekakaṃ.

588. Duvidhena rūpasaṅgaho:

Atthi rūpaṃ upādā, atthirūpaṃ no upādā

Atthi rūpaṃ upādinnaṃ, atthi rūpaṃ anupādinnaṃ.

Atthi rūpaṃ upādinnupādāniyaṃ, atthi rūpaṃ anupādinnupādāniyaṃ.

Atthi rūpaṃ sanidassanaṃ, atthi rūpaṃ anidassanaṃ.

Atthi rūpaṃ sappaṭighaṃ, atthi rūpaṃ appaṭighaṃ.

1. Rūpiyaṃ - sīmu. 3. [PTS] Rūpaṃ-sīmu. 1, Machasaṃ. 2. Yoganīyaṃ - sīmu. 1, 3, Machasaṃ. [PTS]

[BJT Page 258] [\x 258/]

Atthi rūpaṃ indriyaṃ, atthi rūpaṃ na indriyaṃ.

Atthi rūpaṃ mahābhūtaṃ, atthi rūpaṃ na mahābhūtaṃ.

Atthi rūpaṃ viññatti, atthi rūpaṃ na viññatti.

Atthi rūpaṃ cittasamuṭṭhānaṃ, atthi rūpaṃ na cittasamuṭṭhānaṃ.

Atthi rūpaṃ cittasahabhū, atthi rūpaṃ na cittasahabhū.

Atthi rūpaṃ cittānuparivatti, atthi rūpaṃ na cittānuparivatti.

Atthi rūpaṃ ajjhattikaṃ, atthi rūpaṃ bāhiraṃ.

Atthi rūpaṃ oḷārikaṃ, atthi rūpaṃ sukhumaṃ.

Atthi rūpaṃ dūre, atthi rūpaṃ santike.

Pakiṇnakadukaṃ. (14)

Atthi rūpaṃ cakkhusamphassassa vatthu, atthi rūpaṃ cakkhusamphassassa na vatthu. Atthi rūpaṃ cakkhusamphassajāya vedanāya - pe - saññāya - pe - cetanāya - pe - cakkhuviññāṇassa vatthu, atthi rūpaṃ cakkhuviññāṇassa na vatthu.

Atthi rūpaṃ sotasamphassassa - pe - ghānasamphassassa - pe - jivhāsamphassassa - pe - kāyasamphassassa vatthu, atthi rūpaṃ kāyasamphassassa na vatthu, atthi rūpaṃ kāyasamphassajāya vedanāya - pe - saññāya [PTS Page 126 [\q 126/] -] pe - cetanāya - pe - kāyaviññāṇassa vatthu, atthi rūpaṃ kāyaviññāṇassa na vatthu.

Vatthudukaṃ. (25)

Atthi rūpaṃ cakkhusamphassassa ārammaṇaṃ, atthi rūpaṃ cakkhusamphassassa nārammaṇaṃ. Atthi rūpaṃ cakkhusamphassajāya vedanāya - pe - saññāya - pe - cetanāya - pe - cakkhuviññāṇassa ārammaṇaṃ, atthi rūpaṃ cakkhuviññāṇassa nārammaṇaṃ.

Atthi rūpaṃ sotasamphassassa - pe - ghānasamphassassa - pe - jivhāsamphassasasa - pe - kāyasamphassassa ārammaṇaṃ, atthi rūpaṃ kāyasamphassassa nārammaṇaṃ. Atthi rūpaṃ kāyasamphassajāya vedanāya - pe - saññāya - pe - cetanāya - pe - kāyaviññāṇassa ārammaṇaṃ, atthi rūpaṃ kāyaviññāṇassa nārammaṇaṃ.

Ārammaṇadukaṃ (25)

[BJT Page 260] [\x 260/]

Atthi rūpaṃ cakkhāyatanaṃ, atthi rūpaṃ na cakkhāyatanaṃ.

Atthi rūpaṃ sotāyatanaṃ - pe - ghānāyatanaṃ - pe - jivhāyatanaṃ - pe - kāyāyatanaṃ, atthi rūpaṃ na kāyāyatanaṃ.

Atthi rūpaṃ rūpāyatanaṃ, atthi rūpaṃ na rūpāyatanaṃ.

Atthi rūpaṃ saddāyatanaṃ, atthi rūpaṃ na saddāyatanaṃ.

Atthi rūpaṃ gandhāyatanaṃ, atthi rūpaṃ na gandhāyatanaṃ.

Atthi rūpaṃ rasāyatanaṃ, atthi rūpaṃ na rasāyatanaṃ.

Atthi rūpaṃ phoṭṭhabbāyatanaṃ, atthi rūpaṃ na phoṭṭhabbāyatanaṃ.

Āyatanadukaṃ. (10)

Atthi rūpaṃ cakkhu dhātu, atthi rūpaṃ na cakkhudhātu.

Atthi rūpaṃ sotadhātu, atthi rūpaṃ na sotadhātu.

Atthi rūpaṃ ghānadhātu, atthi rūpaṃ na ghānadhātu.

Atthi rūpaṃ jivhādhātu, atthi rūpaṃ na jivhādhātu.

Atthi rūpaṃ kāyadhātu, atthi rūpaṃ na kāyadhātu.

Atthi rūpaṃ rūpadhātu, atthi rūpaṃ na rūpadhātu.

Atthi rūpaṃ saddadhātu, atthi rūpaṃ na saddadhātu.

Atthi rūpaṃ gandhadhātu, atthi rūpaṃ na gandhadhātu.

Atthi rūpaṃ rasadhātu, atthi rūpaṃ na rasadhātu.

Atthi rūpaṃ phoṭṭhabbadhātu, atthi rūpaṃ na phoṭṭhabbadhātu.

Dhātudukaṃ. (10)

Atthi rūpaṃ cakkhundriyaṃ, atthi rūpaṃ na cakkhundriyaṃ.

Atthi rūpaṃ sotindriyaṃ, atthi rūpaṃ na sotindriyaṃ.

Atthi rūpaṃ ghānindriyaṃ, atthi rūpaṃ na ghānindriyaṃ.

Atthi rūpaṃ jivhindriyaṃ, atthi rūpaṃ na jivhindriyaṃ.

Atthi rūpaṃ kāyindriyaṃ, atthi rūpaṃ na kāyindriyaṃ.

Atthi rūpaṃ itthindriyaṃ, atthi rūpaṃ na itthindriyaṃ.

Atthi rūpaṃ purisindriyaṃ, atthi rūpaṃ na purisindriyaṃ.

Atthi rūpaṃ jīvitindriyaṃ, atthi rūpaṃ na jīvitindriyaṃ.

Indiyadukaṃ. (8)

[BJT Page 262] [\x 262/]

Atthi rūpaṃ kāyaviññatti, atthi rūpaṃ na kāyaviññatti.

Atthi rūpaṃ vacīviññatti, atthi rūpaṃ na vacīviññatti.

Atthi rūpaṃ ākāsadhātu, atthi rūpaṃ na ākāsadhātu.

Atthi rūpaṃ āpodhātu, atthi rūpaṃ na āpodhātu.

Atthi rūpaṃ rūpassa lahutā, atthi rūpaṃ rūpassa na lahutā.

Atthi rūpaṃ rūpassa mudutā, atthi [PTS Page 127] [\q 127/] rūpaṃ rūpassa na mudutā.

Atthi rūpaṃ rūpassa kammaññatā, atthi rūpaṃ rūpassa na kammaññatā.

Atthi rūpaṃ rūpassa upacayo, atthi rūpaṃ rūpassa na upacayo.

Atthi rūpaṃ rūpassa santati, atthi rūpaṃ rūpassa na santati.

Atthi rūpaṃ rūpassa jaratā, atthi rūpaṃ rūpassa na jaratā.

Atthi rūpaṃ rūpassa aniccatā, atthi rūpaṃ rūpassa na aniccatā.

Atthi rūpaṃ kabaḷīkāro āhāro, atthi rūpaṃ na kabaḷīkāro āhāro.

Evaṃ duvidhena rūpasaṅgaho.

(Sukhumarūpadukaṃ. 12)

Dukaṃ.

589. Tividhena rūpasaṅgaho:

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ upādā. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi upādā, atthi no upādā.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ upādinnaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi upādinnaṃ, atthi anupādinnaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ upādinnupādāniyaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi upādinnupādāniyaṃ, atthi anupādinnupādāniyaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ anidassanaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi sanidassanaṃ, atthi anidassanaṃ.

[BJT Page 264] [\x 264/]

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ sappaṭighaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ indriyaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi indriyaṃ, atthi na indriyaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na mahābhūtaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na viññatti. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi viññatti, atthi na viññatti.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na cittasamuṭṭhānaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi cittasamuṭṭhānaṃ, atthi na cittasamuṭṭhānaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na cittasahabhū. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi cittasahabhū, atthi na cittasahabhū.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na cittānuparivatti. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi cittānuparivatti, atthi na cittānuparivatti.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ oḷārikaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi oḷārikaṃ, atthi sukhumaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ santike. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi dūre, atthi santike.

Pakiṇṇaka tikaṃ. (13)

Yaṃ taṃ rūpaṃ bāhiraṃ taṃ cakkhusamphassassa na vatthu. Yaṃ taṃ rūpaṃ ajjhattikaṃ [PTS Page 128] [\q 128/] taṃ atthi cakkhusamphassassa vatthu, atthi cakkhusamphassassa na vatthu.

Yaṃ taṃ rūpaṃ bāhiraṃ taṃ cakkhusamphassajāya vedanāya - pe - saññāya - pe - cetanāya - pe - cakkhuviññāṇassa na vatthu. Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ atthi cakkhuviññāṇassa vatthu, atthi cakkhuviññāṇassa na vatthu.

Yaṃ taṃ rūpaṃ bāhiraṃ taṃ sotasamphassassa - pe - ghānasamphassassa - pe - jivhāsamphassassa - pe - kāyasamphassassa na vatthu. Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ atthi kāyasamphassassa vatthu, atthi kāyasamphassassa na vatthu.

[BJT Page 266] [\x 266/]

Yaṃ taṃ rūpaṃ bāhiraṃ taṃ kāyasamphassajāya vedanāya - pe - saññāya - pe - cetanāya - pe - kāyaviññāṇassa na vatthu. Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ atthi kāyaviññāṇassa vatthu, atthi kāyaviññāṇassa na vatthu.

Vatthutikaṃ. (25)

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ cakkhusamphassassa nārammaṇaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi cakkhusamphassassa ārammaṇaṃ, atthi cakkhusamphassassa nārammaṇaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ cakkhusamphassajāya vedanāya - pe - saññāya - pe - cetanāya - pe - cakkhuviññāṇassa nārammaṇaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi cakkhuviññāṇassa ārammaṇaṃ, atthi cakkhuviññāṇassa nāramvaṇaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ sotasamphassassa - pe - ghānasamphassassa - pe - jivhāsamphassassa - pe - kāyasamphassassa nārammaṇaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi kāyasamphassassa ārammaṇaṃ, atthi kāyasamphassassa nārammaṇaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ kāyasamphassajāya vedanāya - pe - saññāya - pe - cetanāya - pe - kāyaviññāṇassa nārammaṇaṃ. Yaṃ ta rūpaṃ bāhiraṃ taṃ atthi kāyaviññāṇassa ārammaṇaṃ, atthi kāyaviññāṇassa nārammaṇaṃ.

Ārammaṇatikaṃ. (25)

Yaṃ taṃ rūpaṃ bāhiraṃ taṃ na cakkhāyatanaṃ. Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ atthi cakkhāyatanaṃ, atthi na cakkhāyatanaṃ.

Yaṃ taṃ rūpaṃ bāhiraṃ taṃ na sotāyatanaṃ. Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ atthi sotāyatanaṃ, atthi na sotāyatanaṃ.

Yaṃ taṃ rūpaṃ bāhiraṃ taṃ na ghānāyatanaṃ - pe - na jivhāyatanaṃ - pe - na kāyāyatanaṃ. Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ atthi kāyāyatanaṃ atthi na kāyāyatanaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na rūpāyatanaṃ. Yaṃ taṃ bāhiraṃ taṃ atthi rūpāyatanaṃ, atthi na [PTS Page 129] [\q 129/] rūpāyatanaṃ.

[BJT Page 268] [\x 268/]

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na saddāyatanaṃ - pe - na gandhāyatanaṃ - pe - na rasāyatanaṃ - pe - na phoṭṭhabbāyatanaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi phoṭṭhabbāyatanaṃ, atthi na phoṭṭhabbāyatanaṃ.

Āyatanatikaṃ. (10)

Yaṃ taṃ rūpaṃ bāhiraṃ taṃ na cakkhudhātu. Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ atthi cakkhudhātu, atthi na cakkhudhātu.

Yaṃ taṃ rūpaṃ bāhiraṃ taṃ na sotadhātu - pe - na ghānadhātu - pe - na jivhādhātu - pe - na kāyadhātu. Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ atthi kāyadhātu, atthi na kāyadhātu.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na rūpadhātu. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi rūpadhātu, atthi na rūpadhātu.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na saddadhātu - pe - na gandhadhātu - pe - na rasadhātu - pe - na phoṭṭhabbadhātu. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi phoṭṭhabbadhātu, atthi na phoṭṭhababadhātu.

Dhātutikaṃ (10)

Yaṃ taṃ rūpaṃ bāhiraṃ taṃ na cakkhundriyaṃ. Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ atthi cakkhundriyaṃ, atthi na cakkhundriyaṃ.

Yaṃ taṃ rūpaṃ bāhiraṃ taṃ na sotindriyaṃ - pe - na ghānindriyaṃ - pe - na jivhindriyaṃ - pe - na kāyindriyaṃ. Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ atthi kāyindriyaṃ, atthi na kāyindriyaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na itthindriyaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi itthindriyaṃ, atthi na itthindriyaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na purisindriyaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi purisindriyaṃ. Atthi na purisindriyaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na jīvitindriyaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi jīvitindriyaṃ, atthi na jīvitindriyaṃ.

Indriyatikaṃ. (8)

[BJT Page 270] [\x 270/]

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na kāyaviññatti. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi kāyaviññatti, atthi na kāyaviññatti.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na vacīviññatti. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi vacīviññatti, atthi na vacīviññatti.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na ākāsadhātu. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi ākāsadhātu, atthi na ākāsadhātu.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na āpodhātu. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi āpodhātu, atthi na āpodhātu.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ rūpassa na lahutā. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi rūpassa lahutā, atthi rūpassa na lahutā.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ rūpassa na mudutā. Yaṃ taṃ [PTS Page 130] [\q 130/] rūpaṃ bāhiraṃ taṃ atthi rūpassa mudutā, atthi rūpassa na mudutā.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ rūpassa na kammaññatā. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi rūpassa kammaññatā, atthi rūpassa na kammaññatā.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ rūpassa na upacayo. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi rūpassa upacayo, atthi rūpassa na upacayo.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ rūpassa na santati. Yaṃ taṃ rūpaṃ bāhiraṃ ta atthi rūpassa santati, atthi rūpassa na santati.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ rūpassa jaratā. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi rūpassa jaratā, atthi rūpassa na jaratā.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ rūpassa na aniccatā. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi rūpassa aniccatā, atthi rūpassa na aniccatā.

Yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ na kabalīkāro āhāro1. Yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi kabaḷīkāro āhāro, atthi na kabaḷīkāro āhāro.

