[PTS Page 180] [\q 180/]

(Nikkhepakaṇḍaṃ)

989. Katame dhammā kusalā?

Tīṇi kusalamūlāni: alobho adoso amoho taṃsampayutto vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, taṃ samuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime dhammā kusalā.

990. Katame dhammā akusalā?

Tīṇi akusalamūlāni: lobho doso moho, tadekaṭṭhā ca kilesā taṃsampayutto vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime dhammā akusalā.

991. Katame dhammā avyākatā?

Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbaṃ ca rūpaṃ, asaṅkhatā ca dhātu. Ime dhammā avyākatā.

[BJT Page 382] [\x 382/]

992. Katame dhammā sukhāya vedanāya sampayuttā?

Sukhabhūmiyā kāmāvacare rūpāvacare apariyāpanne sukhaṃ vedanaṃ ṭhapetvā taṃsampayutto saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ime dhammā sukhāya vedanāya sampayuttā.

993. Katame dhammā dukkhāya vedanāya sampayuttā?

Dukkhabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne sukhaṃ vedanaṃ ṭhapetvā taṃsampayutto saññākkhandho saṅkhārakkhandho viññāṇakkhandho. Ime dhammā dukkhāya vedanāya sampayuttā.

994. Katame dhammā adukkhamasukhāya vedanāya sampayuttā?

Adukkhamasukhabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne adukkhamasukhaṃ vedanaṃ ṭhapetvā taṃsampayutto saññākkhandho sakhkhārakkhandho viññāṇakkhandho, ime dhammā adukkhamasukhāya vedanāya sampayuttā.

995. Katame dhammā vipākā?

Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā, vedanākkhandho - pe - viññāṇakkhandho, ime dhammā vipākā. [PTS Page 181] [\q 181/]

996. Katame dhammā vipākadhammadhammā?

Kusalākusalā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā, vedanākkhandho - pe - viññāṇakkhandho, ime dhammā vipākadhammadhammā.

997. Katame dhammā nevavipākanavipākadhammadhammā?

Ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbaṃ ca rūpaṃ, asaṅkatā ca dhātu, ime dhammā nevavipākanavipākadhammadhammā.

998. Katame dhammā upādinnupādāniyā?

Sāsavā kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā rūpāvacarā arūpāvacarā, vedanākkhandho - pe - viññāṇakkhandho, yaṃ ca rūpaṃ kammassa katattā, ime dhammā upādinnupādāniyā.

[BJT Page 384] [\x 384/]

999. Katame dhammā anupādinnupādāniyā?

Sāsavā kusalākusalā dhammā kāmāvacarā rupāvacarā arūpāvacarā, vedanākkhandho - pe - viññāṇakkhandho, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, yaṃ ca rūpaṃ na kammassa katattā, ime dhammā anupādinnupādāniyā.

1000. Katame dhammā anupādinnaanupādāniyā?

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā anupādinnaanupādāniyā.

1001. Katame dhammā saṅkiliṭṭhasaṅkilesikā?

Tīṇi akusalamūlāni lobho doso moho, tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho - pe - viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime dhammā saṅkiliṭṭhasaṅkilesikā.

1002. Katame dhammā asaṅkiliṭṭhasaṅkilesikā?

Sāsavā kusalavyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ime dhammā asaṅkiliṭṭhasaṅkilesikā.

1003. Katame dhammā asaṅkiliṭṭhaasaṅkilesikā?

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā asaṅkiliṭṭhaasaṅkilesikā.

1004. Katame dhammā savitakkasavicārā?

Savitakkasavirabhūmiyaṃ kāmāvacare rūpāvacare [PTS Page 182] [\q 182/] apariyāpanne vitakka vicāre ṭhapetvā taṃsampayutto vedanākkhandho - pe - viññāṇakkhandho, ime dhammā savitakkasavicārā.

1005. Katame dhammā avitakkavicāramattā?

Avitakkavicāramattabhūmiyaṃ rūpāvacare apariyāpanne vicāraṃ ṭhapetvā taṃsampayutto vedanākkhandho - pe - viññāṇakkhandho, ime dhammā avitakkavicāramattā.

[BJT Page 386] [\x 386/]

1006. Katame dhammā avitakkaavicārā?

Avitakkaavicārabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne vedanākkhandho - pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ, asaṅkhatā ca dhātu, ime dhammā avitakkaavicārā.

1007. Katame dhammā pītisahagatā?

Pītibhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne pītiṃ ṭhapetvā taṃ sampayutto vedanākkhandho - pe - viññāṇakkhandho, ime dhammā pītisahagatā.

1008. Katame dhammā sukhasahagatā?

Sukhabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne sukhaṃ ṭhapetvā taṃ sampayutto saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ime dhammā sukhasahagatā.

1009. Katame dhammā upekkhāsahagatā?

Upekkhābhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne upekkhaṃ ṭhapetvā taṃ sampayutto saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ime dhammā upekkhāsahagatā.

1010. Katame dhammā dassanena pahātabbā?

Tīṇī saññojanāni: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso.

1011. Tattha katamā sakkāyadiṭṭhi?

Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānaṃ saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ saṅkhāre [PTS Page 183] [\q 183/] attato samanupassati, skhāravantaṃ vaṃ attānaṃ, attani vā saṅkhāre, saṅkhāresu vā attānaṃ viññāṇaṃ attato samanupassati, viññāṇamantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ.

[BJT Page 388] [\x 388/]

Yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisukāyikaṃ1 diṭṭhivipphanditā diṭṭhisaññojanaṃ gāho patiṭṭhāho2 abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanā vipariyesagāho, 3 ayaṃ vuccati sakkāyadiṭṭhi.

1012. Tattha katamā vicikicchā?

Satthari kaṅkhati vivikicchati, dhamme kakhkhati vicikicchati, saṅghe kakhkhati viviticchati, sikkhāya kakhkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubbantāparante kaṅkhati vicikicchati, idappaccayatā paṭiccasamuppannesu dhammesu kaṅkhati vicikicchati. Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsagāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho, ayaṃ vuccati vicikicchā.

1013. Tattha katamo sīlabbataparāmāso?

Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ1 diṭṭhivipphanditaṃ diṭṭhisaṃññojanaṃ gāho patiṭṭhāho2 abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho, 3 ayaṃ vuccati sīlabbataparāmāso.