Evaṃ tividhena rūpasaṅgaho.

(Sukhumarūpatikaṃ. 12)

Tikaṃ.

1. Kavalīkāro -sīmu 1, 2, 3. Machasaṃ.

[BJT Page 272] [\x 272/]

590. Catubbidhena rūpasaṅgaho:

Yaṃ taṃ rūpaṃ upādā taṃ atthi upādinnaṃ, atthi anupādinnaṃ, yaṃ taṃ rūpaṃ no upādā taṃ atthi upādinnaṃ, atthi anupādinnaṃ.

Yaṃ taṃ rūpaṃ upādā taṃ atthi upādinnupādāniyaṃ, atthi anupādinnupādāniyaṃ. Yaṃ taṃ rūpaṃ no upādā taṃ atthi upādinnupādāniyaṃ, atthi anupādinnupādāniyaṃ.

Yaṃ taṃ rūpaṃ upādānaṃ atthi sappaṭighaṃ, atthi appaṭighaṃ. Yaṃ taṃ rūpaṃ no upādā taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ.

Yaṃ taṃ rūpaṃ upādā taṃ atthi oḷārikaṃ, atthi sukhumaṃ. Yaṃ taṃ rūpaṃ no upādātaṃ atthi oḷārikaṃ, atthi sukhumaṃ.

Yaṃ taṃ rūpaṃ upādā taṃ atthi dūre, atthi santike. Yaṃ taṃ rūpaṃ noupādā ta atthi dūre, atthi santike.

Yaṃ taṃ rūpaṃ upādinnaṃ taṃ atthi sanidassanaṃ, atthi anidassanaṃ yaṃ taṃ rūpaṃ anupādinnaṃ taṃ atthi sanidassanaṃ, atthi anidassanaṃ.

Yaṃ taṃ rūpaṃ upādinnaṃ taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ. Yaṃ taṃ rūpaṃ anupādinnaṃ taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ.

Yaṃ taṃ rūpaṃ upādinnaṃ taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ. Yaṃ taṃ rūpaṃ anupādinnaṃ taṃ atthi mahābhūtaṃ, [PTS Page 131] [\q 131/] atthi na mahābhūtaṃ.

Yaṃ taṃ rūpaṃ upādinnaṃ taṃ atthi oḷārikaṃ, atthi sukhumaṃ. Yaṃ taṃ rūpaṃ anupādinnaṃ taṃ atthi oḷārikaṃ, atthi sukhumaṃ.

Yaṃ taṃ rūpaṃ upādinnaṃ taṃ atthi dūre, atthi santike. Yaṃ taṃ rūpaṃ anupādinnaṃ taṃ atthi dūre, atthi santike.

Yaṃ taṃ rūpaṃ upādinnupādāniyaṃ taṃ atthi sanidassanaṃ, atthi anidassanaṃ. Yaṃ taṃ rūpaṃ anupādinnupādāniyaṃ taṃ atthi sanidassanaṃ, atthi anidassanaṃ.

Yaṃ taṃ rūpaṃ upādinnupādāniyaṃ taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ. Yaṃ taṃ rūpaṃ anupādinnupādāniyaṃ taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ.

[BJT Page 274] [\x 274/]

Yaṃ taṃ rūpaṃ upādinnupādāniyaṃ taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ. Yaṃ taṃ rūpaṃ anupādinnupādāniyaṃ taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ.

Yaṃ taṃ rūpaṃ upādinnupādāniyaṃ taṃ atthi oḷārikaṃ, atthi sukhumā. Yaṃ taṃ rūpaṃ anupādinnupādāniyaṃ taṃ atthi oḷārikaṃ, atthi sukhumaṃ.

Yaṃ taṃ rūpaṃ upādinnupādāniyaṃ taṃ atthi dūre, atthi santike. Yaṃ taṃ rūpaṃ anupādinnupādāniyaṃ taṃ atthi dūre, atthi santike.

Yaṃ taṃ rūpaṃ sappaṭighaṃ taṃ atthi indriyaṃ, atthi na indriyaṃ. Yaṃ taṃ rūpaṃ appaṭighaṃ taṃ atthi indriyaṃ, atthi na indriyaṃ.

Yaṃ taṃ rūpaṃ sappaṭighaṃ taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ. Yaṃ taṃ rūpaṃ appaṭighaṃ taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ.

Yaṃ taṃ rūpaṃ indriyaṃ taṃ atthi oḷārikaṃ, atthi sukhumaṃ. Yaṃ taṃ rūpaṃ na indriyaṃ taṃ atthi oḷārikaṃ, atthi sukhumaṃ.

Yaṃ taṃ rūpaṃ indriyaṃ taṃ atthi dūre, atthi santike. Yaṃ taṃ rūpaṃ na indriyaṃ taṃ atthi dūre, atthi santike.

Yaṃ taṃ rūpaṃ mahābhūtaṃ taṃ atthi oḷārikaṃ, atthi sukhumaṃ. Yaṃ taṃ rūpaṃ na mahābhūtaṃ taṃ atthi oḷārikaṃ, atthi sukhumaṃ.

Yaṃ taṃ rūpaṃ mahābhūtaṃ taṃ atthi dūre, atthi santike. Yaṃ taṃ rūpaṃ na mahābhūtaṃ taṃ atthi dūre, atthi santike.

Diṭṭhaṃ sutaṃ mutaṃ viññātaṃ rūpaṃ.

Evaṃ catubbidhena rūpasaṅgaho.

Catukkaṃ. [PTS Page 132] [\q 132/] (22)

591. Pañcavidhena rūpasaṅgaho:

Paṭhavīdhātu, āpodhātu, tejodhātu, vāyodhātu, yaṃ ca rūpaṃ upādā.

Evaṃ pañcavidhena rūpasaṅgaho.

Pañcakaṃ.

[BJT Page 276] [\x 276/]

592. Chabbidhena rūpasaṅgaho:

Cakkhuviññeyyaṃ rūpaṃ, sotaviññeyyaṃ rūpaṃ, ghānaviññeyyaṃ rūpaṃ, jivhāviññeyyaṃ rūpaṃ, kāyaviññeyyaṃ rūpaṃ, manoviññeyyaṃ rūpaṃ.

Evaṃ chabbidhena rūpasaṅgaho.

Chakkaṃ.

593. Sattavidheka rūpasaṅgaho:

Cakkhuviññeyyaṃ rūpaṃ, sotaviññeyyaṃ rūpaṃ, ghānaviññeyyaṃ rūpaṃ, jivhāviññeyyaṃ rūpaṃ, kāyaviññeyyaṃ rūpaṃ, manodhātuviññeyyaṃ rūpaṃ, manoviññāṇadhātuviññeyyaṃ rūpaṃ.

Evaṃ sattavidhena rūpasaṅgaho. Sattakaṃ.

594. Aṭṭhavidhena rūpasaṅgaho:

Cakkhuviññeyyaṃ rūpaṃ, sotaviññeyyaṃ rūpaṃ, ghānaviññeyyaṃ rūpaṃ, jivhāviññeyyaṃ1 rūpaṃ, kāyaviññeyyaṃ rūpaṃ atthi sukhasamphassa, atthi dukkhasamphassaṃ, manodhātuviññeyyaṃ rūpaṃ, manoviññāṇadhātuviññeyyaṃ rūpaṃ.

Evaṃ aṭṭhavidhena rūpasaṅgaho.

Aṭṭhakaṃ.

595. Navavidhena rūpasaṅgaho:

Cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, yañca rūpaṃ na indriyaṃ.

Evaṃ navavidhena rūpasaṅgaho.

Navakaṃ. [PTS Page 133] [\q 133/]

596. Dasavidhena rūpasaṅgaho:

Cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, na indriyaṃ rūpaṃ atthi sappaṭighaṃ, atthi appaṭighaṃ.

Evaṃ dasavidhena rūpasaṅgaho.

Dasakaṃ.

597. Ekādasavidhena rūpasaṅgaho:

Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, rūpāyatanaṃ, saddāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ, yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ.

Evaṃ ekādasavidhena rūpasaṅgaho.

Ekādasakaṃ.

Mātikā.

1. Jivhāyaviññeyyaṃ, sīmu 3.

[BJT Page 278] [\x 278/]

(Ekakaniddeso: )

598. Sabbaṃ rūpaṃ na hetumeva, ahetukameva, hetuvippayuttameva, sappaccayameva, saṅkhatameva, rūpīmeva, 1 lokiyameva, sāsavameva, saññojaniyameva, ganthanīyameva, oghanīyameva, yoganīyameva, nīvaraṇiyameva, parāmaṭṭhameva, upādāniyameva, saṃkilesikameva, avyākatameva, anārammaṇameva, acetasikameva, cittavippayuttameva, nevavipākanavipākadhammadhammameva, asaṃkiliṭṭhasaṃkilesikameva, na savitakkasavicārameva, na avitakkavicāramattameva, avitakkaavicārameva, na pītisahagatameva, na sukhasahagatameva, na upekkhāsahagatameva, neva dassanena na bhāvanāya pahātabbameva, neva dassanena na bhāvanāya pahātabbahetukameva, neva ācayāgāmi na apacayagāmimeva, neva sekkhanāsekkhameva, parittameva, kāmāvacarameva, na rūpāvacarameva, na arūpāvacarameva, pariyāpannameva, no apariyāpannameva, aniyatameva, aniyyānikameva, uppannaṃ chahi viññāṇehi viññeyyameva, aniccameva, jarāhibhūtameva, evaṃ ekavidhena rūpasaṅgaho.

Ekakaniddeso. [PTS Page 134] [\q 134/]

(Dukaniddeso: )

(Upādārūpaṃ)

599. Katamaṃ taṃ rūpaṃ upādā?

Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, rūpāyatanaṃ, saddāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, kāyaviññatti, vacīviññatti, ākāsadhātu, rūpassa lahutā, rūpassa mudutā, rūpassa kammaññatā, rūpassa upacayo, rūpassa santati, rūpassa jaratā, rūpassa aniccatā, kabaliṃkāro āhāro.

600. Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ?

Yaṃ cakkhu 2 catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena cakkhunā anidassanena sappaṭighena rūpaṃ sanidassanaṃ sappaṭighaṃ passī vā passati vā passissati vā passe vā, cakkhumpetaṃ, cakkhāyatanampetaṃ, cakkhudhātupesā, cakkhundriyampetaṃ, lokopeso, dvārāpesā3, samuddopeso, paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, nettampetaṃ, nayanampetaṃ, orimaṃtīrampetā, suñño gāmopeso idaṃ taṃ rūpaṃ cakkhāyatanaṃ.

1. Rūpameva - sīmu, 2. Machasaṃ. Syā a.

Rūpiyameva - sīmu 3.

2. Cakkhu - sīmu. 1, 2. Machasaṃ. 3. Dvāropeso - sīmu 3.

[BJT Page 280] [\x 280/]

601. Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ?

Yaṃ cakkhuṃ1 catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yamhi cakkhumhi anidassanamhi sappaṭighamhi rūpaṃ sanidassanaṃ sappaṭighaṃ paṭihañññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, cakkhumpetaṃ, cakkhāyatanampetaṃ, cakkhudhātupesā, cakkhundriyampetaṃ, lokopeso, dvarāpesā2, samuddopeso, paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, nettampetaṃ, nayanampetaṃ, orimaṃtīrampetaṃ, suññe gāmopeso. Idaṃ taṃ rūpaṃ cakkhāyatanaṃ.

602. Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ?

Yaṃ cakkhuṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṃ cakkhuṃ anidassanaṃ sappaṭighaṃ rūpamhi sanidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihañño vā, cakkhumpetaṃ, cakkhāyatanampetaṃ, cakkhudhātupesā, cakkhundriyampetaṃ, lokopeso, dvārāpesā, samuddopeso, paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, nettampetaṃ, nayanampetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ cakkhāyatanaṃ.

603. Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ?

Yaṃ cakkhuṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṃ [PTS Page 135] [\q 135/] cakkhuṃ nissāya rūpaṃ ārabbha cakkhusamphasso uppajji vā uppajjati vā uppajjissati vā uppajjevā - pe - yaṃ cakkhuṃ nissāya rūpaṃ ārabbha cakkhusamphassajā vedanā - pe - saññā - pe - cetanā - pe - cakkhuviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā cakkhumpetaṃ, cakkhāyatanampetaṃ, cakkhudhātupesā. Cakkhundriyampetaṃ, lokopeso, dvārāpesā, samuddopeso, paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, nettampetaṃ, nayanampetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ cakkhāyatanaṃ.

1. Cakkhu - sīmu 1, 2, machasaṃ. 2. Dvāropeso - sīmu 3.

[BJT Page 282] [\x 282/]

604. Katamaṃ taṃ rūpaṃ sotāyatanaṃ?

Yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena sotena anidassanena sappaṭighena saddaṃ anidassanaṃ sappaṭighaṃ suṇī vā suṇāti vā suṇissati vā suṇe vā, sotampetaṃ, sotāyatanampetaṃ, sotadhātupesā sotindriyampetaṃ, lokopeso, dvārāpesā, samuddopeso, paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ sotāyatanaṃ.

605. Katamaṃ taṃ rūpaṃ sotāyatanaṃ?

Yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yamhi sotamhi anidassanamhi sappaṭighamhi saddo anidassano sappaṭigho paṭihaññī vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, sotampetaṃ, sotāyatanampetaṃ, sotadhātupesā, sotindriyampetaṃ, lokopeso, dvārāpesā, samuddopeso, paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ sotāyatanaṃ.

606. Katamaṃ taṃ rūpaṃ sotāyatanaṃ?

Yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṃ sotaṃ anidassanaṃ sappaṭighaṃ saddamhi anidassanamhi sappaṭighamhi paṭihaññī vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, sotampetaṃ, sotāyatanampetaṃ, sotadhātupesā, sotindriyampetaṃ, lokopeso, dvārāpesā, samuddopeso, paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ sotāyatanaṃ.

607. Katamaṃ taṃ rūpaṃ sotāyatanaṃ? [PTS Page 136] [\q 136/]

Yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṃ sotaṃ nissāya saddaṃ ārabbha sotasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ sotaṃ nissāya saddaṃ ārabbha sotasamphassajā vedanā - pe - saññā - pe - cetanā - pe - sotaviñññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ sotaṃ nissāya saddārammaṇo sotasamphasso uppajjī vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ sotaṃ nissāya saddārammaṇā sotasamphassajā vedanā - pe - saññā - pe - cetanā - pe - sotaviññāṇaṃ uppajjī vā uppajjati vā uppajjissati vā uppajje vā sotampetaṃ, sotāyatanampetaṃ, sotadhātupesā, sotindriyampetaṃ, lokopeso, dvārāpesā, samuddopeso, paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ sotāyatanaṃ.

[BJT Page 284] [\x 284/]

608. Katamaṃ taṃ rūpaṃ ghānāyatanaṃ?

Yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena ghānena anidassanena sappaṭighena gandhaṃ anidassanaṃ sappaṭighaṃ ghāyī vā ghāyati vā ghāyissati vā ghāye vā ghānampetaṃ, ghānāyatanampetaṃ, ghānadhātupesā, ghānindriyampetaṃ, lokopeso, dvārāpesā, samuddepeso, paṇḍarampetaṃ, khettampetaṃ. Vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ ghānāyatanaṃ.