Imāni tīṇi saṃyojanāni, tadekaṭṭhā ca kilesā, taṃ sampayutto vedanākkhandho - pe - viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime dhammā dassanena pahātabbā.

Imāni tīṇi saṃyojanāni, tadekaṭṭhā ca kilesā, taṃ sampayutto vedanākkhandho - pe - viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacikammaṃ manokammaṃ, ime dhammā dassanena pahātabbā.

1014. Katame dhammā bhāvanāya pahātabbā?

Avaseso lobho doso moho, tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho - pe - viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime dhammā bhāvanāya pahātabbā.

1015. Katame dhammā neva dassanena na bhāvanāya pahātabbā?

Kusalāvyakatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā, vedanākkhandho - pe - viññāṇakkhandho, [PTS Page 184] [\q 184/] sabbaṃ ca rūpaṃ, asaṅkatā ca dhātu, ime dhammā neva dassanena na bhāvanāya pahātabbā.

1. Diṭṭhivisūkāyitaṃ - sīmu 1, 2, 3. 2. Paṭiggāho - sīmu 3, machasaṃ, syā, [PTS] 3. Vipariyāsaggāho - machasaṃ vipariyesaggāho -syā. [PTS]

[BJT Page 390] [\x 390/]

1016. Katame dhammā dassanena pahātabbahetukā?

Tīṇi saññejanāni sakkāyadiṭṭhi vicikicchāsīlabbataparāmāso.

Tattha katamā sakkāyadiṭṭhi? Idha assutavā puthujjano - pe - rūpaṃ attato samanupassati - pe - ayaṃ vuccati sakkāyadiṭṭhi.

Tattha katamā vicikicchā? Satthari kaṅkhati - pe - ayaṃ vuccati vicikicchā.

Tattha katamo sīlabbataparāmāso? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlenasuddhi - pe - ayaṃ vuccati sīlabbataparāmāso.

Imāni tīṇi saṃyojanāni tadekaṭṭhā ca kilesā taṃsampayutto vedanākkhandho - pe - viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime dhammā dassanena pahātabbahetukā. Tīṇi saññojanāni sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso, ime dhammā dassanena pahātabbā. Tadekaṭṭho lobho doso moho, ime dhammā dassanena pahātabbahetukā. Tadekaṭṭhā ca kilesā taṃsampayutto vedanākkhandho - pe - viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime dhammā dassanena pahātabbahetukā.

1017. Katame dhammā bhāvanāya pahātabbahetukā?

Avaseso lobho doso moho, ime dhammā bhāvanāya pahātabbahetukā tadekaṭṭhā ca kilesā taṃ sampayutto vedanākkhandho - pe - viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime dhammā bhāvanāya pahātabbahetukā.

1018. Katame dhammā neva dassanena na bhāvanāya pahātabbahetukā?

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā, vedanākkhandho saññākkhandho, sabbaṃ ca rūpaṃ, asaṅkhatā ca dhātu, ime dhammā neva dassanena na bhāvanāya pahātabbahetukā.

1019. Katame dhammā ācayagāmino?

Sāsavā kusalākusalā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, vedanākkhandho - pe - viññāṇakkhandho, ime dhammā ācayagāmino.

1020. Katame dhammā apacayagāmino?

Cattāro maggā apariyāpannā, ime dhammā apacayagāmino.

[BJT Page 392] [\x 392/]

1021. Katame dhammā neva ācayagāmino na apacayagāmino?

Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā, vedanākkhandho - pe - viññāṇakkhandho, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbaṃ ca rūpaṃ, asaṅkhatā ca dhātu, ime dhammā neva ācayagāmino sa apacayagāmino.

1022. Katame dhammā sekhā1?

Cattāro maggā apariyāpannā, heṭṭhimāni ca tīṇi sāmaññaphalāni ime dhammā sekhā. [PTS Page 185] [\q 185/]

1023. Katame dhammā asekhā2?

Upariṭṭhimaṃ arahattaphalaṃ, ime dhammā asekhā.

1024. Katame dhammā nevasekhā nāsekhā?

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā, vedanākandho - pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ, asaṅkhatā ca dhātu, ime dhammā neva sekhā nāsekhā.

1025. Katame dhammā parittā?

Sabbeva kāmāvacarā kusalākusalāvyakatā dhammā, rūpakkhandho - pe - viññāṇakkhandho, ime dhammā parittā.

1026. Katame dhammā mahaggatā?

Rūpāvacarā arūpāvacarā kusalāvyākatā dhammā, vedakākkhandho - pe - viññāṇakkhandho, ime dhammā mahaggatā.

1027. Katame dhammā appamāṇā?

Apariyāpannā maggā ca maggaphalāni ca, asaṅkhatā ca dhātu, ime dhammā appamāṇā.

1028. Katame dhammā parittārammaṇā?

Paritte dhamme ārabbha ye uppajjanti cittacetasikā dhammā, ime dhammā parittārammaṇā.

1. Sekkhā - sīmu 1, 2, 3, machasaṃ syā [PTS] 2. Asekkhā - sīmu 1, 2, 3, machasaṃ, syā, [PTS]

[BJT Page 394] [\x 394/]

1029. Katame dhammā mahaggatārammaṇā?

Mahaggate dhamme ārabbha ye uppajjanti cittacetasikā dhammā, ime dhammā mahaggatārammaṇā.

1030. Katame dhammā appamāṇārammaṇā?

Appamāṇe dhamme ārabbha ye uppajjanti cittacetasikā dhammā, ime dhammā appamāṇārammaṇā.

1031. Katame dhammā hīnā?

Tīṇi akusalamūlāni lobho doso moho, tadekaṭṭhā ca kilesā, taṃ sampayutto vedanākkhandho - pe - viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime dhammā hīnā.

1032. Katame dhammā majjhimā?

Sāsavā kusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho - pe - viññāṇakkhandho, ime dhammā majjhimā.

1033. Katame dhammā paṇītā?

Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu, ime dhammā paṇītā. [PTS Page 186] [\q 186/]

1034. Katame dhammā micchattaniyatā?

Pañca kammāni ānantarikāni, yā ca micchādiṭṭhi niyatā, ime dhammā micchattaniyatā.

1035. Katame dhammā sammattaniyatā?

Cattāro maggā apariyāpannā, ime dhammā sammattaniyatā.

1036. Katame dhammā aniyatā?

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho - pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ, asaṅkhatā ca dhātu, ime dhammā aniyatā.

1037. Katame dhammā maggārammaṇā?

Ariyamaggaṃ ārabbha ye uppajjanti cittacetasikā dhammā, ime dhammā maggārammaṇā.

[BJT Page 396] [\x 396/]

1038. Katame dhammā maggahetukā?

Ariyamaggasamaṅgissa maggaṅgāni ṭhapetvā taṃ sampayutto vedanākkhandho - pe - viññāṇakkhandho, ime dhammā maggahetukā. Ariyamaggasamaṅgissa sammādiṭṭhi maggo ceva hetu ca. Sammādiṭṭhiṃ ṭhapetvā taṃsampayutto vedanākkhandho - pe - viññāṇakkhandho, ime dhammā maggahetukā. Ariyamaggasamaṅgissa alobho adoso amoho, ime dhammā maggahetu. Taṃ sampayutto vedanākkhandho - pe - viññāṇakkhandho, ime dhammā maggahetukā.

1039. Katame dhammā maggādhipatino?

Ariyamaggaṃ adhipatiṃ karitvā ye uppajjanti cittacetasikā dhammā, ime dhammā maggādhipatino. Ariyamaggasamaṅgissa vīmaṃsādhipateyyaṃ maggaṃ bhāvayantassa vīmaṃsaṃ ṭhapetvā taṃsampayutto vedanākkhandho, - pe - viññāṇakkhandho, ime dhammā maggādhipatino.

1040. Katame dhammā uppannā?

Ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā uppannā samuppannā uṭṭhitā samuṭṭhitā uppannā uppannaṃsena saṅgahitā rūpaṃ1 vedanā saññā saṅkhārā viññāṇaṃ, ime dhammā uppannā.

1041. Katame dhammā anuppannā?

Ye dhammā ajātā abhūtā asañjātā anibbattā anabhinibbattā [PTS Page 187] [\q 187/] apātubhūtā anuppannā asamuppannā anuṭṭhitā asamuṭṭhitā anuppannā. Anuppannaṃsena saṅgahītā rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ, ime dhammā anuppannā.

1042. Katame dhammā uppādino?

Kusalākusalānaṃ dhammānaṃ avipakkavipākānaṃ vipākā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho - pe - viññāṇakkhandho, yañca rūpaṃ kammassakatattā uppajjissati, ime dhammā uppādino.

1043. Katame dhammā atītā?

Ye dhammā atītā niruddhā vigatā vipariṇatā atthaṅgatā abbhatthaṅgatā uppajjitvā vigatā atītā atītaṃsena saṅgahitā rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ, ime dhammā atītā.

2. Rūpā - sīmu 2

[BJT Page 398] [\x 398/]

1044. Katame dhammā anāgatā?

Ye dhammā ajātā abhūtā asañjātā anibbattā anabhinibbattā apātubhūtā anuppannā asamuppannā anuṭṭhitā asamuṭṭhitā anāgatā anāgataṃsena saṅgahītā rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ, ime dhammā anāgatā.

1045. Katame dhammā paccuppannā?

Ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā uppannā samuppannā uṭṭhitā samuṭṭhitā paccuppannā paccuppannaṃsena saṅgahītā rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ, ime dhammā paccuppannā.

1046. Katame dhammā atītārammaṇā?

Atīte dhamme ārabbha ye te uppajjanti cittacetasikā dhammā, ime dhammā atītārammaṇā.

1047. Katame dhammā anāgatārammaṇā?

Anāgate dhamme ārabbha ye uppajjanti cittacetasikā dhammā, ime dhammā anāgatārammaṇā.

1048. Katame dhammā paccuppannārammaṇā?

Paccuppanne dhamme ārabbha ye uppajjanti cittacetasikā dhammā, ime dhammā paccuppannārammaṇā.

1049. Katame dhammā ajjhattā?

Ye dhammā tesaṃ tesaṃ sattānaṃ ajjhattaṃ paccattaṃ niyakā1 pāṭipuggalikā upādinnā rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ, ime dhammā ajjhattā.

1050. Katame dhammā bahiddhā?

Ye dhammā tesaṃ tesaṃ parasattānaṃ parapuggalānaṃ [PTS Page 188] [\q 188/] ajjhattaṃ paccattaṃ niyakā pāṭipuggalikā upādinnā rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ, ime dhammā bahiddhā.

1051. Katame dhammā ajjhattabahiddhā?

Tadubhayaṃ, ime dhammā ajjhattabahiddhā.

1. Niyatā - sīmu. 1, 2, 3 Machasaṃ. Syā. [PTS]

[BJT Page 400] [\x 400/]

1052. Katame dhammā ajjhattārammaṇā?

Ajjhatte dhamme ārabbha ye uppajjanti cittacetasikā dhammā, ime dhammā ajjhattārammaṇā.

1053. Katame dhammā bahiddhārammaṇā?

Bahiddhā dhamme ārabbha ye uppajjanti cittacetasikā dhammā, ime dhammā bahiddhārammaṇā.

1054. Katame dhammā ajjhattabahiddhārammaṇā?

Ajjhattabahiddhā dhamme ārabbha ye uppajjanti cittacetasikā dhammā, ime dhambmā ajjhattabahiddhārammaṇā.

1055. Katame dhammā sanidassanasappaṭighā?

Rūpāyatanaṃ, ime dhammā sanidassanasappaṭighā.

1056. Katame dhammā anidassanasappaṭighā?

Cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, ime dhammā anidassanasappaṭighā.

1057. Katame dhammā anidassanaappaṭighā?

Vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, yaṃ rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, asaṅkhataṃ ca dhātu, ime dhammā anidassanaappaṭighā.

Tikaṃ.

1058. Katame dhammā hetu?

Tayo kusalahetu tayo akusalahetu tayo avyākatahetu nava kāmāvacarahetu cha rūpāvacarahetu cha arūpāvacarahetu cha apariyāpannahetu.

1059. Tattha katame tayo kusalahetu?

Alobho adoso amoho.

1060. Tattha katamo alobho?

Yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ, ayaṃ vuccati alobho.

[BJT Page 402] [\x 402/]

Dhammasaṅgaṇippakaraṇaṃ nikkhepakaṇḍaṃ

1061. Tattha katamo adoso?

[PTS Page 189] [\q 189/]

Yo adoso adussanā adussitattaṃ metti mettāyanā mettāyitattaṃ anuddayā anuddayanā anuddayitattaṃ hitesitā anukampā avyāpādo avyāpajjho adoso kusalamūlaṃ, ayaṃ vuccati adoso.