609. Katamaṃ taṃ rūpaṃ ghānāyatanaṃ?

Yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yamhi ghānamhi anidassanamhi sappaṭighamhi gandho anidassano sappaṭigho, paṭihaññī vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, ghānampetaṃ, ghānāyatanampetaṃ, ghānadhātupesaṃ, ghānindriyampetaṃ, lokopeso, dvārāpesā, samuddopeso, paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ ghānāyatanaṃ.

610. Katamaṃ taṃ rūpaṃ ghānāyatanaṃ?

Yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṃ ghānaṃ anidassanaṃ sappaṭighaṃ gandhamhi anidassanamhi sappaṭighamhi paṭihaññī vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, ghānampetaṃ, ghānāyatanampetaṃ, [PTS Page 137] [\q 137/] ghānadhātupesaṃ, ghānindriyampetaṃ, lokopeso, dvārāpesā, samuddopeso, paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ ghānāyatanaṃ.

611. Katamaṃ taṃ rūpaṃ ghānāyatanaṃ?

Yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṃ ghānaṃ nissāya gandhaṃ ārabbha ghānasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ ghānaṃ nissāya gandhaṃ ārabbha ghānasamphassajā vedanā - pe - saññā - pe - cetanā - pe - ghānaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ ghānaṃ nissāya gandhārammaṇo ghānasamphasso uppajji vā upajjati vā uppajjissati vā uppajje vā - pe - yaṃ ghānaṃ nissāya gandhārammaṇā ghānasamphassajā vedanā - pe - saññā - pe - cetanā - pe - ghānaviññāṇaṃ uppajjī vā uppajjati vā uppajjissati vā uppajje vā, ghānampetaṃ, ghānāyatanampetaṃ, ghānadhātupesā, ghānindriyampetaṃ, lokopeso, dvārāpesā, samuddopeso, paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ ghānāyatanaṃ.

[BJT Page 286] [\x 286/]

612. Katamaṃ taṃ rūpaṃ jivhāyatanaṃ?

Yaṃ jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yāya jivhāya anidassanāya sappaṭighāya rasaṃ anidassanaṃ sappaṭighaṃ sāyī vā sāyati vā sāyissati vā sāye vā, jivhāpesā jivhāyatanampetaṃ, jivhādhātupesā, jivhindriyampetaṃ, lokopeso, dvārāpesā, samuddopeso, paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ jivhāyatanaṃ.

613. Katamaṃ taṃ rūpaṃ jivhāyatanaṃ?

Yā jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yāya jivhāya anidassanāya sappaṭighāya raso anidassano sappaṭigho paṭihaññī vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā jivhāpesā, jivhāyatanampetaṃ, jivhādhātupesā, jivhindriyampetaṃ, lokopeso, dvārāpesā, samuddo peso, paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ jivhāyatanaṃ. [PTS Page 138] [\q 138/]

614. Katamaṃ taṃ rūpaṃ jivhāyatanaṃ?

Yā jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yā jivhā anidassanā sappaṭighā rasamhi anidassanamhi sappaṭighamhi paṭihaññī vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā jivhāpesā, jivhāyatanampetaṃ, jivhādhātupesā, jivhindriyampetaṃ, lokopeso, dvārāpesā, samuddo peso, paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ jivhāyatanaṃ.

615. Katamaṃ taṃ rūpaṃ jivhāyatanaṃ?

Yā jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṃ jivhaṃ nissāya rasaṃ ārabbha jivhāsamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ jivhaṃ nissāya rasaṃ ārabbha jivhāsamphassajā vedanā - pe - saññā - pe - cetanā - pe - jivhāviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ jivhaṃ nissāya rasārammaṇo jivhāsamphasso uppajjī vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ jivhaṃnissāya rasārammaṇā jivhāsamphassajā vedanā - pe - saññā - pe - cetanā - pe - jivhāviññāṇaṃ uppajji vā uppajjati uppajjissati vā uppajje vā, jivhāpesā, jivhāyatanampetaṃ, jivhādhātupesā, jivhindriyampetaṃ, loko peso, dvārāpesā, samuddopesā. Paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ jivhāyatanaṃ.

[BJT Page 288] [\x 288/]

616. Katamaṃ taṃ rūpaṃ kāyāyatanaṃ?

Yo kāyo catunnaṃ upādāya pasādo attabhāvāpariyāpanno anidassano sappaṭigho, yena kāyena anidassanena sappaṭighena phoṭṭhabbaṃ anidassanaṃ sappaṭighaṃ phusī vā phusati vā phusissati vā phuse vā, kāyopeso, kāyāyatanampetaṃ, kāyadhātupesā, kāyindriyampetaṃ, lokopeso, dvārāpesā, samuddopeso, paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ kāyāyatanaṃ.

617. Katamaṃ taṃ rūpaṃ kāyāyatanaṃ?

Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno sappaṭigho, yamhi kāyamhi anidassanamhi sappaṭighamhi phoṭṭhabbo anidassano sappaṭigho paṭihaññī vā paṭihaññati vā paṭihaññissati [PTS Page 139] [\q 139/] vā paṭihaññe vā, kāyopeso. Kāyāyatanampetaṃ, kāyadhātupesā, kāyindriyampetaṃ, lokopeso, dvārāpesā, samuddopeso, paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ kāyāyatanaṃ.

618. Katamaṃ taṃ rūpaṃ kāyāyatanaṃ?

Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yo kāyo anidassano sappaṭigho phoṭṭhabbemhi anidassanamhi sappaṭighamhi paṭihaññī vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, kāyopeso. Kāyāyatanampetaṃ, kāyadhātupesā, kāyindriyampetaṃ, lokopeso, dvārāpesā, samuddopeso, paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, orimaṃ tīrampetaṃ, suñño gāmopeso. Idaṃ taṃ rūpaṃ kāyāyatanaṃ.

619. Katamaṃ taṃ rūpaṃ kāyāyatanaṃ?

Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṃ kāyaṃ nissāya phoṭṭhabbaṃ ārabbha kāyasamphasso uppajjī vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ kāyaṃ nissāya phoṭṭhabbaṃ ārabbha kāyasamphassajā vedanā - pe - saññā - pe - cetanā - pe - kāyaviññāṇaṃ uppajjī vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ kāyaṃ nissāya phoṭṭhabbārammaṇo kāyasamphasso uppajjī vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ kāyaṃ nissāya phoṭṭhabbārammaṇā kāyasamphassajā vedanā - pe - saññā - pe - cetanā - pe - kāyaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, kāyopeso, kāyāyatanampetaṃ, kāyadhātupesā, kāyindriyampetaṃ, lokopeso, dvārāpesā, samuddopeso, paṇḍarampetaṃ, khettampetaṃ, vatthumpetaṃ, orimaṃ tīrampetaṃ, suññogāmopeso. Idaṃ taṃ rūpaṃ kāyāyatanaṃ.

[BJT Page 290] [\x 290/]

620. Katamaṃ taṃ rūpaṃ rūpāyatanaṃ?

Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ: nīlaṃ pītakaṃ lohitakaṃ odātaṃ kāḷakaṃ mañjeṭṭhakaṃ1 hari 2 harivaṇṇaṃ ambaṅkuravaṇṇaṃ dīghaṃ rassaṃ aṇuṃ thūlaṃ vaṭṭaṃ parimaṇḍalaṃ caturassaṃ3 chaḷaṃsaṃ aṭṭhaṃsaṃ soḷasaṃsaṃ ninnaṃ thalaṃ chāyā ātapo āloko andhakāro abbhā mahikā dhūmo rajo candamaṇḍalassa vaṇṇanibhā suriyamaṇḍalassa 4 vaṇṇanibhā tārakarūpānaṃ vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttāveḷuriyassa vaṇṇanibhā jātarūparajatasasa vaṇṇanibhā, yaṃ vā panaññampi atthi rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ, yaṃ rūpaṃ sanidassanaṃ sappaṭighaṃ cakkhunā anidassanena sappaṭighena passi vā passati vā passissati vā passe vā, rūpampetaṃ. Rūpāyatanampetaṃ, rūpadhākupesā. Idaṃ taṃ rūpaṃ rūpāyatanaṃ. [PTS Page 140 [\q 140/] 621.] Katamaṃ taṃ rūpaṃ rūpāyatanaṃ?

Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ: nīlaṃ pītakaṃ lohitakaṃ odātaṃ kāḷakaṃ mañjeṭṭhakaṃ1 hari 2 harivaṇṇaṃ ambaṅkuravaṇṇaṃ dīghaṃ rassaṃ aṇuṃ thūlaṃ vaṭṭaṃ parimaṇḍalaṃ caturassaṃ3 chaḷaṃsaṃ aṭṭhaṃsaṃ soḷasaṃsaṃ ninnaṃ thalaṃ chāyā ātapo āloko andhakāro abbhā mahikā dhūmo rajo candamaṇḍalassa vaṇṇanibhā suriyamaṇḍalassa 4 vaṇṇanibhā tārakarūpānaṃ vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttāveḷuriyassa vaṇṇanibhā jātarūparajatasasa vaṇṇanibhā, yaṃ vā panaññampi atthi rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ, yamhi rūpamhi sanidassanamhi sappaṭighamhi cakkhuṃ anidassanaṃ sappaṭighaṃ paṭihaññī vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, rūpampetaṃ. Rūpāyatanampetaṃ, rūpadhākupesā. Idaṃ taṃ rūpaṃ rūpāyatanaṃ.

622. Katamaṃ taṃ rūpaṃ rūpāyatanaṃ?

Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ: nīlaṃ pītakaṃ lohitakaṃ odātaṃ kāḷakaṃ mañjeṭṭhakaṃ1 hari 2 harivaṇṇaṃ ambaṅkuravaṇṇaṃ dīghaṃ rassaṃ aṇuṃ thūlaṃ vaṭṭaṃ parimaṇḍalaṃ caturassaṃ3 chaḷaṃsaṃ aṭṭhaṃsaṃ soḷasaṃsaṃ ninnaṃ thalaṃ chāyā ātapo āloko andhakāro abbhā mahikā dhūmo rajo candamaṇḍalassa vaṇṇanibhā suriyamaṇḍalassa 4 vaṇṇanibhā tārakarūpānaṃ vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttāveḷuriyassa vaṇṇanibhā jātarūparajatasasa vaṇṇanibhā, yaṃ vā panaññampi atthi rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ, yaṃ rūpaṃ sanidassanaṃ sappaṭighaṃ cakkhumhi anidassanamhi sappaṭighamhi paṭihaññī vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, rūpampetaṃ. Rūpāyatanampetaṃ, rūpadhākupesā. Idaṃ taṃ rūpaṃ rūpāyatanaṃ.

1. Mañjiṭṭhakaṃ - machasaṃ. 2. ’Hari’ iti ūnaṃ - [PTS] 3. Caturaṃsaṃ -syā, [PTS] 4. Sūriyamaṇḍalassa - machasaṃ.

[BJT Page 292] [\x 292/]

Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ: nīlaṃ pītakaṃ lohitakaṃ odātaṃ kāḷakaṃ mañjeṭṭhakaṃ1 hari 2 harivaṇṇaṃ ambaṅkuravaṇṇaṃ dīghaṃ rassaṃ aṇuṃ thūlaṃ vaṭṭaṃ parimaṇḍalaṃ caturassaṃ3 chaḷaṃsaṃ aṭṭhaṃsaṃ soḷasaṃsaṃ ninnaṃ thalaṃ chāyā ātapo āloko andhakāro abbhā mahikā dhūmo rajo candamaṇḍalassa vaṇṇanibhā suriyamaṇḍalassa 4 vaṇṇanibhā tārakarūpānaṃ vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttāveḷuriyassa vaṇṇanibhā jātarūparajatasasa vaṇṇanibhā, yaṃ vā panaññampi atthi rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ, yaṃ rūpaṃ ārabbha cakkhuṃ nissāya cakkhusamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ rūpaṃ ārabbha cakkhuṃ nissāya cakkhusamphassajā vedanā - pe - saññā - pe - cetanā - pe - cakkhu viññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ cakkhuṃ nissāya rūpārammaṇo1 cakkhusamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ cakkhuṃ nissāya rūpārammaṇā cakkhusamphassajā vedanā - pe - saññā - pe - cakkhuviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, rūpampetaṃ, rūpāyatanampetaṃ, rūpadhātupesā idaṃ taṃ rūpaṃ rūpāyatanaṃ.

624. Katamaṃ taṃ rūpaṃ saddāyatanaṃ?

Yo saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho bherisaddo mudiṅgasaddo saṅkhasaddo paṇavasaddo gītasaddo vāditasaddo sammasaddo pāṇisaddo sattānaṃ nigghosasaddo dhātūnaṃ sannighātasaddo vātasaddo udakasaddo manussasaddo amanussasaddo, yo vā panaññopi atthi saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ saddaṃ anidassanaṃ sappaṭighaṃ sotena anidassanena sappaṭighena suṇi vā suṇāti vā suṇissati vā suṇe vā, saddopeso, saddāyatanampetaṃ, saddadhātupesā. Idaṃ taṃ rūpaṃ saddāyatanaṃ. 625. Katamaṃ taṃ rūpaṃ saddāyatanaṃ? [PTS Page 141] [\q 141/]

Yo saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho bherisaddo mudiṅgasaddo saṅkhasaddo paṇavasaddo gītasaddo vāditasaddo sammasaddo pāṇisaddo sattānaṃ nigghosasaddo dhātūnaṃ sannighātasaddo vātasaddo udakasaddo manussasaddo amanussasaddo, yo vā panaññopi atthi saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yamhi saddamhi anidassanamhi sappaṭighamhi sotaṃ anidassanaṃ sappaṭighaṃ paṭihaññī vā paṭihaññatī vā paṭihaññissatī vā paṭihaññe vā, saddopeso, saddāyatanampetaṃ, saddadhātupesā. Idaṃ taṃ rūpaṃ saddāyatanaṃ.

1. Yaṃ rūpārammaṇo cakakhuṃ nissāya - sīmu 1, 2, 3, machasaṃ. Syā.

Yaṃ rūpārammaṇaṃ cakkhuṃ nissāya, [PTS]

[BJT Page 294] [\x 294/]

626. Katamaṃ taṃ rūpaṃ saddāyatanaṃ?

6Yā saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho bherisaddo mudiṅgasaddo saṅkhasaddo paṇavasaddo gītasaddo vāditasaddo sammasaddo pāṇisaddo sattānaṃ nigghosasaddo dhātūnaṃ sannighātasaddo vātasaddo udakasaddo manussasaddo amanussasaddo, yo vā panaññopi atthi saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yo dassano sappaṭigho sotamhi anidassanamhi sappaṭighamhi paṭihaññī vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā saddopeso, saddāyatanampetaṃ, saddadhātupesā. Idaṃ taṃ rūpaṃ saddāyatanaṃ.