1062. Tattha katamo amoho?

Dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ pubbante ñāṇaṃ aparante ñāṇaṃ pubbantāparante ñāṇaṃ idappaccayatāpaṭiccasamuppannesu dhammesu ñāṇaṃ, yā evarūpā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhanā paṇḍiccaṃ kosallaja nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati amoho.

Ime tayo kusalahetu.

1063. Tattha katame tayo akusalahetu?

Lobho doso moho.

1064. Kattha katamo lobho?

Yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjananī sibbanī1 jālinī saritā visattikā suttaṃ visaṭā āyūhanī 2 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ3 rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappanā4 jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā5 sādukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā samphatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ6 bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ, ayaṃ vuccati lobho. [PTS Page 190] [\q 190/]

1. Sibbinī, machasaṃ, [PTS] 2. Āyuhinī, sīmu machasaṃ. 3. Āsisanā āsisitattaṃ, machasaṃ. 4. Jappā jappanā, machasaṃ. 5. Pucchañjikatā, machasaṃ, sīmu 1, 2. Pucchikatā - sīmu 3, [PTS] 6. Chādanaṃ, sīmu 1, 2, 4, machasaṃ, syā chandānaṃ, [PTS]

[BJT Page 404] [\x 404/]

1065. Tattha katamo doso?

Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati, anatthaṃ me carissatīti āghāto jāyati. Piyassa me manāpassa anatthaṃ acari - pe - anatthaṃ carati - pe - anatthaṃ carissatīti āghāto jāyati. Appiyassa me amanāpassa atthaṃ acari - pe - atthaṃ carati - pe - atthaṃ carissatīti āghāto jāyati. Aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa vyāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ vyāpatti vyāpajjanā vyāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa, ayaṃ vuccati doso.

1066. Tattha katamo moho?

Dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ aparante aññāṇaṃ pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ, yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati moho.

Ime tayo akusalahetu.

1067. Tattha katame tayo avyākatahetu?

Kusalānaṃ vā dhammānaṃ vipākato kiriyāvyākatesu vā dhammesu alobho adoso amoho. Ime tayo avyākatahetu.

1068. Tattha katame nava kāmāvacarahetu?

Tayo kusalahetu, tayo akusalahetu, tayo avyākatahetu. Ime nava kāmāvacarahetu.

1069. Tattha katame cha rūpāvacara hetu?

Tayo kusalahetu, tayo avyākatahetu. Ime cha rūpāvarahetu.

1070. Tattha katame cha arūpāvacarahetu?

[PTS Page 191] [\q 191/]

Tayo kusalahetu, tayo avyākatahetu. Ime cha arūpāvacarahetu.

[BJT Page 406] [\x 406/]

1071. Tattha katame cha apariyāpannahetu?

Tayo kusalahetu, tayo avyākatahetu, ime cha apariyāpannahetu.

1072. Tattha katame tayo kusalahetu?

Alobho adoso amoho.

1073. Tattha katamo alobho?

Yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ, ayaṃ vuccati alobho.

1074. Tattha katamo adoso?

Yo adoso adussanā adussitattaṃ - pe - avyāpādo avyāpajjho adoso kusalamūlaṃ, ayaṃ vuccati adoso.

1075. Tattha katamo amoho?

Dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ pubbante ñāṇaṃ aparante ñāṇaṃ pubbantāparante ñāṇaṃ idappaccayatāpaṭiccasamuppannesu dhammesu ñāṇaṃ, yā evarūpā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhanā paṇḍiccaṃ kosallaja nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ, ayaṃ vuccati amoho.

Ime tayo kusalahetu.

1076. Tattha katame tayo avyākatahetu?

Kusalānaṃ dhammānaṃ vipākato alobho adoso amoho, ime tayo avyākatahetu.

Ime cha apariyāpannahetu.

Ime dhammā hetu.

1077. Katame dhammā na hetu?

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho - pe - viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu, ime dhammā na hetu.

[BJT Page 408] [\x 408/]

1078. Katame dhammā sahetukā?

Tehi dhammehi ye dhammā sahetukā vedanākkhandho - pe - viññāṇakkhandho, ime dhammā sahetukā.

1079. Katame dhammā ahetukā?

Tehi dhammehi ye dhammā ahetunā vedanākkhandho - pe - viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu, ime dhammā ahetukā. [PTS Page 192] [\q 192/]

1080. Katame dhammā hetusampayuttā?

Tehi dhammehi ye dhammā sampayuttā: vedanākkhandho - pe - viññāṇakkhandho, ime dhammā hetusampayuttā.

1081. Katame dhammā hetuvippayuttā?

Tehi dhammehi ye dhammā vippayuttā: vedanākkhandho - pe - viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu, ime dhammā hetuvippayuttā.

1082. Katame dhammā hetu ceva sahetukā ca?

Lobho mohena hetu ceva sahetuko ca, moho lobhena hetu ceva sahetuko ca, doso mohena hetu ceva sahetuko ca, moho dosena hetu ceva sahetuko ca. Alobho adoso amoho te aññamaññaṃ hetu ceva sahetukā ca. Ime dhammā hetu ceva sahetukā ca.

1083. Katame dhammā sahetukā ceva na ca hetu?

Tehi dhammehi ye dhammā sahetukā te dhamme ṭhapetvā vedanākkhandho - pe - viññāṇakkhandho, ime dhammā sahetukā ceva na ca hetu.

1084. Katame dhammā hetu ceva hetusampayuttā ca?

Lobho mohena hetu ceva hetusampayutto ca, moho lobhena hetu ceva hetusampayutto ca, doso mohena hetu ceva hetusampayutto ca, moho dosena hetu ceva hetusampayutto ca. Alobho adoso amoho te aññamaññaṃ hetu ceva hetusampayuttā ca. Ime dhammā hetu ceva hetusampayuttā ca.

[BJT Page 410] [\x 410/]

1085. Katame dhammā hetusampayuttā ceva na ca hetu?

Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā vedanākkhandho - pe - viññāṇakkhandho, ime dhammā hetusampayuttā ceva na ca hetu.

1086. Katame dhammā na hetu sahetukā?

Tehi dhammehi ye dhammā na hetu sahetukā: vedanākkhandho - pe - viññāṇakkhandho, ime dhammā na hetu sahetukā.

1087. Katame dhammā na hetu ahetukā?

Tehi dhammehi ye dhammā na hetu ahetukā: vedanākkhandho - pe - viññāṇakkhandho, sabbañca rūpaṃ asaṅkhatā ca dhātu, ime dhammā na hetu ahetukā.