627. Katamaṃ taṃ rūpaṃ saddāyatanaṃ?

Yo saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho: bherisaddo mudiṅgasaddo saṅkhasaddo paṇavasaddo gītasaddo vāditasaddo sammasaddo pāṇisaddo sattānaṃ nigghosasaddo dhātūnaṃ sannighātasaddo vātasaddo udakasaddo manussasaddo amanussasaddo, yo vā panaññopi atthi saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ saddaṃ ārabbha sotaṃ nissāya sotasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ saddaṃ ārabbha sotaṃ nissāya sotasamphassajā vedanā - pe - saññā - pe - cetanā - pe - sotaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ sotaṃ nissāya saddārammaṇo sotasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ sotaṃ nissāya saddārammaṇā sotasamphassajā vedanā - pe - saññā - pe - cetanā - pe - sotaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, saddopeso, saddāyatanampetaṃ, saddadhātupesā. Idaṃ taṃ rūpaṃ saddāyatanaṃ.

628. Katamaṃ taṃ rūpaṃ gandhāyatanaṃ?

Yo gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho: mūlagandho sāragandho tavagandho pattagandho pupphagandho phalagandho āmakandho1 vissagandho sugandho duggandho, yo vā panaññopi atthi gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ gandhaṃ anidassanaṃ sappaṭighaṃ ghānena anidassanena sappaṭighena ghāyi vā ghāyati vā ghāyissati vā ghāye vā, gandhopeso, gandhāyatanampetaṃ, gandhadhātupesā. Idaṃ taṃ rūpaṃ gandhāyatanaṃ.

1. Āmagandho - sīmu 1, 3, syā, [PTS]

[BJT Page 296] [\x 296/]

629. Katamaṃ taṃ rūpaṃ gandhāyatanaṃ?

Yo gandho catunnaṃ upādāya anidassano sappaṭigho: mūlagandho sāragandho tavagandho pattagandho pupphagandho phalagandho āmakagandho vissagandho sugandho duggandho, yo vā panaññepi atthi gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yamhi gandhamhi anidassanamhi sappaṭighamhi ghānaṃ anidassanaṃ sappaṭighaṃ paṭihaññivā paṭihaññati vā paṭihaññissati vā paṭihaññe [PTS Page 142] [\q 142/] vā gandhopeso, gandhāyatanampetaṃ, gandhadhātupesā. Idaṃ taṃ rūpaṃ gandhāyatanaṃ.

630. Katamaṃ taṃ rūpaṃ gandhāyatanaṃ?

Yo gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho: mūlagandho sāragandho tacagandho pattagandho pupphagandho phalagandho āmakagandho vissagandho sugandho duggandho, yo vā panaññepi atthi gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yo gandho anidassano sappaṭigho ghānamhi anidassanamhi sappaṭighamhi paṭihañññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, gandhopeso, gandhāyatanampetaṃ, gandhadhātupesā. Idaṃ taṃ rūpaṃ gandhāyatanaṃ.

631. Katamaṃ taṃ rūpaṃ gandhāyatanaṃ?

Yo gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho: mūlagandho sāragandho tacagandho pattagandho pupphagandho phalagandho āmakagandho vissagandho sugandho duggandho, yo vā panaññopi atthigandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ gandhaṃ ārabbha ghānaṃ nissāya ghānasampasso uppajji vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ gandhaṃ ārabbha ghānaṃ nissāya ghānasamphassajā vedanā - pe - saññā - pe - cetanā - pe - ghānaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ ghānaṃ nissāya gandhārammaṇo ghānasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ ghānaṃ nissāya gandhārammaṇā ghānasamphassajā vedanā - pe - saññā - pe - cetanā - pe - ghānaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, gandhopeso, gandhāyatanampetaṃ, gandhadhātupesā. Idaṃ taṃ rūpaṃ gandhāyatanaṃ.

632. Katamaṃ taṃ rūpaṃ rasāyatanaṃ?

Yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho: mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ khārikaṃ lapilaṃ1 kasāvo sādu asādu, yo vā panaññepi atthi raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ rasaṃ anidassanaṃ sappaṭighaṃ jivhāya anidassanāya sappaṭighāya sāyi vā sāyati vā sāyissati vā sāye vā, rasopeso, rasāyatanampetaṃ, rasadhātupesā. Idaṃ taṃ rūpaṃ rasāyatanaṃ.

1. Lambilaṃ - machasaṃ, lapilakaṃ - sīmu 1, 2, 3, a.

[BJT Page 298] [\x 298/]

633. Katamaṃ taṃ rūpaṃ rasāyatanaṃ?

Yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ khārikaṃ lapilaṃ kasāvo sādu asādu, yo vā panaññopi atthi raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yamhi rasamhi anidassanamhi sappaṭighamhi jivhā anidassanā sappaṭighā paṭihaññī vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, rasopeso, rasāyatanampetaṃ, rasadhātupesā. Idaṃ taṃ rūpaṃ rasāyatanaṃ. [PTS Page 143] [\q 143/]

634. Katamaṃ taṃ rūpaṃ rasāyatanaṃ?

Yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho: mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ khārikaṃ lapilaṃ kasāvo sādu asādu, yo vā panaññopi atthi raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yo raso anidassano sappaṭigho jivhāya anidassanāya sappaṭighāya paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, rasopeso, rasāyatanampetaṃ, rasadhātupesā. Idaṃ taṃ rūpaṃ rasāyatanaṃ.

635. Katamaṃ taṃ rūpaṃ rasāyatanaṃ?

Yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho: mūlaraso khandharaso tacaraso pattaraso prappharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ khārikaṃ lapilaṃ kasāvo sādu asādu, yo vā panaññopi atthi raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ rasaṃ ārabbha jivhaṃ nissāya jivhāsamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ rasaṃ ārabbha jivhaṃ nissāya jivhāsamphassajā vedanā - pe - saññā - pe - cetanā - pe - jivhāviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ jivhaṃ nissāya rasārammaṇo jivhāsamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ jivhaṃ nissāya rasārammaṇā jivhāsamphassajā vedanā - pe - saññā - pe - cetanā - pe - jivhāviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, rasopeso, rasāyatanampetaṃ, rasadhātupesā. Idaṃ taṃ rūpaṃ rasāyatanaṃ.

636. Katamaṃ taṃ rūpaṃ itthindriyaṃ?

Yaṃ itthiyaṃ itthiliṅgaṃ1 itthinimittaṃ itthikuttaṃ itthākappo itthattaṃ2 itthibhāvo, idaṃ taṃ rūpaṃ itthindriyaṃ.

1. Itthiliṅgaṃ - syā. 2. Itthittaṃ - syā.

[BJT Page 300] [\x 300/]

637. Katamaṃ taṃ rūpaṃ purisindriyaṃ?

Yaṃ purisassa purisaliṅgaṃ purisanimittaṃ purisakuttaṃ purisākappo purisattaṃ purisabhāvo, idaṃ taṃ rūpaṃ purisindriyaṃ.

638. Katamaṃ taṃ rūpaṃ jīvitindriyaṃ?

Yaṃ tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā irīyatā vattanā pālanā jīvitaṃ jīvitindriyaṃ, idaṃ taṃ rūpaṃ jīvitindriyaṃ.

639. Katamaṃ taṃ rūpaṃ kāyaviññatti?

Yā kusalacittassa vā akusalacittassa vā avyākatacittassa vā abhikkamantassa vā paṭikkamantassa vā ālokentassa vā vilokentassa vā sammiñjentassa vā pasārentassa vā kāyassa thambhanā santhambhanā santhambhitattaṃ viññatti viññāpanā viññāpitattaṃ, idaṃ taṃ rūpaṃ kāyaviññatti.

640. Katamaṃ taṃ rūpaṃ vacīviññatti?

Yā kusalacittassa vā akusalacittassa vā avyākatacittassa vā vācā girā vyappatho udīraṇaṃ ghoso ghosakammaṃ vācā [PTS Page 144] [\q 144/] vacībhedo, ayaṃ vuccati vācā. Yā tāya vācāya viññatti viññāpanā viññāpitattaṃ, idaṃ taṃ rūpaṃ vacīviññatti.

641. Katamaṃ taṃ rūpaṃ ākāsadhātu?

Yo ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ asamphuṭṭhaṃ catūhi mahābhūtehi, idaṃ taṃ rūpaṃ ākāsadhātu.

642. Katamaṃ taṃ rūpaṃ rūpassa lahutā?

Yā rūpassa lahutā lahuparināmatā adandhanatā avitthanatā. Idaṃ taṃ rūpaṃ rūpassa lahutā.

643. Katamaṃ taṃ rūpaṃ rūpassa mudutā?

Yā rūpassa mudutā maddavatā akakkhaḷatā akaṭhinatā, idaṃ taṃ rūpaṃ rūpassa mudutā.

[BJT Page 302] [\x 302/]

644. Katamaṃ taṃ rūpaṃ rūpassa kammaññatā?

Yā rūpassa kammaññatā kammaññattaṃ kammaññabhāvo, idaṃ taṃ rūpaṃ rūpassa kammaññatā.

645. Katamaṃ taṃ rūpaṃ rupassa upacayo?

Yo āyatanānaṃ ācayo, so rūpassa upacayo. Idaṃ taṃ rūpaṃ rūpassa upacayo.

646. Katamaṃ taṃ rūpaṃ rūpassa santati?

Yo rūpassa upacayo, sā rūpassa santati. Idaṃ taṃ rūpaṃ rupassa santati.

647. Katamaṃ taṃ rūpaṃ rūpassa jaratā?

Yā rūpassa jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittavatā āyuno saṃhāni indriyānaṃ paripāko, idaṃ taṃ rūpaṃ rūpassa jaratā.

648. Katamaṃ taṃ rūpaṃ rūpassa aniccatā?

Yo rūpassa khayo vayo bhedo paribhedo aniccatā antaradhānaṃ, idaṃ taṃ rūpaṃ rūpassa aniccatā.

649. Katamaṃ taṃ rūpaṃ kabaliṃkāro āhāro?

Odano kummāso sattu maccho maṃsaṃ khiraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ, yaṃ vā panaññampi atthi rūpaṃ yamhi yamhi janapade tesaṃ tesaṃ sattānaṃ mukhāsiyaṃ dantavikhādanaṃ galajjhoharaṇīyaṃ kucchivitthamphanaṃ yāya ojāya sattā yāpenti, idaṃ taṃ rūpaṃ kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ upādā.

Upādā bhājanīyaṃ.

Rūpakaṇḍe paṭhamabhāṇavāraṃ. [PTS Page 145] [\q 145/]

[BJT Page 304] [\x 304/]

650. Katamaṃ taṃ rūpaṃ no upādā?

Phoṭṭhabbāyatanaṃ āpodhātu, idaṃ taṃ rūpaṃ no upādā.

651. Katamaṃ taṃ phoṭṭhabbāyatanaṃ?

Paṭhavīdhātu tejodhātu vāyodhātu kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukaṃ, yaṃ phoṭṭhabbaṃ anidassanaṃ sappaṭighaṃ kāyena anidassanena sappaṭighena phusi vā phusati vā phusissati vā phuse vā, phoṭṭhabbopeso, phoṭṭhabbāyatanampetaṃ, phoṭṭhabbadhātupesā. Idaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ.

652. Katamaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ?

Paṭhavīdhātu tejodhātu vāyodhātu kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukaṃ, yamhi phoṭṭhabbamhi anidassanamhi sappaṭighamhi kāyo anidassano sappaṭigho paṭihaññī vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā. Phoṭṭhabbopeso, phoṭṭhabbāyatanampetaṃ, phoṭṭhabbadhātupesā. Idaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ.

653. Katamaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ?

Paṭhavīdhātu tejodhātu vāyodhātu kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukaṃ, yo phoṭṭhabbo anidassano sappaṭigho kāyamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, phoṭṭhabbopeso, phoṭṭhabbāyatanampetaṃ, phoṭṭhabbadhātupesā. Idaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ.

654. Katamaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ?

Paṭhavīdhātu tejodhātu vāyodhātu kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukaṃ, yaṃ phoṭṭhabbaṃ ārabbha kāyaṃ nissāya kāyasamphasso uppajji vā uppajjati vā uppajjissati vā vā uppajje vā - pe - yaṃ phoṭṭhabbaṃ ārabbha kāyaṃ nissāya kāyasamphassajā vedanā - pe - saññā - pe - cetanā - pe - kāyaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ kāyaṃ nissāya phoṭṭhabbārammaṇo kāyasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā - pe - yaṃ kāyaṃ nissāya phoṭṭhabbārammaṇā kāyasamphassajā vedanā - pe - saññā - pe - cetanā - pe - kāyaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, phoṭṭhabbopeso, phoṭṭhabbāyatanampetaṃ, phoṭṭhabbadhātupesā. Idaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ.

[BJT Page 306] [\x 306/]

655. Katamaṃ taṃ rūpaṃ āpodhātu? [PTS Page 146] [\q 146/]

Yaṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa, idaṃ taṃ rūpaṃ āpodhātu. Idaṃ taṃ rūpaṃ no upādā.

656. Katamaṃ taṃ rūpaṃ upādinnaṃ?

Cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ upādinnaṃ.

657. Katamaṃ taṃ rūpaṃ anupādinnaṃ?

Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ anupādinnaṃ.

658. Katamaṃ taṃ rūpaṃ upādinnupādāniyaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ upādinnupādāniyaṃ.

659. Katamaṃ taṃ rūpaṃ anupādinnupādāniyaṃ?

Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ anupādinnupādāniyaṃ.

660. Katamaṃ taṃ rūpaṃ sanidassanaṃ?

Rūpāyatanaṃ, idaṃ taṃ rūpaṃ sanidassanaṃ.

661. Katamaṃ taṃ rūpaṃ anidassanaṃ?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ anidassanaṃ. [PTS Page 147] [\q 147/]

[BJT Page 308] [\x 308/]

662. Katamaṃ taṃ rūpaṃ sappaṭighaṃ?

Cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ sappaṭighaṃ.

663. Katamaṃ taṃ rūpaṃ appaṭighaṃ?

Itthindriyaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ appaṭighaṃ.

664. Katamaṃ taṃ rūpaṃ indriyaṃ?

Cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, idaṃ taṃ rūpaṃ indriyaṃ.

665. Katamaṃ taṃ rūpaṃ na indriyaṃ?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na indriyaṃ.

666. Katamaṃ taṃ rūpaṃ mahābhūtaṃ?

Phoṭṭhabbāyatanaṃ āpodhātu, idaṃ taṃ rūpaṃ mahābhūtaṃ.

667. Katamaṃ taṃ rūpaṃ na mahabhūtaṃ?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na mahābhūtaṃ.

668. Katamaṃ taṃ rūpaṃ viññatti?

Kāyaviññatti vacīviññatti, idaṃ taṃ rūpaṃ viññatti.

669. Katamaṃ taṃ rūpaṃ na viññatti?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na viññatti.

670. Katamaṃ taṃ rūpaṃ cittasamuṭṭhānaṃ?

Kāyaviññatti vacīviññatti, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ cittasamuṭṭhānaṃ.

[BJT Page 310] [\x 310/]

671. Katamaṃ taṃ rūpaṃ na cittasamuṭṭhānaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na cittajaṃ na cittahetukaṃ na cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ [PTS Page 148] [\q 148/] gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na cittasamuṭṭhānaṃ.

672. Katamaṃ taṃ rūpaṃ cittasahabhū?

Kāyaviññatti vacīviññatti, idaṃ taṃ rūpaṃ cittasahabhū.