Hetugocchakaṃ.

1088. Katame dhammā sappaccayā?

Pañcakkhandhā: rūpakkhandho vedanākkhandho saññākkhandho [PTS Page 193] [\q 193/] saṅkhārakkhandho viññāṇakkhandho, ime dhammā sappaccayā.

1089. Katame dhammā appaccayā?

Asaṅkhatā dhātu, ime dhammā appaccayā.

1090. Katame dhammā saṅkhatā?

Yeva te dhammā sappaccayā, teva te dhammā saṅkhatā.

1091. Katame dhammā asaṅkhatā?

Yo eva so dhammo appaccayo so eva so dhammo asaṅkhato.

1092. Katame dhammā sanidassanā?

Rūpāyatanaṃ, ime dhammā sanidassanā.

1093. Katame dhammā anidassanā?

Cakkhāyatanaṃ - pe - phoṭṭhabbāyatanaṃ, vedanākkhandho, - pe - viññāṇakkhandho, yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, asaṅkhatā ca dhātu, ime dhammā anidassanā.

1094. Katame dhammā sappaṭighā?

Cakkhāyatanaṃ - pe - phoṭṭhabbāyatanaṃ, ime dhammā sappaṭighā.

[BJT Page 412] [\x 412/]

1095. Katame dhammā appaṭighā?

Vedanākkhandho - pe - viññāṇakkhandho, yaṃ ca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, asaṅkhatā ca dhātu, ime dhammā appaṭighā.

1096. Katame dhammā rūpino?

Cattāro ca mahābhūtā catunnaṃ ca mahābhūtānaṃ upādāya rūpaṃ, ime dhammā rūpino.

1097. Katame dhammā arūpino?

Vedanākkhandho - pe - viññāṇakkhandho, asaṅkhatā ca dhātu, ime dhammā arūpino.

1098. Katame dhammā lokiyā?

Sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho - pe - viññāṇakkhandho, ime dhammā lokiyā.

1099 Katame dhammā lokuttarā?

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā lokuttarā.

1100. Katame dhammā kenaci viññeyyā kenaci na viññeyyā?

[PTS Page 194] [\q 194/] ye te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyā. Ye vā pana te dhammā sotaviññeyyā, na te dhammā cakkhuviññeyyā.

Ye te dhammā cakkhuviññeyyā, na te dhammā ghānaviññeyyā. Ye vā pana te dhammā ghānaviññeyyā, na te dhammā cakkhuviññeyyā.

Ye te dhammā cakkhuviññeyyā, na te dhammā jivhāviññeyyā. Ye vā pana te dhammā jivhāviññeyyā, na te dhammā cakkhuviññeyyā.

Ye te dhammā cakkhuviññeyyā, na te dhammā kāyaviññeyyā. Ye vā pana te dhammā kāyaviññeyyā, na te dhammā cakkhuviññeyyā.

[BJT Page 414] [\x 414/]

Ye te dhammā sotaviññeyyā, na te dhammā ghānaviññeyyā. Ye vā pana te dhammā ghānaviññeyyā, na te dhammā sotaviññeyyā.

Ye te dhammā sotaviññeyyā, na te dhammā jivhāviññeyyā. Ye vā pana te dhammā jivhāviññeyyā, na te dhammā sotaviññeyyā.

Ye te dhammā sotaviññeyyā, na te dhammā kāya viññeyyā. Ye vā pana te dhammā kāyaviññeyyā, na te dhammā sotaviññeyyā.

Ye te dhammā sotaviññeyyā, na te dhammā cakkhuviññeyyā. Ye vā pana te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyā.

Ye te dhammā ghānaviññeyyā na te dhammā jivyāviññeyyā. Ye vā pana te dhammā jivhāviññeyyā na te dhammā ghānaviññeyyā.

Ye te dhammā ghānaviññeyyā na te dhammā kāyaviññeyyā. Ye vā pana te dhammā kāyaviññeyyā na te dhammā ghānaviññeyyā.

Ye te dhammā ghānaviññeyyā na te dhammā cakkhuviññeyyā. Ye vā pana te dhammā cakkhuviññeyyā na te dhammā ghānaviññeyyā.

Ye te dhammā ghānaviññeyyā na te dhammā sotaviññeyyā. Ye vā pana te dhammā notaviññeyyā na te dhammā ghānaviññeyyā.

Ye te dhammā jivhāviññeyyā na te dhammā kāyaviññeyyā. Ye vā pana te dhammā kāyaviññeyyā na te dhammā jivhāviññeyyā.

Ye te dhammā jivhāviññeyyā na te dhammā cakkhuviññeyyā. Ye vā pana te dhammā cakkhuviññeyyā na te dhammā jivhāviññeyyā.

Ye te dhammā jivhāviññeyyā na ce dhammā sotaviññeyyā. Ye vā pana te dhammā sotaviññeyyā na te dhammā jivhāviññeyyā.

Ye te dhammā jivhāviññeyyā na te dhammā ghānaviññeyyā. Ye vā pana te dhammā ghānaviññeyyā na te dhammā jivhāviññeyyā.

[BJT Page 416] [\x 416/]

Ye te dhammā kāya viññeyyā na te dhammā cakkhaviññeyyā. Ye vā pana te dhammā cakkhuviññeyyā na te dhammā kāyaviññeyyā.

Ye te dhammā kāyaviññeyyā na te dhammā sotaviññeyyā. Ye vā [PTS Page 195] [\q 195/] pana te dhammā sotaviññeyyā na te dhammā kāya viññeyyā.

Ye te dhammā kāyaviññeyyā, na te dhammā ghānaviññeyyā. Ye vā pana te dhammā ghānaviññeyyā na te dhammā kāyaviññeyyā.

Ye te dhammā kāyaviññeyyā na te dhammā jivhāviññeyyā. Ye vā pana te dhammā jivhāviññeyyā na te dhammā kāyaviññeyyā.

Ime dhammā kenaci viññeyyā kenaci na viññeyyā.

Cullantaradukaṃ.

1101. Katame dhammā āsavā?

Cattāro āsavā: kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo.

1102. Tattha katamo kāmāsavo?

Yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ, ayaṃ vuccati kāmāsavo.

1103. Tattha katamo bhavāsavo?

Yo bhavesu bhavacchando bhavarāgo bhavanandi bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṃ, ayaṃ vuccati bhavāsavo.

1104. Tattha katamo diṭṭhāsavo?

Sassato lokoti vā asassato lokoti vā, antavā lokoti vā ananta vā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na hoti tathāgato parammaraṇāti vā, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho, ayaṃ vuccati diṭṭhāsavo. Sabbāpi micchādiṭṭhi diṭṭhāsavo.

[BJT Page 418] [\x 418/]

1105. Tattha katamo avijjāsavo?

Dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ aparante aññāṇaṃ pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ, yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo [PTS Page 196] [\q 196/] avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati moho akusalamūlaṃ, ayaṃ vuccati avijjāsavo.

Ime dhammā āsavā.

1106. Katame dhammā no āsavā? Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho - pe - viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu, ime dhammā no āsavā.

1107. Katame dhammā sāsavā?

Kusalākusalāvyākatā dhammā nāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho - pe - viññāṇakkhandho, ime dhammā sāsavā.

1108. Katame dhammā anāsavā?

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā anāsavā.

1109. Katame dhammā āsavasampayuttā?

Tehi dhammehi ye dhammā sampayuttā vedanākkhandho - pe - viññāṇakkhandho, ime dhammā āsavasampayuttā.

1110. Katame dhammā āsavavippayuttā?

Tehi dhammehi ye dhammā vippayuttā vedanākkhandho - pe - viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu, ime dhammā āsavavippayuttā.

1111. Katame dhammā āsavā ceva sāsavā ca?

Teyeva āsavā āsavā ceva sāsavā ca.

[BJT Page 420] [\x 420/]

1112. Katame dhammā sāsavā ceva no ca āsavā?

Tehi dhammehi ye dhammā sāsavā te dhamme ṭhapetvā avasesā sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho - pe - viññāṇakkhandho, ime dhammā sāsavā ceva no ca āsavā.

1113. Katame dhammā āsavā ceva āsavasampayuttā ca?

Kāmāsavo avijjāsavena āsavo ceva āsavasampayutto ca, avijjāsavo kāmāsavena āsavo ceva āsavasampayutto ca, bhavāsavo avijjāsavena āsavo ceva āsavasampayutto ca, avijjāsavo bhavāsavena āsavo ceva āsavasampayutto ca, diṭṭhāsavo avijjāsavena āsavo ceva āsavasampayutto ca, [PTS Page 197] [\q 197/] avijjāsavo diṭṭhāsavena āsavo ceva āsavasampayutto ca, ime dhammā āsavā ceva āsavasampayuttā ca.

1114. Katame dhammā āsavasampayuttā ceva no ca āsavā?

Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā vedanākkhandho - pe - viññāṇakkhandho, ime dhammā āsavasampayuttā ceva no ca āsavā.

1115. Katame dhammā āsavavippayuttā sāsavā?

Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho - pe - viññāṇakkhandho, ime dhammā āsavavippayuttā sāsavā.

1116. Katame dhammā āsavavippayuttā anāsavā?

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā āsavavippayuttā anāsavā.

Āsavagocchakaṃ.

Nikkhepakaṇḍe paṭhamakabhāṇavāraṃ

Niṭṭhitaṃ.

1117. Katame dhammā saññojanā?

Dasa saññojanāni: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, diṭṭhisaññejanaṃ, vicikicchāsaññojanaṃ, sīlabbataparāmāsasaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, avijjāsaññojanaṃ.

[BJT Page 422] [\x 422/]

1118. Tattha katamaṃ kāmarāgasaññojanaṃ?

Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ, idaṃ vuccati kāmarāgasaññojanaṃ.

1119. Tattha katamaṃ paṭighasaññojanaṃ?

Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati, anatthaṃ me carissatiti āghāto jāyati, piyassa me manāpassa anatthaṃ acari - pe - anatthaṃ carati - pe - anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari - pe - atthaṃ carati - pe - atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa vyāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ vyāpatti vyapajjanā vyāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa, idaṃ vuccati paṭighasaññojanaṃ.

1120. Kattha katamaṃ mānasaññojanaṃ?

Seyyohamasmīti māno sadisohamasmīti māno hīnohamasmīti [PTS Page 198] [\q 198/] māno, yo evarūpo māno maññatā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa, idaṃ vuccati mānasaññojanaṃ.

1121. Tattha katamaṃ diṭṭhisaññojanaṃ?

Sassato lokoti vā asassato lokoti vā, antavā lokoti vā ananta vā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na hoti tathāgato parammaraṇāti vā, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho, idaṃ vuccati diṭṭhisaññojanaṃ. Ṭhapetvā sīlabbataparāmāsasaññojanaṃ sababāpi micchādiṭṭhī diṭṭhisaññojanaṃ.

[BJT Page 424] [\x 424/]

1122. Tattha katamaṃ vicikicchāsaññojanaṃ?

Satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṅghe kaṅkhati vicikicchati, sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubbantāparante kaṅkhati vicikicchati, idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhati vicikicchati. Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsagāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho, idaṃ vuccati vicikicchāsaññojanaṃ.

1123. Tattha katamaṃ sīlabbataparāmāsasaññojanaṃ?

Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho, idaṃ vuccati sīlabbataparāmāsasaññojanaṃ.

1124. Tattha katamaṃ bhavarāgasaññojanaṃ?

Yo bhavesu bhavacchando bhavarāgo bhavanandi bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṃ, idaṃ vuccati bhavarāgasaññojanaṃ.

1125. Tattha katamaṃ issāsaññojanaṃ?

Yā pana lābha sakkāra garukāra mānana vandana pūjanāsu issā [PTS Page 199] [\q 199/] issāyanā issāyitattaṃ usūyā usūyanā usūyitattaṃ, idaṃ vuccati issāsaññojanaṃ.

1126. Tattha katamaṃ macchariyasaññojanaṃ?

Pañca macchariyāni: āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ, yaṃ evarūpaṃ maccharaṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa, idaṃ vuccati macchariyasaññojanaṃ.

[BJT Page 426] [\x 426/]

1127. Tattha katamaṃ avijjāsaññojanaṃ? Dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ aparante aññāṇaṃ pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ, yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati moho akusalamūlaṃ, idaṃ vuccati avijjā saññojanaṃ.

Ime dhammā saññojanā.

1128. Katame dhammā no saññojanā?

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā, vedanākkhandho - pe - viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu, ime dhammā no saññojanā.