673. Katamaṃ taṃ rūpaṃ na cittasahabhū?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na cittasahabhū.

674. Katamaṃ taṃ rūpaṃ cittānuparivatti?

Kāyaviññatti vacīviññatti, idaṃ taṃ rūpaṃ cittānuparivatti.

675. Katamaṃ taṃ rūpaṃ na cittānuparivatti?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na cittānuparivatti.

676. Katamaṃ taṃ rūpaṃ ajjhattikaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ, idaṃ taṃ rūpaṃ ajjhattikaṃ.

677. Katamaṃ taṃ rūpaṃ bāhiraṃ?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ bāhiraṃ.

678. Katamaṃ taṃ rūpaṃ oḷārikaṃ?

Cakkhāyatanaṃ - pe - phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ oḷārikaṃ.

679. Katamaṃ taṃ rūpaṃ sukhumaṃ?

Itthindriyaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ sukhumaṃ.

680. Katamaṃ taṃ rūpaṃ dūre?

Itthindriyaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ dūre.

[BJT Page 312] [\x 312/]

681. Katamaṃ taṃ rūpaṃ santike?

Cakkhāyatanaṃ - pe - phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ santike.

682. Katamaṃ taṃ rūpaṃ cakkhusamphassassa vatthu?

Cakkhāyatanaṃ, idaṃ taṃ rūpaṃ cakkhusamphassassa vatthu.

683. Katamaṃ taṃ rūpaṃ cakkhusamphassassa na vatthu?

Sotāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ cakkhusamphassassa na vatthu. [PTS Page 149] [\q 149/]

684. Katamaṃ taṃ rūpaṃ cakkhusamphassajāya vedanāya - pe - saññāya - pe - cetanāya - pe - cakkhuviññāṇassa vatthu?

Cakkhāyatanaṃ, idaṃ taṃ rūpaṃ cakkhuviññāṇassa vatthu.

685. Katamaṃ taṃ rūpaṃ cakkhuviññāṇassa na vatthu?

Sotāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ cakkhuviññāṇassa na vatthu.

686. Katamaṃ taṃ rūpaṃ sotasamphassassa - pe - ghānasamphassassa - pe - jivhāsamphassassa - pe - kāyasamphassassa vatthu?

Kāyāyatanaṃ, idaṃ taṃ rūpaṃ kāyasamphassassa vatthu.

687. Katamaṃ taṃ rūpaṃ kāyasamphassassa na vatthu?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ kāyasamphassassa na vatthu.

688. Katamaṃ taṃ rūpaṃ kāyasamphassajāya vedanāya - pe - saññāya - pe - cetanāya - pe - kāyaviññāṇassa vatthu?

Kāyāyatanaṃ, idaṃ taṃ rūpaṃ kāyaviññāṇassa vatthu.

689. Katamaṃ taṃ rūpaṃ kāyaviññāṇassa na vatthu?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ kāyaviññāṇassa na vatthu.

(Vatthu dukaṃ)

690. Katamaṃ taṃ rūpaṃ cakkhusamphassassa ārammaṇaṃ?

Rūpāyatanaṃ, idaṃ taṃ rūpaṃcakkhusamphassassa ārammaṇaṃ.

[BJT Page 314] [\x 314/]

691. Katamaṃ taṃ rūpaṃ cakkhusamphassassa na ārammaṇaṃ?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ cakkhusamphassassa na ārammaṇaṃ.

692. Katamaṃ taṃ rūpaṃ cakkhusamphassajāya vedanāya - pe - saññāya - pe - cetanāya - pe - cakkhuviññāṇassa ārammaṇaṃ?

Rūpāyatanaṃ, idaṃ taṃ rūpaṃ cakkhuviññāṇassa ārammaṇaṃ?

693. Katamaṃ taṃ rūpaṃ cakkhuviññāṇassa na ārammaṇaṃ?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ cakkhuviññāṇassa na ārammaṇaṃ.

694. Katamaṃ taṃ rūpaṃ sotasamphassassa - pe - [PTS Page 150] [\q 150/] ghānasamphassassa - pe - jivhāsamphassassa - pe - kāyasamphassassa ārammaṇaṃ?

Phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ kāyasamphassassa ārammaṇaṃ.

695. Katamaṃ taṃ rūpaṃ kāyasamphassassa na ārammaṇaṃ?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ kāyasamphassassa na ārammaṇaṃ.

696. Katamaṃ taṃ rūpaṃ kāyasamphassajāya vedanāya - pe - saññāya - pe - cetanāya - pe - kāyaviññāṇassa ārammaṇaṃ?

Phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ kāyaviññāṇassa ārammaṇaṃ.

697. Katamaṃ taṃ rūpaṃ kāyaviññāṇassa na ārammaṇaṃ?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ kāyaviññāṇassa na ārammaṇaṃ.

(Ārammaṇadukaṃ. )

698. Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ?

Yaṃ cakkhuṃ catunnaṃ mahābhūtānaṃ upādāya pasādo - pe - suñño gāmopeso, idaṃ taṃ rūpaṃ cakkhāyatanaṃ.

699. Katamaṃ taṃ rūpaṃ na cakkhāyatanaṃ?

Sotāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na cakkhāyatanaṃ.

700. Katamaṃ taṃ rūpaṃ sotāyatanaṃ - pe - ghānāyatanaṃ - pe - jivhāyatanaṃ - pe - kāyāyatanaṃ?

Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo - pe - suñño gāmopeso, idaṃ taṃ rūpaṃ kāyāyatanaṃ.

[BJT Page 316] [\x 316/]

701. Katamaṃ taṃ rūpaṃ na kāyāyatanaṃ?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na kāyāyatanaṃ.

702. Katamaṃ taṃ rūpaṃ rūpāyatanaṃ?

Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā - pe - rūpadhātupesā, idaṃ taṃ rūpaṃ rūpāyatanaṃ.

703. Katamaṃ taṃ rūpaṃ na rūpāyatanaṃ?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na rūpāyatanaṃ.

704. Katamaṃ taṃ rūpaṃ saddāyatanaṃ - pe - [PTS Page 151] [\q 151/] gandhāyatanaṃ - pe - rasāyatanaṃ - pe - phoṭṭhabbāyatanaṃ?

Paṭhavīdhātu - pe - phoṭṭhabbadhātupesā. Idaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ. 705. Katamaṃ taṃ rūpaṃ na phoṭṭhabbāyatanaṃ?

Cakkhāyatanaṃ - pe -kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na phoṭṭhabbāyatanaṃ.

(Āyatana dukaṃ)

706. Katamaṃ taṃ rūpaṃ cakkhudhātu?

Cakkhāyatanaṃ, idaṃ taṃ rūpaṃ cakkhudhātu.

707. Katamaṃ taṃ rūpaṃ na cakkhudhātu?

Sotāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na cakkhudhātu.

708. Katamaṃ taṃ rūpaṃ sotadhātu - pe - ghānadhātu - pe - jivhādhātu - pe - kāyadhātu?

Kāyāyatanaṃ, idaṃ taṃ rūpaṃ kāyadhātu. *

709. Katamaṃ taṃ rūpaṃ na kāyadhātu?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na kāyadhātu *.

710. Katamaṃ taṃ rūpaṃ rūpadhātu?

Rūpāyatanaṃ, idaṃ taṃ rūpaṃ rūpadhātu.

711. Katamaṃ taṃ rūpa na rūpadhātu?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na rūpadhātu.

* Ime dvevārā [PTS] Potthake ūnā.

[BJT Page 318] [\x 318/]

712. Katamaṃ taṃ rūpaṃ saddadhātu - pe - gandhadhātu - pe - rasadhātu - pe - phoṭṭhabbadhātu?

Phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ phoṭṭhabbadhātu.

713. Katamaṃ taṃ rūpaṃ na phoṭṭhabbadhātu?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na phoṭṭhabbadhātu.

(Dhātudukaṃ)

714. Katamaṃ taṃ rūpaṃ cakkhundriyaṃ?

Yaṃ cakkhuṃ catunnaṃ mahābhūtānaṃ upādāya pasādo - pe - suñño gāmopeso, idaṃ taṃ rūpaṃ cakkhundriyaṃ.

715. Katamaṃ taṃ rūpaṃ na cakkhundriyaṃ?

Sotāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpa na cakkhundriyaṃ.

716. Katamaṃ taṃ rūpaṃ sotindriyaṃ - pe - ghānindriyaṃ - pe - jivhindriyaṃ - pe - kāyindriyaṃ?

Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo - pe - suñño gāmopeso, idaṃ taṃ rūpaṃ kāyindriyaṃ.

717. Katamaṃ taṃ rūpaṃ na kāyindriyaṃ?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na kāyindriyaṃ.

718. Katamaṃ taṃ rūpaṃ itthindriyaṃ?

[PTS Page 152] [\q 152/]

Yaṃ itthiyā itthiliṅgaṃ itthinimittaṃ itthikuttaṃ itthākappo itthattaṃ itthibhāvo, idaṃ taṃ rūpaṃ itthindriyaṃ.

719. Katamaṃ taṃ rūpaṃ na itthindriyaṃ?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na itthindriyaṃ.

720. Katamaṃ taṃ rūpaṃ purisindriyaṃ?

Yaṃ purisassa purisaliṅgaṃ purisanimittaṃ purisakuttaṃ purisākappo purisattaṃ purisabhāvo, idaṃ taṃ rūpaṃ purisindriyaṃ.

[BJT Page 320] [\x 320/]

721. Katamaṃ taṃ rūpaṃ na purisindriyaṃ?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na purisindriyaṃ.

722. Katamaṃ taṃ rūpaṃ jīvitindriyaṃ?

Yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā, yāpanā irīyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ, idaṃ taṃ rūpaṃ jīvitindriyaṃ,

723. Katamaṃ taṃ rūpaṃ na jīvitindriyaṃ?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na jīvitindriyaṃ.

(Indriyadukaṃ. )

724. Katamaṃ taṃ rūpaṃ kāyaviññatti?

Yā kusalacittassa vā akusalacittassa vā avyākatacittassa vā abhikkamantassa vā paṭikkamantassa vā ālokentassa vā vilokentassa vā sammiñjentassa vā pasārentassa vā kāyassa thambhanā santhambhanā santhambhitattaṃ viññatti viññāpanā viññāpitattaṃ, idaṃ taṃ rūpaṃ kāya viññatti.

725. Katamaṃ taṃ rūpaṃ na kāyaviññatti?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpa na kāyaviññatti.

726. Katamaṃ taṃ rūpaṃ vacīviññatti?

Yā kusalacittassa vā akusalacittassa vā avyākatacittassa vā vācā girā vyāppatho udiraṇaṃ ghoso ghosakammaṃ vācā vacībhedo, ayaṃ vuccati vācā. Yā tāya vācāya viññatti viññāpanā viññāpitattaṃ, idaṃ taṃ rūpaṃ vacīviññatti.

727. Katamaṃ taṃ rūpaṃ na vacīviññatti?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na vacīviññatti.

[BJT Page 322] [\x 322/]

728. Katamaṃ taṃ rūpaṃ ākāsadhātu?

Yo ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ asamphuṭṭhaṃ catūhi mahābhūtehi, idaṃ taṃ rūpaṃ ākāsadhātu.

729. Katamaṃ taṃ rūpaṃ na ākāsadhātu? [PTS Page 153] [\q 153/]

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ na ākāsadhātu.

730. Katamaṃ taṃ rūpaṃ āpodhātu?

Yaṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa, idaṃ taṃ rūpaṃ āpodhātu.

731. Katamaṃ taṃ rūpaṃ na āpodhātu?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ na āpodhātu.

732. Katamaṃ taṃ rūpaṃ rūpassa lahutā?

Yā rūpassa lahutā lahupariṇāmatā adandhanatā avitthanatā, idaṃ taṃ rūpaṃ rūpassa lahutā.

733. Katamaṃ taṃ rūpaṃ rūpassa na lahutā?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ rūpassa na lahutā.

734. Katamaṃ taṃ rūpaṃ rūpassa mudutā?

Yā rūpassa mudutā maddavatā akakkhaḷatā akaṭhinatā, idaṃ taṃ rūpaṃ rūpassa mudutā.

735. Katamaṃ taṃ rūpaṃ rūpassa na mudutā?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ rūpassa na mudutā.

736. Katamaṃ taṃ rūpaṃ rūpassa kammaññatā?

Yā rūpassa kammaññatā kammaññattaṃ kammaññabhāvo, idaṃ taṃ rūpaṃ rūpassa kammaññatā.

737. Katamaṃ taṃ rūpaṃ rūpassa na kammaññatā?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ rūpassa na kammaññatā.

[BJT Page 324] [\x 324/]

738. Katamaṃ taṃ rūpaṃ rūpassa upacayo?

Yo āyatanānaṃ ācayo, so rūpassa upacayo. Idaṃ taṃ rūpaṃ rūpassa upacayo.

739. Katamaṃ taṃ rūpaṃ rūpassa na upacayo?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ rūpassa na upacayo.

740. Katamaṃ taṃ rūpaṃ rūpassa santati?

Yo rūpassa upacayo, sā rūpassa santati. Idaṃ taṃ rūpaṃ rūpassa santati.

741. Katamaṃ taṃ rūpaṃ rūpassa na santati?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ rūpassa na santati. [PTS Page 154] [\q 154/]

742. Katamaṃ taṃ rūpaṃ rūpassa jaratā?

Yā rūpassa jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittavatā āyuno saṃhāni indriyānaṃ paripāko, idaṃ taṃ rūpaṃ rūpassa jaratā.

743. Katamaṃ taṃ rūpaṃ rūpassa na jaratā?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ rūpassa na jaratā.

744. Katamaṃ taṃ rūpaṃ rūpassa aniccatā?

Yo rūpassa khayo vayo bhedo paribhedo aniccatā antaradhānaṃ, idaṃ taṃ rūpaṃ rūpassa aniccatā.

745. Katamaṃ taṃ rūpaṃ rūpassa na aniccatā?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ rūpassa na aniccatā.

746. Katamaṃ taṃ rūpaṃ kabalikāro āhāro?

Odano kummāso sattu miccho maṃsaṃ khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ, yaṃ vā panaññampi atthi rūpaṃ yamhi yamhi janapade tesaṃ tesaṃ sattānaṃ mukhāsiyaṃ dantavikhādanaṃ galajjhoharaṇiyaṃ kucchivitthambhanaṃ yāya ojāya sattā yāpenti, idaṃ taṃ rūpaṃ kabaliṃkāro āhāro.

[BJT Page 326] [\x 326/]

747. Katamaṃ taṃ rūpaṃ na kabaliṃkāro āhāro?

Cakkhāyatanaṃ - pe - rūpassa aniccatā. Idaṃ taṃ rūpaṃ na kabaliṃkāro āhāro.

Evaṃ duvidhena rūpasaṅgaho.

(Sukhamarūpadukaṃ. )

Dukaniddeso.

(Tikaniddeso)

748. Katamaṃ taṃ rūpaṃ ajjhattikaṃ upādā?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ upādā.

749. Katamaṃ taṃ rūpaṃ bāhiraṃ upādā?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ upādā.

750. Katamaṃ taṃ rūpaṃ bāhiraṃ no upādā?

Phoṭṭhabbāyatanaṃ āpodhātu. Idaṃ taṃ rūpaṃ bāhiraṃ no upādā.