1129. Katame dhammā saññojaniyā?

Sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho - pe - viññāṇakkhandho, ime dhammā saññojaniyā.

1130. Katame dhammā asaññojaniyā?

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā asaññojaniyā.

1131. Katame dhammā saññojanasampayuttā?

Tehi dhammehi ye dhammā sampayuttā vedanākkhandho - pe - viññāṇakkhandho, ime dhammā saññejanasampayuttā.

1132. Katame dhammā saññojanavippayuttā?

Tehi dhammehi ye dhammā vippayuttā vedanākkhandho - pe - viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu, ime dhammā saññājainavippayuttā. [PTS Page 200] [\q 200/]

[BJT Page 428] [\x 428/]

1133. Katame dhammā saññojanā ceva saññojaniyā ca?

Tāneva saṃyojanāni saññojanā ceva saṃyojaniyā ca.

1134. Katame dhammā saññojaniyā ceva no ca saññojanā?

Tehi dhammehi ye dhammā saññojaniyā te dhamme ṭhapetvā avasesā sāsavā kusalākusalāvyakatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho - pe - viññāṇakkhandho, ime dhammā saññojaniyā ceva no ca saññojanā.

1135. Katame dhammā saññojanā ceva saññojanasampayuttā ca?

Kāmarāgasaññojanaṃ avijjāsaññojanena saññojanañceva saññonasampayuttaṃ ca, avijjāsaññojanaṃ kāmarāgasaññojanena saññojanañceva saññojanasampayuttaṃ ca. Paṭighasaññojanaṃ avijjāsaññojanena saññojanañceva saññojanasampayuttaṃ ca, avijjāsaññojanaṃ paṭighasaññojanena saññojanañceva saññojanasampayuttaṃ ca. Mānasaññojanaṃ avijjāsaññojanena saññojanaṃ ceva saññojanasampayuttaṃ ca, avijjāsaññojanaṃ mānasaññojanena saññojanaṃ ceva saññojanasampayuttaṃ ca. Diṭṭhisaññojanaṃ avijjāsaññojanena saññojanaṃ ceva saññojanasampayuttaṃ ca, avijjāsaññojanaṃ diṭṭhisaññojanena saññojanaṃ ceva saññojana sampayuttaṃ ca. Vicikicchāsaññojanaṃ avijjāsaññojanena saññojanañceva saññojanasampayuttaṃ ca, avijjāsaññojanaṃ vicikicchāsaññojanena saññojanañceva saññojanasampayuttaṃ ca. Sīlabbataparāmāsasaññojanaṃ avijjāsaññojanena saññojanañceva saññojanasampayuttaṃ ca, avijjāsaññojanaṃ sīlabbataparāmāsasaññojanena saññojanañceva saññojanasampayuttaṃ ca. Bhavarāgasaññojanaṃ avijjāsaññojanena saññojanañceva saññojanasampayuttaṃ ca, avijjāsaññojanaṃ bhavarāgasaññojanena saññojanañceva saññojanasampayuttaṃ ca, issāsaññojanaṃ avijjāsaññojanena saññojanañceva saññojanasampayuttaṃ ca, avijjāsaññojanaṃ issāsaññojanena saññojanaṃ ceva saññojanasampayuttaṃ ca. Macchariyasaññojanaṃ avijjāsaññojanena saññojanañceva saññojanasampayuttañca, avijjāsaññojanaṃ macchariyasaññojanena saññojanaṃ ceva saññojanasampayuttaṃ ca. Ime dhammā sañññojanā ceva saññojanasampayuttā ca. [PTS Page 201] [\q 201/]

1136. Katame dhammā saññojanasampayuttā ceva no ca saññojanā?

Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā vedanākkhandho - pe - viññāṇakkhandho, ime dhammā saññojanasampayuttā ceva no ca saññojanā.

[BJT Page 430] [\x 430/]

1137. Katame dhammā saññojanavippayuttā saññojaniyā?

Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho - pe - viññāṇkhandho, ime dhammā saññojanavippayuttā saññojaniyā.

1138. Katame dhammā saññojanavippayuttā asaññojaniyā?

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā saññojanavippayuttā asaññojaniyā.

Saṃyojana gocchakaṃ.

1139. Katame dhammā ganthā?

Cattāro ganthā: abhijjhā kāyagantho, vyāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṃ saccābhiniveso kāyagantho.

1140. Tattha katamo abhijjhākāyagantho?

Yo rāgo sarāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho saṅgo pasaṅgo ejā māyā janikā saṃjananī sibbanī jālinī saritā visattikā suttaṃ visamā āyuhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sīneho apekkhā paṭibandho āsā āsiṃsanaṃ āsiṃsitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadi taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ, ayaṃ vuccati abhijjhākāyagattho.

[BJT Page 432] [\x 432/]

1141. Tattha katamo vyāpādo kāyagantho?

Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti [PTS Page 202] [\q 202/] āghāto jāyati, anatthaṃ me carissatīti āghāto jāyati. Piyassa me manāpassa anatthaṃ acari - pe - anatthaṃ carati - pe - anatthaṃ carissatīti āghāto jāyati. Appiyassa me amanāpassa atthaṃ acari - pe - atthaṃ carati - pe - atthaṃ carissatīti āghāto jāyati. Aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa vyāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ vyāpatti vyāpajjanā vyāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa, ayaṃ vuccati vyāpādo kāyagantho.

1142. Tattha katamo sīlabbataparāmāso kāyagantho?

Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho, ayaṃ vuccati sīlabbataparāmāso kāyagantho.

1143. Tattha katamo idaṃ saccābhiniveso kāyagantho?

Sassato loko idameva saccaṃ moghamaññanti vā, asassato loko idameva saccaṃ moghamaññanti vā, antavā loko idameva saccaṃ moghamaññanti vā, anantavā loko idameva saccaṃ moghamaññanti vā, taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti vā, aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ moghamaññanti vā, hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti vā, na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti vā, hoti ca na ca hoti tathāgato parammaraṇā idameva sacca moghamaññanti vā, neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti vā, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthiyatanaṃ vipariyesagāho, ayaṃ vuccati idaṃ saccābhiniveso kāyagantho. Ṭhapetvā sīlabbataparāmāsaṃ kāyaganthaṃ sabbāpi micchādiṭṭhi idaṃsaccābhiniveso kāyagantho.

Ime dhammā ganthā.