751. Katamaṃ taṃ rūpaṃ ajjhattikaṃ upādinnaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ upādinnaṃ. [PTS Page 155] [\q 155/]

752. Katamaṃ taṃ rūpaṃ bāhiraṃ upādinnaṃ?

Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ bāhiraṃ upādinnaṃ.

753. Katamaṃ taṃ rūpaṃ bāhiraṃ anupādinnaṃ?

Saddāyatanaṃ kāyaviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassakatattā rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ bāhiraṃ anupādinnaṃ.

754. Katamaṃ taṃ rūpaṃ ajjhattikaṃ upādinnupādāniyaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ upādinnupādāniyaṃ.

[BJT Page 328] [\x 328/]

755. Katamaṃ taṃ rūpaṃ bāhiraṃ upādinnupādāniyaṃ? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ bāhiraṃ upādinnupādāniyaṃ.

756. Katamaṃ taṃ rūpaṃ bāhiraṃ anupādinnupādāniyaṃ?

Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassakatattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ bāhiraṃ anupādinnupādāniyaṃ.

757. Katamaṃ taṃ rūpaṃ ajjhattikaṃ anidassanaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ, idaṃ taṃ rūpaṃ ajjhattikaṃ anidassanaṃ.

758. Katamaṃ taṃ rūpaṃ bāhiraṃ sanidassanaṃ?

Rūpāyatanaṃ, idaṃ taṃ rūpaṃ bāhiraṃ sanidassanaṃ.

759. Katamaṃ taṃ rūpaṃ bāhiraṃ anidassanaṃ?

[PTS Page 156] [\q 156/]

Saddāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ bāhiraṃ anidassanaṃ.

760. Katamaṃ taṃ rūpaṃ ajjhattikaṃ sappaṭighaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ sappaṭighaṃ.

761. Katamaṃ taṃ rūpaṃ bāhiraṃ sappaṭighaṃ?

Rūpāyatanaṃ - pe - phoṭṭhabbāyatanaṃ. Idaṃ taṃ rūpaṃ bāhiraṃ sappaṭighaṃ.

762. Katamaṃ taṃ rūpaṃ bāhiraṃ appaṭighaṃ?

Itthindriyaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ appaṭighaṃ.

763. Katamaṃ taṃ rūpaṃ ajjhattikaṃ indriyaṃ?

Cakkhundriyaṃ - pe - kāyindriyaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ indriyaṃ.

764. Katamaṃ taṃ rūpaṃ bāhiraṃ indriyaṃ?

Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ. Idaṃ taṃ rūpaṃ bāhiraṃ indriyaṃ.

[BJT Page 330] [\x 330/]

765. Katamaṃ taṃ rūpaṃ bāhiraṃ na indriyaṃ?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na indriyaṃ.

766. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na mahābhūtaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na mahābhūtaṃ.

767. Katamaṃ taṃ rūpaṃ bāhiraṃ mahābhūtaṃ?

Phoṭṭhabbāyatanaṃ āpodhātu. Idaṃ taṃ rūpaṃ bāhiraṃ mahābhūtaṃ.

768. Katamaṃ taṃ rūpaṃ bāhiraṃ na mahābhūtaṃ?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na mahābhūtaṃ.

769. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na viññatti?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na viññatti.

770. Katamaṃ taṃ rūpaṃ bāhiraṃ viññatti?

Kāyaviññatti vacīviññatti. Idaṃ taṃ rūpaṃ bāhiraṃ viññatti.

771. Katamaṃ taṃ rūpaṃ bāhiraṃ na viññatti?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na viññatti. [PTS Page 157] [\q 157/]

772. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cittasamuṭṭhānaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na cittasamuṭṭhānaṃ.

773. Katamaṃ taṃ rūpaṃ bāhiraṃ cittasamuṭṭhānaṃ?

Kāyaviññatti vacīviññatti, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ bāhiraṃ cittasamuṭṭhānaṃ.

[BJT Page 332] [\x 332/]

774. Katamaṃ taṃ rūpaṃ bāhiraṃ na cittasamuṭṭhānaṃ?

Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na cittajaṃ na cittahetukaṃ na cittasamuṭṭhānaṃ rupāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ bāhiraṃ na cittasamuṭṭhānaṃ.

775. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cittasahabhū?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na cittasahabhū.

776. Katamaṃ taṃ rūpaṃ bāhiraṃ cittasahabhū?

Kāyaviññatti vacīviññatti. Idaṃ taṃ rūpaṃ bāhiraṃ cittasahabhū.

777. Katamaṃ taṃ rūpaṃ bāhiraṃ na cittasahabhū?

Rūpāyatanaṃ - pe - kabaliṃkāro, āhāro idaṃ taṃ rūpaṃ bāhiraṃ na cittasahabhū.

778. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cittānuparivatti?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na cittānuparivatti.

779. Katamaṃ taṃ rūpaṃ bāhiraṃ cittānuparivatti?

Kāyaviññatti vacīviññatti. Idaṃ taṃ rūpaṃ bāhiraṃ cittānuparivatti.

780. Katamaṃ taṃ rūpaṃ bāhiraṃ na cittānuparivatti?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na cittānuparivatti.

781. Katamaṃ taṃ rūpaṃ ajjhattikaṃ oḷārikaṃ?

[PTS Page 158] [\q 158/]

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ oḷārikaṃ.

782. Katamaṃ taṃ rūpaṃ bāhiraṃ oḷārikaṃ?

Rūpāyatanaṃ - pe - phoṭṭhabbāyatanaṃ. Idaṃ taṃ rūpaṃ bāhiraṃ oḷārikaṃ.

783. Katamaṃ taṃ rūpaṃ bāhiraṃ sukhumaṃ?

Itthindriyaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ sukhumaṃ.

[BJT Page 334] [\x 334/]

784. Katamaṃ taṃ rūpaṃ ajjhattikaṃ santike?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ santike.

785. Katamaṃ taṃ rūpaṃ bāhiraṃ dūre?

Itthindriyaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ dūre.

786. Katamaṃ taṃ rūpaṃ bāhiraṃ santike?

Rūpāyatanaṃ - pe - phoṭṭhabbāyatanaṃ. Idaṃ taṃ rūpaṃ bāhiraṃ santike.

(Pakiṇṇakatikā. )

787. Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa na vatthu?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa na vatthu.

788. Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa vatthu?

Cakkhāyatanaṃ. Idaṃ taṃ rūpaṃ ajtdhattikaṃ cakkhusamphassassa vatthu.

789. Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa na vatthu?

Sotāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa na vatthu.

790. Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassajāya vedanāya - pe - saññāya - pe - cetanāya - pe - cakkhuviññāṇassa na vatthu?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa na vatthu.

791. Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhuviññāṇassa vatthu?

Cakkhāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhuviññāṇassa vatthu. [PTS Page 159] [\q 159/]

792. Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhuviññāṇassa na vatthu?

Sotāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhuviññāṇassa na vatthu.

793. Katamaṃ taṃ rūpaṃ bāhiraṃ sotasamphassassa - pe - ghānasamphassassa - pe - jivhāsamphassassa - pe - kāyasamphassassa na vatthu?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassassa na vatthu.

[BJT Page 336] [\x 336/]

794. Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassassa vatthu?

Kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassassa vatthu.

795. Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassassa na vatthu?

Cakkhāyatanaṃ - pe - jivhāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassassa na vatthu.

796. Katamaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassajāya vedanāya - pe - saññāya - pe - cetanāya - pe - kāyaviññāṇassa na vatthu?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ kāyaviññāṇassa na vatthu.

797. Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa vatthu?

Kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa vatthu ?

798. Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa na vatthu?

Cakkhāyatanaṃ - pe - jivhāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa na vatthu.

(Vatthutikā. )

799. Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa na ārammaṇaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa na ārammaṇaṃ.

800. Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa ārammaṇaṃ?

Rūpāyatanaṃ. Idaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa ārammaṇaṃ. [PTS Page 160] [\q 160/]

801. Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa na ārammaṇaṃ?

Saddāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa na ārammaṇaṃ.

802. Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassajāya vedanāyape - saññāya - pe - cetanāya - pe - cakkhuviññāṇassa na ārammaṇaṃ.

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhūviññāṇassa na ārammaṇaṃ.

[BJT Page 338] [\x 338/]

803. Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa ārammaṇaṃ?

Rūpāyatanaṃ. Idaṃ taṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa ārammaṇaṃ.

804. Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa na ārammaṇaṃ?

Saddāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa na ārammaṇaṃ.

805. Katamaṃ taṃ rūpaṃ ajjhattikaṃ sotasamphassassa - pe - ghānasamphassassa - pe - jivhāsamphassassa - pe - kāyasamphassassa na ārammaṇaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassassa na ārammaṇaṃ.

806. Katamaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassassa ārammaṇaṃ?

Phoṭṭhabbāyatanaṃ. Idaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassassa ārammaṇaṃ.

807. Katamaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassassa na ārammaṇaṃ?

Rūpāyatanaṃ - pe - kavaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassassa na ārammaṇaṃ.

808. Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassajāya vedanāya - pe - saññāya - pe - cetanāya - pe - kāyaviññāṇassa na ārammaṇaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa na ārammaṇaṃ.

809. Katamaṃ taṃ rūpaṃ bāhiraṃ kāyaviññāṇassa ārammaṇaṃ?

[PTS Page 161] [\q 161/]

Phoṭṭhabbāyatanaṃ. Idaṃ taṃ rūpaṃ bāhiraṃ kāyaviññāṇassa ārammaṇaṃ.

810. Katamaṃ taṃ rūpaṃ bāhiraṃ kāyaviññāṇassa na ārammaṇaṃ?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ kāyaviññāṇassa na ārammaṇaṃ.

Ārammaṇatikā.

811. Katamaṃ taṃ rūpaṃ bāhiraṃ na cakkhāyatanaṃ?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na cakkhāyatanaṃ.

812. Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhāyatanaṃ?

Yaṃ cakkhuṃ catunnaṃ mahābhūtānaṃ upādāya pasādo - pe - suñño gāmo peso. Idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhāyatanaṃ.

[BJT Page 340] [\x 340/]

813. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhāyatanaṃ?

Sotāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhāyatanaṃ.

814. Katamaṃ taṃ rūpaṃ bāhiraṃ na sotāyatanaṃ - pe - na ghānāyatanaṃ - pe - na jivhāyatanaṃ - pe - na kāyāyatanaṃ?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ bāhiraṃ na kāyāyatanaṃ.

815. Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyāyatanaṃ?

Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo - pe - suñño gāmo peso. Idaṃ taṃ rūpaṃ ajjhattikaṃ kāyāyatanaṃ.

816. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na kāyāyatanaṃ?

Cakkhāyatanaṃ - pe - jivhāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na kāyāyatanaṃ.

817. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na rūpāyatanaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na rūpāyatanaṃ.

818. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpāyatanaṃ?

Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā - pe - rūpadhātupesā. Idaṃ taṃ rūpaṃ bāhiraṃ rūpāyatanaṃ.

819. Katamaṃ taṃ rūpaṃ bāhiraṃ na rūpāyatanaṃ?

Saddāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na rūpāyatanaṃ.

820. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na saddāyatanaṃ [PTS Page 162 [\q 162/] -] pe - na gandhāyatanaṃ - pe - na rasāyatanaṃ - pe - na phoṭṭhabbāyatanaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na phoṭṭhabbāyatanaṃ.

821. Katamaṃ taṃ rūpaṃ bāhiraṃ phoṭṭhabbāyatanaṃ?

Paṭhavīdhātu - pe - phoṭṭhabbadhātupesā. Idaṃ taṃ rūpaṃ bāhiraṃ phoṭṭhabbāyatanaṃ.

822. Katamaṃ taṃ rūpaṃ bāhiraṃ na phoṭṭhabbāyatanaṃ?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na phoṭṭhabbāyatanaṃ.

Āyatanatikā.

[BJT Page 342] [\x 342/]

823. Katamaṃ taṃ rūpaṃ bāhiraṃ na cakkhudhātu?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na cakkhudhātu.

824. Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhudhātu?

Cakkhāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhudhātu.

825. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhudhātu?

Sotāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpa ajjhattikaṃ na cakkhudhātu.

826. Katamaṃ taṃ rūpaṃ bāhiraṃ na sotadhātu - pe - na ghānadhātu - pe - na jivhādhātu - pe - na kāyadhātu?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na kāyadhātu.

827. Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyadhātu?

Kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ kāyadhātu.

828. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na kāyadhātu?

Cakkhāyatanaṃ - pe - jivhāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na rūpadhātu.

830. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpadhātu?

Rūpāyatanaṃ. Idaṃ taṃ rūpaṃ bāhiraṃ rūpadhātu.

831. Katamaṃ taṃ rūpaṃ bāhiraṃ na rūpadhātu?

Saddāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na rūpadhātu.

832. Katamaṃ rūpaṃ ajjhattikaṃ na saddadhātu [PTS Page 163 [\q 163/] -] pe - na gandhadhātu - pe - na rasadhātu - pe - na phoṭṭhabbadhātu?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na phoṭṭhabbadhātu.

[BJT Page 344] [\x 344/]

833. Katamaṃ taṃ rūpaṃ bāhiraṃ phoṭṭhabbadhātu?

Phoṭṭhabbāyatanaṃ. Idaṃ taṃ rūpaṃ bāhiraṃ phoṭṭhabbadhātu.

834. Katamaṃ taṃ rūpaṃ bāhiraṃ na phoṭṭhabbadhātu?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na phoṭṭhabbadhātu.

Dhātutikā.

835. Katamaṃ taṃ rūpaṃ bāhiraṃ na cakkhundriyaṃ?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na cakkhundriyaṃ.

836. Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhundriyaṃ?

Yaṃ cakakhuṃ catunnaṃ mahābhūtānaṃ upādāya pasādo - pe - suñño gāmopeso. Idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhundriyaṃ.

837. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhundriyaṃ?

Sotāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhundriyaṃ.

838. Katamaṃ taṃ rūpaṃ bāhiraṃ na sotindriyaṃ - pe - na ghānindriyaṃ - pe - na jivhindriyaṃ - pe - na kāyindriyaṃ?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ rūpaṃ bāhiraṃ na kāyindriyaṃ.

839. Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyindriyaṃ?

Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo - pe - suñño gāmopeso. Idaṃ taṃ rūpaṃ ajjhattikaṃ kāyindriyaṃ.

840. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na kāyindriyaṃ?

Cakkhāyatanaṃ - pe - jivhāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na kāyindriyaṃ.

841. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na itthindriyaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na itthindriyaṃ.

842. Katamaṃ taṃ rūpaṃ bāhiraṃ itthindriyaṃ?

Yaṃ itthiyā itthiliṅgaṃ itthinimittaṃ itthikuttaṃ itthākappo ittattaṃ itthibhāvo, idaṃ taṃ rūpaṃ bāhiraṃ itthindriyaṃ. [PTS Page 164] [\q 164/]

[BJT Page 346] [\x 346/]

843. Katamaṃ taṃ rūpaṃ bāhiraṃ na itthindriyaṃ?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na itthindriyaṃ.

844. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na purisindriyaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na purisindriyaṃ.

845. Katamaṃ taṃ rūpaṃ bāhiraṃ purisindriyaṃ?

Yaṃ purisassa purisaliṅgaṃ purisanimittaṃ purisakuttaṃ purisākappo purisattaṃ purisabhāvo. Idaṃ taṃ rūpaṃ bāhiraṃ purisindriyaṃ.

846. Katamaṃ taṃ rūpaṃ bāhiraṃ na purisindriyaṃ.

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na purisindriyaṃ.

847. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na jīvitindriyaṃ?

Cakkhāyatanaṃ - pe - kāyayatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na jīvitindriyaṃ.

848. Katamaṃ taṃ rūpaṃ bāhiraṃ jīvitindriyaṃ?

Yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā irīyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ, idaṃ taṃ rūpaṃ bāhiraṃ jīvitindriyaṃ.

849. Katamaṃ taṃ rūpaṃ bāhiraṃ na jīvitindriyaṃ?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na jīvitindriyaṃ.

Indriya tikā.

850. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na kāyaviññatti?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na kāyaviññatti.

851. Katamaṃ taṃ rūpaṃ bāhiraṃ kāyaviññatti?

Yā kusalacittassa vā akusalacittassa vā avyākatacittassa vā abhikkamantassa vā paṭikkamantassa vā ālokentassa va vilokentassa vā sammiñjentassa vā pasārentassa vā kāyassa thambhanā santhambhanā santhambhitattaṃ viññatti viññāpanā viññāpitattaṃ. Ida taṃ rūpaṃ bāhiraṃ kāyaviññatti.

[BJT Page 348] [\x 348/]

852. Katamaṃ taṃ rūpaṃ bāhiraṃ na kāyaviññatti?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na kāyaviññatti.

853. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na vacīviññatti?

Catkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na vacīviññatti. [PTS Page 165] [\q 165/]

854. Yā kusalacittassa vā akusalacittassa vā avyākatacittassa vā vācā girā vyappatho udīraṇaṃ ghoso ghosakammaṃ vācā vacībhedo, ayaṃ vuccati vācā. Yā tāya vācāya viññatti viññapanā viññāpitattaṃ, idaṃ taṃ rūpaṃ bāhiraṃ vacīviññatti.

855. Katamaṃ taṃ rūpaṃ bāhiraṃ na vacīviññatti?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na vacīviññatti.

856. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na ākāsadhātu?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na ākāsadhātu.

857. Katamaṃ taṃ rūpaṃ bāhiraṃ ākāsadhātu?

Yo ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ asamphuṭṭhaṃ catūhi mahābhūtehi. Idaṃ taṃ rūpaṃ bāhiraṃ ākāsadhātu.

858. Katamaṃ taṃ rūpaṃ bāhiraṃ na ākāsadhātu?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na ākāsadhātu.

859. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na āpodhātu?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na āpodhātu.

860. Katamaṃ taṃ rūpaṃ bāhiraṃ āpodhātu?

Yaṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa. Idaṃ taṃ rūpaṃ bāhiraṃ āpodhātu.

[BJT Page 350] [\x 350/]

861. Katamaṃ taṃ rūpaṃ bāhiraṃ na āpodhātu?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ na āpodhātu.

862. Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na lahutā?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na lahutā.

863. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa lahutā?

Yā rūpassa lahutā lahupariṇāmatā adandhanatā avitthanatā, idaṃ taṃ rūpaṃ bāhiraṃ rūpassa lahutā.

864. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na lahutā?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na lahutā.

865. Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na mudutā?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ ta rūpaṃ ajjhattikaṃ rūpassa na mudutā.

866. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa mudutā?

[PTS Page 166] [\q 166/]

Yā rūpassa mudutā maddavatā akakkhaḷatā akaṭhinatā, idaṃ taṃ rūpaṃ bāhiraṃ rūpassa mudutā.

867. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na mudutā?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na mudutā?

868. Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na kammaññatā?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na kammaññatā.

869. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa kammaññatā?

Yā rūpassa kammaññatā kammaññattaṃ kammaññabhāvo, idaṃ taṃ rūpaṃ bāhiraṃ rūpassa kammaññatā.

870. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na kammaññatā?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ rūpassa ka kammaññatā.

[BJT Page 352] [\x 352/]

871. Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na upacayo?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na upacayo.

872. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa upacayo?

Yo āyatanānaṃ ācayo, yo rūpassa upacayo. Idaṃ taṃ rūpaṃ bāhiraṃ rūpassa upacayo.

873. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na upacayo?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na upacayo*.

874. Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na santati?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na santati. *

875. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa santati?

Yo rūpassa upacayo, sā rūpassa santati. Idaṃ taṃ rūpaṃ bāhiraṃ rūpassa santati.

876. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na santati?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na santati.

877. Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na jaratā?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na jaratā.

878. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa jaratā?

Yā rūpassa jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittavatā āyuno saṃhāni indriyānaṃ paripāko. Idaṃ taṃ rūpaṃ bāhiraṃ rūpassa jaratā.

879. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na jaratā?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ rūpassa na jaratā. [PTS Page 167] [\q 167/]

880. Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na aniccatā?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na aniccatā.

*Ime dve dvārā [PTS] potthake na santi.

[BJT Page 354] [\x 354/]

881. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa aniccatā?

Yo rūpassa khayo vayo bhedo paribhedo aniccatā antaradhānaṃ, idaṃ taṃ rūpaṃ bāhiraṃ rūpassa aniccatā.

882. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na aniccatā?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na aniccatā.

883. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na kabaliṃkāro āhāro?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ. Idaṃ taṃ rūpaṃ ajjhattikaṃ na kabaliṃkāro āhāro.

884. Katamaṃ taṃ rūpaṃ bāhiraṃ kabaliṃkāro āhāro?

Odano kummāso sattu maccho maṃsaṃ khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ, yaṃ vā panaññampi atthi rūpaṃ yamhi yamhi janapade tesaṃ tesaṃ sattānaṃ mukhāsiyaṃ dantavikhādanaṃ galajjhoharaṇīyaṃ kucchi vitthambhanaṃ yāya ojāya sattā yāpenti, idaṃ taṃ rūpa bāhiraṃ kabaliṃkāro āhāro.

885. Katamaṃ taṃ rūpaṃ bāhiraṃ na kabaliṃkāro āhāro?

Rūpāyatanaṃ - pe - rūpassa aniccatā, idaṃ taṃ rūpaṃ bāhiraṃ na kabaliṃkāro āhāro. Evaṃ tividhena rūpasaṅgaho.

(Sukhumarūpatikā. )

Tikaniddeso.

Catukkaṃ.

886. Katamaṃ taṃ rūpaṃ upādā upādinnaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ākāsadhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ upādā upādinnaṃ.

887. Katamaṃ taṃ rūpaṃ upādā anupādinnaṃ?

Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthirūpaṃ na kammassa [PTS Page 168] [\q 168/] katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ākāsadhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ upādā anupādinnaṃ.

[BJT Page 356] [\x 356/]

888. Katamaṃ taṃ rūpaṃ no upādāupādinnaṃ?

Kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu. Idaṃ taṃ rūpaṃ no upādāupādinnaṃ.

889. Katamaṃ taṃ rūpaṃ no upādāanupādinnaṃ?

Na kammassa katattā phoṭṭhabbāyatanaṃ, āpodhātu. Idaṃ taṃ rūpaṃ no upādāanupādinnaṃ.

890. Katamaṃ taṃ rūpaṃ upādāupādinnupādāniyaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ ākāsadhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ upādāupādinnupādāniyaṃ.

891. Katamaṃ taṃ rūpaṃ upādāanupādinnupādānīya?

Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ākāsadhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ upādāanupādinnupādāniyaṃ.

892. Katamaṃ taṃ rūpaṃ no upādāupādinnupādāniyaṃ?

Kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu. Idaṃ taṃ rūpaṃ no upādāupādinnupādāniyaṃ.

893. Katamaṃ taṃ rūpaṃ no upādāanupādinnupādāniyaṃ?

Na kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu. Idaṃ taṃ rūpaṃ no upādāanupādinnupādāniyaṃ.

894. Katamaṃ taṃ rūpaṃ upādāsappaṭighaṃ?

Cakkhāyatanaṃ - pe - rasāyatanaṃ. Idaṃ taṃ rūpaṃ upādāsappaṭighaṃ.

895. Katamaṃ taṃ rūpaṃ upādāappaṭighaṃ?

Itthindriyaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ upādā appaṭighaṃ.

896. Katamaṃ taṃ rūpaṃ no upādāsappaṭighaṃ.

Phoṭṭhabbāyatanaṃ. Idaṃ taṃ rūpaṃ no upādāsappaṭighaṃ. [PTS Page 169] [\q 169/]

897. Katamaṃ taṃ rūpaṃ no upādāappaṭighaṃ?

Āpodhātu. Idaṃ taṃ rūpaṃ no upādāappaṭighaṃ.

[BJT Page 358] [\x 358/]

898. Katamaṃ taṃ rūpaṃ upādāoḷārikaṃ?

Cakkhāyatanaṃ - pe - rasāyatanaṃ. Idaṃ taṃ rūpaṃ upādāoḷārikaṃ.

899. Katamaṃ taṃ rūpaṃ upādāsukhumaṃ?

Itthindriyaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ upādāsukhumaṃ.

900. Katamaṃ taṃ rūpaṃ no upādāoḷārikaṃ?

Phoṭṭhabbāyatanaṃ. Ida taṃ rūpaṃ no upādāoḷārikaṃ.

901. Katamaṃ taṃ rūpaṃ no upādāsukhumaṃ?

Āpodhātu. Idaṃ taṃ rūpaṃ no upādāsukhumaṃ.

902. Katamaṃ taṃ rūpaṃ upādādūre?

Itthindriyaṃ - pe - kabaliṃkāro āhāro idaṃ taṃ rūpaṃ upādādūre.

903. Katamaṃ taṃ rūpaṃ upādāsantike?

Cakkhāyatanaṃ - pe - rasāyatanaṃ. Idaṃ taṃ rūpaṃ upādāsantike.

904. Katamaṃ taṃ rūpaṃ no upādādūre?

Āpodhātu. Idaṃ taṃ rūpaṃ no upādādūre.

905. Katamaṃ taṃ rūpaṃ no upādāsantike?

Phoṭṭhabbāyatanaṃ. Idaṃ taṃ rūpaṃ no upādāsantike.

906. Katamaṃ taṃ rūpaṃ upādinnaṃ sanidassanaṃ?

Kammassa katattā rūpāyatanaṃ. Idaṃ taṃ rūpaṃ upādinnaṃ sanidassanaṃ.

907. Katamaṃ taṃ rūpaṃ upādinnaṃ anidassanaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññammi atthi rūpaṃ kammassa katattā gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ upādinnaṃ anidassanaṃ.

908. Katamaṃ taṃ rūpaṃ anupādinnaṃ sanidassanaṃ?

Na kammassa katattā rūpāyatanaṃ. Idaṃ taṃ rūpaṃ anupādinnaṃ sanidassanaṃ.

[BJT Page 360] [\x 360/]

909. Katamaṃ taṃ rūpaṃ anupādinnaṃ anidassanaṃ?

Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa [PTS Page 170] [\q 170/] aniccatā, yaṃ vaṃ panaññampi atthi rūpaṃ na kammassa katattā gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ anupādinnaṃ anidassanaṃ.

910. Katamaṃ taṃ rūpaṃ upādinnaṃ sappaṭighaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ upādinnaṃ sappaṭighaṃ.

911. Katamaṃ taṃ rūpaṃ upādinnaṃ appaṭighaṃ?

Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ upādinnaṃ appaṭighaṃ.

912. Katamaṃ taṃ rūpaṃ anupādinnaṃ sappaṭighaṃ?

Saddāyatanaṃ, yaṃ vā panaññampi atthirūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ anupādinnaṃ sappaṭighaṃ.

913. Katamaṃ taṃ rūpaṃ anupādinnaṃ appaṭighaṃ?

Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā ākāsadhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ anupādinnaṃ appaṭighaṃ.

914. Katamaṃ taṃ rūpaṃ upādinnaṃ mahābhūtaṃ?

Kammassa katattā phoṭṭhabbāyatanaṃ, āpodhātu idaṃ taṃ rūpaṃ upādinnaṃ mahābhūtaṃ.

915. Katamaṃ taṃ rūpaṃ upādinnaṃ na mahābhūtaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ākāsadhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ upādinnaṃ na mahābhūtaṃ.

[BJT Page 362] [\x 362/]

916. Katamaṃ taṃ rūpaṃ anupādinnaṃ mahābhūtaṃ?

Na kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu. Idaṃ taṃ rūpaṃ anupādinnaṃ mahābhūtaṃ.

917. Katamaṃ taṃ rūpaṃ anupādinnaṃ na mahābhūtaṃ? [PTS Page 171] [\q 171/] saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vaṃ panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ anupādinnaṃ na mahābhūtaṃ.

918. Katamaṃ taṃ rūpaṃ upādinnaṃ oḷārikaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ upādinnaṃ oḷārikaṃ

919. Katamaṃ taṃ rūpaṃ upādinnaṃ sukhumaṃ?

Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ upādinnaṃ sukhumaṃ.

920. Katamaṃ taṃ rūpaṃ anupādinnaṃ oḷārikaṃ?

Saddāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ anupādinnaṃoḷārikaṃ.

921. Katamaṃ taṃ rūpaṃ anupādinnaṃ sukhumaṃ?

Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ anupādinnaṃ sukhumaṃ.

922. Katamaṃ taṃ rūpaṃ upādinnaṃ dūre?

Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ upādinnaṃ dūre.

[BJT Page 364] [\x 364/]

923. Katamaṃ taṃ rūpaṃ upādinnaṃ santike?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ kakammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ upādinnaṃ santike.

924. Katamaṃ taṃ rūpaṃ anupādinnaṃ dūre?

Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā [PTS Page 172] [\q 172/] rūpassa kammaññatā rupassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rupassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ anupādinnaṃ dūre.

925. Katamaṃ taṃ rūpaṃ anupādinnaṃ santike?

Saddāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭabbāyatanaṃ, idaṃ taṃ rūpaṃ anupādinnaṃ santike.

926. Katamaṃ taṃ rūpaṃ upādinnupādāniyaṃ sanidassanaṃ?

Kammassa katattā rūpāyatanaṃ. Idaṃ taṃ rūpaṃ upādinnupādāniyaṃ sanidassanaṃ.

927. Katamaṃ taṃ rūpaṃ upādinnupādāniyaṃ anidassanaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ upādinnupādāniyaṃ anidassanaṃ.

928. Katamaṃ taṃ rūpaṃ anupādinnupādāniyaṃ sanidassanaṃ?

Na kammassa katattā rūpāyatanaṃ. Idaṃ taṃ rūpaṃ anupādinnupādāniyaṃ sanidassanaṃ.

929. Katamaṃ taṃ rūpaṃ anupādinnupādāniyaṃ anidassanaṃ?

Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ anupādinnupādāniyaṃ anidassanaṃ.

[BJT Page 366] [\x 366/]

930. Katamaṃ taṃ rūpaṃ upādinnupādāniyaṃ sappaṭighaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ [PTS Page 173] [\q 173/] gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyataṃ, idaṃ taṃ rūpaṃ upādinnupādāniyaṃ sappaṭighaṃ.

931. Katamaṃ taṃ rūpaṃ upādinnupādāniyaṃ appaṭighaṃ?

Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ upādinnupādāniyaṃ appaṭighaṃ.

932. Katamaṃ taṃ rūpaṃ anupādinnupādāniyaṃ sappaṭighaṃ?

Saddāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ anupādinnupādāniyaṃ sappaṭighaṃ.

933. Katamaṃ taṃ rūpaṃ anupādinnupādāniyaṃ appaṭighaṃ?

Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rupassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ anupādinnupādāniyaṃ appaṭighaṃ.

934. Katamaṃ taṃ rūpaṃ upādinnupādāniyaṃ mahābhūtaṃ?

Kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu. Idaṃ taṃ rūpaṃ upādinnupādāniyaṃ mahābhūtaṃ.

935. Katamaṃ taṃ rūpaṃ upādinnupādāniyaṃ na mahābhūtaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ākāsadhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ upādinnupādāniyaṃ na mahābhūtaṃ.

936. Katamaṃ taṃ rūpaṃ anupādinnupādāniyaṃ mahābhūtaṃ?

Na kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu. Idaṃ taṃ rūpaṃ anupādinnupādāniyaṃ mahābhūtaṃ.

[BJT Page 368] [\x 368/]

937. Katamaṃ taṃ rūpaṃ anupādinnupādāniyaṃ na mahābhūtaṃ. [PTS Page 174] [\q 174/]

Saddāyatanaṃ kāyaviññatti vaciviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ākāsadhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ anupādinnupādāniyaṃ na mahābhūtaṃ.

938. Katamaṃ taṃ rūpaṃ upādinnupādāniyaṃ oḷārikaṃ?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ upādinnupādāniyaṃ oḷārikaṃ.

939. Katamaṃ taṃ rūpaṃ upādinnupādāniyaṃ sukhumaṃ?

Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ upādinnupādāniyaṃ sukhumaṃ.

940. Katamaṃ taṃ rūpaṃ anupādinnupādāniyaṃ oḷārikaṃ?

Saddāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ anupādinnupādāniyaṃ oḷārikaṃ.

941. Katamaṃ taṃ rūpaṃ anupādinnupādāniyaṃ sukhumaṃ?

Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ anupādinnupādāniyaṃ sukhumaṃ.

942. Katamaṃ taṃ rūpaṃ upādinnupādāniyaṃ dūre?

Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā ākāsadhātu āpodhātu rupassa upacayo rūpassa santati kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ upādinnupādāniyaṃ dūre.

943. Katamaṃ taṃ rūpaṃ upādinnupādāniyaṃ santike?

Cakkhāyatanaṃ - pe - kāyāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ upādinnupādāniyaṃ santike. [PTS Page 175] [\q 175/]

[BJT Page 370] [\x 370/]

944. Katamaṃ taṃ rūpaṃ anupādinnupādāniyaṃ dūre?

Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā. Yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ anupādinnupādāniyaṃ dūre.

945. Katamaṃ taṃ rūpaṃ anupādinnupādāniyaṃ santike?

Saddāyatanaṃ yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ anupādinnupādāniyaṃ santike.

946. Katamaṃ taṃ rūpaṃ sappaṭighaṃ indriyaṃ?

Cakkhundriyaṃ - pe - kāyindriyaṃ, idaṃ taṃ rūpaṃ sappaṭighaṃ indriyaṃ.

947. Katamaṃ taṃ rūpaṃ sappaṭighaṃ na indriyaṃ?

Rūpāyatanaṃ - pe - phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ sappaṭighaṃ na indriyaṃ.

948. Katamaṃ taṃ rūpaṃ appaṭighaṃ indriyaṃ?

Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, idaṃ taṃ rūpaṃ appaṭighaṃ indriyaṃ.

949. Katamaṃ taṃ rūpaṃ appaṭighaṃ na indriyaṃ?

Kāyaviññatti vacīviññatti - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ appaṭighaṃ na indriyaṃ.

950. Katamaṃ taṃ rūpaṃ sappaṭighaṃ mahābhūtaṃ?

Phoṭṭhabbāyatanaṃ. Idaṃ taṃ rūpaṃ sappaṭighaṃ mahābhūtaṃ.

951. Katamaṃ taṃ rūpaṃ sappaṭighaṃ na mahābhūtaṃ?

Cakkhāyatanaṃ - pe - rasāyatanaṃ, idaṃ taṃ rūpaṃ sappaṭighaṃ na mahābhūtaṃ.

952. Katamaṃ taṃ rūpaṃ appaṭighaṃ mahābhūtaṃ?

Āpodhātu. Idaṃ taṃ rūpaṃ appaṭighaṃ mahābhūtaṃ.

[BJT Page 372] [\x 372/]

953. Katamaṃ taṃ rūpaṃ appaṭighaṃ na mahābhūtaṃ?

Itthindriyaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ appaṭighaṃ na mahābhūtaṃ.

954. Katamaṃ taṃ rūpaṃ indriyaṃ oḷārikaṃ?

Cakkhundriyaṃ - pe - kāyindriyaṃ, idaṃ taṃ rūpaṃ indriyaṃ oḷārikaṃ.

955. Katamaṃ taṃ rūpaṃ indriyaṃ sukhumaṃ?

[PTS Page 176] [\q 176/]

Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, idaṃ taṃ rūpaṃ indriyaṃ sukhumaṃ.

956. Katamaṃ taṃ rūpaṃ na indriyaṃ oḷārikaṃ?

Rūpāyatanaṃ - pe - phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ na indriyaṃ oḷārikaṃ.

957. Katamaṃ taṃ rūpaṃ na indriyaṃ sukhumaṃ?

Kāyaviññatti - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na indriyaṃ sukhumaṃ.

958. Katamaṃ taṃ rūpaṃ indriyaṃ dūre?

Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, idaṃ taṃ rūpaṃ indriyaṃ dūre.

959. Katamaṃ taṃ rūpaṃ indriyaṃ santike?

Cakkhundriyaṃ - pe - kāyindriyaṃ, idaṃ taṃ rūpaṃ indriyaṃ santike.

960. Katamaṃ taṃ rūpaṃ na indriyaṃ dūre?

Kāyaviññatti vacīviññatti - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na indriyaṃ dūre.

961. Katamaṃ taṃ rūpaṃ na indriyaṃ santike?

Rūpāyatanaṃ - pe - phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ na indriyaṃ santike.

962. Katamaṃ taṃ rūpaṃ mahābhūtaṃ oḷārikaṃ?

Phoṭṭhabbāyatanaṃ, idaṃ taṃ rūpaṃ mahābhūtaṃ oḷārikaṃ.

963. Katamaṃ taṃ rūpaṃ mahābhūtaṃ sukhumaṃ?

Āpodhātu, idaṃ taṃ rūpaṃ mahābhūtaṃ sukhumaṃ.

[BJT Page 374] [\x 374/]

964. Katamaṃ taṃ rūpaṃ na mahābhūtaṃ oḷārikaṃ?

Cakkhāyatanaṃ - pe - rasāyatanaṃ, idaṃ taṃ rūpaṃ na mahābhūtaṃ oḷārikaṃ.

965. Katamaṃ taṃ rūpaṃ na mahābhūtaṃ sukhumaṃ?

Itthindriyaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na mahābhūtaṃ sukhumaṃ.

966. Katamaṃ taṃ rūpaṃ mahābhūtaṃ dūre?

Āpodhātu. Idaṃ taṃ rūpaṃ mahābhūtaṃ dūre.

967. Katamaṃ taṃ rūpaṃ mahābhūtaṃ santike?

Phoṭṭhabbāyatanaṃ. Idaṃ taṃ rūpaṃ mahābhūtaṃ santike.

968. Katamaṃ taṃ rūpaṃ na mahābhūtaṃ dūre?

Itthindriyaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ na mahābhūtaṃ dūre. [PTS Page 177] [\q 177/]

969. Katamaṃ taṃ rūpaṃ na mahābhūtaṃ santike?

Cakkhāyatanaṃ - pe - rasāyatanaṃ. Idaṃ taṃ rūpaṃ na mahābhūtaṃ santike.

970. Rūpāyatanaṃ diṭṭhaṃ, saddāyatanaṃ sutaṃ, gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ mutaṃ, sabbaṃ rūpaṃ manasā viññātaṃ rūpaṃ.

Evaṃ catubbidhena rūpasaṅgaho.

Catukkaṃ.

971. Katamaṃ taṃ rūpaṃ paṭhavidhātu?

Yaṃ kakkhaḷaṃ kharigataṃ1 kakkhaḷattaṃ kakkhaḷabhāvo ajjhattaṃ vā bahiddhā vā upādinnaṃ vā anupādinnaṃ vā, idaṃ taṃ rūpaṃ paṭhavīdhātu.

972. Katamaṃ taṃ rūpaṃ āpodhātu?

Yaṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa ajjhattaṃ yā bahiddhā vā upādinnaṃ vā anupādinnaṃ vā, idaṃ taṃ rūpaṃ āpodhātu.

1. Kharagataṃ - sīmu. 1, 2, 3, Machasaṃ, syā.

[BJT Page 376] [\x 376/]

973. Katamaṃ taṃ rūpaṃ tejodhātu?

Yaṃ tejo tejogataṃ usmā usmāgataṃ usumaṃ usumagataṃ ajjhattaṃ vā bahiddhā vā upādinnaṃ vā anupādinnaṃ vā, idaṃ taṃ rūpaṃ tejodhātu.

974. Katamaṃ taṃ rūpaṃ vāyodhātu?

Yaṃ vāyo vāyogataṃ thambhitattaṃ rūpassa ajjhattaṃ vā bahiddhā vā upādinnaṃ vā anupādinnaṃ vā, idaṃ taṃ rūpaṃ vāyodhātu.

975. Katamaṃ taṃ rūpaṃ upādā?

Cakkhāyatanaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ upādā.

Evaṃ pañcavidhena rūpasaṅgaho.

Pañcakaṃ.

976. Rūpāyatanaṃ cakkhuviññeyyaṃ rūpaṃ, saddāyatanaṃ sotaviññeyyaṃ rūpaṃ, gandhāyatanaṃ ghānaviññeyyaṃ rūpaṃ, rasāyatanaṃ jivhāviññeyyaṃ rūpaṃ, phoṭṭhabbāyatanaṃ kāyaviññeyyaṃ rūpaṃ, sabbaṃ rūpaṃ manoviññeyyaṃ rūpaṃ.

Evaṃ chabbidhena rūpasaṅgaho.

Chakkaṃ. [PTS Page 178] [\q 178/]

977. Rūpāyatanaṃ cakkhu viññeyyaṃ rūpaṃ, saddāyatanaṃ sotaviññeyyaṃ rūpaṃ, gandhāyatanaṃ ghānaviññeyyaṃ rūpaṃ, rasāyatanaṃ jivhāviññeyyaṃ rūpaṃ, phoṭṭhabbāyatanaṃ kāyaviññeyyaṃ rūpaṃ, rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuviññeyyaṃ rūpaṃ, sabbaṃ rūpaṃ manoviññāṇadhātu viññeyyaṃ rūpaṃ.

Evaṃ sattavidhena rūpasaṅgaho.

Sattakaṃ.

978. Rūpāyatanaṃ cakkhuviññeyyaṃ rūpaṃ, saddāyatanaṃ sotaviññeyyaṃ rūpaṃ, gandhāyatanaṃ ghānaviññeyyaṃ rūpaṃ, rasāyatanaṃ jivhāviññeyyaṃ rūpaṃ, manāpiyo phoṭṭhabbo sukhasamphasso kāyaviññeyyaṃ rūpaṃ, amanāpiyo phoṭṭhabbo dukkhasamphasso kāyaviññeyyaṃ rūpaṃ, rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuviññeyyaṃ rūpaṃ, sabbaṃ rūpaṃ manoviññāṇadhātuviññeyyaṃ rūpaṃ.

Evaṃ aṭṭhavidhena rūpasaṅgaho.

Aṭṭhakaṃ.

[BJT Page 378] [\x 378/]

979. Katamaṃ taṃ rūpaṃ cakkhundriyaṃ?

Yaṃ cakkhuṃ1 catunnaṃ mahābhūtānaṃ upādāya pasādo - pe - suñño gāmopeso. Idaṃ taṃ rūpaṃ cakkhundriyaṃ.

980. Katamaṃ taṃ rūpaṃ sotindriyaṃ - pe - ghānindriyaṃ - pe - jivhindriyaṃ - pe - kāyindriyaṃ - pe - itthindriyaṃ - pe - purisindriyaṃ - pe - jīvitindriyaṃ?

Yo tesaṃ2 rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā irīyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ, idaṃ taṃ rūpaṃ jīvitindriyaṃ.

981. Katamaṃ taṃ rūpaṃ na indriyaṃ?

Rūpāyatanaṃ - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ na indriyaṃ.

Evaṃ navavidhena rūpasaṅgaho.

Navakaṃ. [PTS Page 179] [\q 179/]

982. Katamaṃ taṃ rūpaṃ cakkhundriyaṃ?

Yaṃ cakkhuṃ catunnaṃ mahābhūtānaṃ upādāya pasādo - pe - suñño gāmopeso. Idaṃ taṃ rūpaṃ cakkhundriyaṃ.

983. Katamaṃ taṃ rūpaṃ sotindriyaṃ - pe - ghānindriyaṃ - pe - jivhindriyaṃ - pe - kāyindriyaṃ - pe - itthindriyaṃ - pe - purisindriyaṃ - pe - jīvitindriyaṃ?

Yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā irīyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ, idaṃ taṃ rūpaṃ jīvitindriyaṃ.

984. Katamaṃ taṃ rūpaṃ na indriyaṃ sappaṭighaṃ?

Rūpāyatanaṃ - pe - phoṭṭhabbāyatanaṃ. Idaṃ taṃ rūpaṃ na indriyaṃ sappaṭighaṃ.

985. Katamaṃ taṃ rūpaṃ na indriyaṃ appaṭighaṃ?

Kāyaviññatti - pe - kabaliṃkāro āhāro. Idaṃ taṃ rūpaṃ na indriyaṃ appaṭighaṃ.

Evaṃ dasavidhena rūpasaṅgaho.

Dasakaṃ.

986. Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ?

Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo - pe - suñño gāmopeso idaṃ taṃ rūpaṃ cakkhāyatanaṃ.

1. Yaṃ cakkhu - sīmu 1, 2, machasaṃ, [PTS] 2. Yaṃ tesaṃ - sīmu 3.

[BJT Page 380] [\x 380/]

987. Katamaṃ taṃ rūpaṃ sotāyatanaṃ - pe - ghānāyatanaṃ - pe - jivhāyatanaṃ - pe - kāyāyatanaṃ - pe - rūpāyatanaṃ - pe - saddāyatanaṃ - pe - gandhāyatanaṃ - pe - rasāyatanaṃ - pe - phoṭṭhabbāyatanaṃ?

Paṭhavidhātu - pe - phoṭṭhabbadhātupesā. Idaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ.

988. Katamaṃ taṃ rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ?

Itthindriyaṃ - pe - kabaliṃkāro āhāro, idaṃ taṃ rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ.

Evaṃ ekādasavidhena rūpasaṅgaho.

Ekādasakaṃ.

Rūpavibhatti

Aṭṭhamaṃ bhāṇavāraṃ.