[BJT Page 434] [\x 434/]

1144. Katame dhammā no ganthā: [PTS Page 203] [\q 203/]

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā, vedanākkhandho - pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā no ganthā.

1145. Katame dhammā ganthanīyā:

Sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho - pe - viññāṇakkhandho ime dhammā ganthanīyā.

1146. Katame dhammā aganthanīyā:

Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu ime dhammā aganthanīyā.

1147. Katame dhammā ganthasampayuttā:

Tehi dhammehi ye dhammā sampayuttā, vedanākkhandho - pe - viññāṇakkhandho ime dhammā ganthasampayuttā.

1148. Katame dhammā ganthavippayuttā:

Tehi dhammehi ye dhammā vippayuttā, vedanākkhandho - pe - viññāṇakkhandho sabbañca rūpaṃ, asaṅkhatā ca dhātu, ime dhammā ganthavippayuttā.

1149. Katame dhammā ganthā ceva ganthanīyā ca:

Teva ganthā ganthā ceva ganthanīyā ca.

1150. Katame dhammā ganthanīyā ceva no ca ganthā:

Tehi dhammehi ye dhammā ganthanīyā te dhamme ṭhapetvā avasesā sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho - pe - viññāṇakkhandho, ime dhammā ganthanīyā ceva no ca ganthā.

1151. Katame dhammā ganthā ceva ganthasampayuttā ca:

Sīlabbataparāmāso kāyagantho abhijjhākāyaganthena gantho ceva ganthasampayutto ca, abhijjhākāyagantho sīlabbataparāmāsena kāyaganthena gantho ceva ganthasampayutto ca, idaṃsaccābhiniveso kāyagantho abhijjhākāyaganthena gantho ceva ganthasampayutto ca, abhijjhākāyagantho idaṃsaccābhinivesena kāyaganthena gantho ceva ganthasampayutto ca ime dhammā ganthā ceva ganthasampayuttā ca.

[BJT Page 436] [\x 436/]

1152. Katame dhammā ganthasampayuttā ceva no ca ganthā: [PTS Page 204] [\q 204/]

Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā, vedanākkhandho - pe - viññāṇakkhandho, ime dhammā ganthasampayuttā ceva no ca ganthā.

1153. Katame dhammā ganthavippayuttā ganthanīyā:

Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho - pe - viññāṇakkhandho, ime dhammā ganthavippayuttā ganthanīyā.

1154. Katame dhammā ganthavippayuttā aganthanīyā:

Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu, ime dhammā ganthavippayuttā aganthanīyā.

Ganthagocchakaṃ.

1155. Katame dhammā oghā - pe -

Oghagocchakaṃ.

1156. Katame dhammā yogā - pe -

Yogagocchakaṃ

1157. Katame dhammā nīvaraṇā:

Cha nīvaraṇā: kāmacchandanīvaraṇaṃ, vyāpādanīvaraṇaṃ, thīnamiddhanīvaraṇaṃ, uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ, avijjānīvaraṇaṃ.

1158. Tattha katamaṃ kāmacchandanīvaraṇaṃ:

Yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ, idaṃ vuccati kāmacchandanīvaraṇaṃ.

1159. ’Anatthaṃ me acarī’ti āghāto jāyati, anatthaṃ me caratī’ ti āghāto jāyati, ’anatthaṃ me carissatī’ti āghāto jāyati. ’Piyassa me manāpassa anatthaṃ acari - pe - anatthaṃ carati - pe - anatthaṃ carissatīti āghāto jāyati. Appiyassa me amanāpassa atthaṃ acari - pe - atthaṃ carati - pe - atthaṃ carissatī’ti āghāto jāyati. Aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa vyāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā1 dussitattaṃ vyāpatti vyāpajjanā vyāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa, idaṃ vuccati vyāpādanīvaraṇaṃ.

1. Dussānaṃ - sīmu 2

[BJT Page 438] [\x 438/]

1160. Tattha katamaṃ thīnamiddhanīvaraṇaṃ:

Atthi thīnaṃ atthi middhaṃ.

1161. Tattha takamaṃ thīnaṃ:

Yā cittassa akallatā akammaññatā olīyanā sallīyanā līnaṃ [PTS Page 205] [\q 205/] līyanā līyitattaṃ thīnaṃ thīyanā thīyitattaṃ cittassa, idaṃ vuccati thīnaṃ.

1162. Tattha katamaṃ middhaṃ:

Yā kāyassa akallatā akammaññatā onāho pariyonāho antosamorodho middhaṃ soppaṃ pacalāyikā supanā supitattaṃ, idaṃ vuccati middhaṃ. Iti idañca thīnaṃ, idañca middhaṃ, idaṃ vuccati thīnamiddhanīvaraṇaṃ.

1163. Tattha katamaṃ uddhaccakukkuccanīvaraṇaṃ:

Atthi uddhaccaṃ, atthi kukkuccaṃ.

1164. Tattha katamaṃ uddhaccaṃ:

Yaṃ cittassa uddhaccaṃ avūpasamo cetaso cikkhepo bhantattaṃ cittassa, idaṃ vuccati uddhaccaṃ.

1165. Tattha katamaṃ kukkuccaṃ:

Akappiye kappiyasaññitā, kappiye akappiyasaññitā, avajjevajjasaññitā, vajje avajjasaññitā yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ cetaso vippaṭisāro manovilekho, idaṃ vuccati kukkuccaṃ. Iti idaṃ ca uddhaccaṃ idaṃ ca kukkuccaṃ, idaṃ vuccati uddhaccakukkuccanīvaraṇaṃ.

1166. Tattha katamaṃ vicikicchānīvaraṇaṃ:

Satthari kaṅkhati vicikicchati, dhamme kakhkhati vicikicchati, saṅghe kaṅkhati vicikicchati, sikkhāya kakhkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubbantāparante kaṅkhati vicikicchati, idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhati vicikicchati, yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ, vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsagāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho, idaṃ vuccati vicikicchānīvaraṇaṃ.

[BJT Page 440] [\x 440/]

1167. Tattha katamaṃ avijjānīvaraṇaṃ:

Dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ pubbante aññāṇaṃ aparante aññāṇaṃ pubbantāparante aññāṇaṃ idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ, yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgi moho akusalamūlaṃ, idaṃ vuccati avijjānīvaraṇaṃ.

Ime dhammā nīvaraṇā. [PTS Page 206] [\q 206/]

1168. Katame dhammā no nīvaraṇā:

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho - pe - viññāṇakkhandho, sabbañca rūpaṃ, asaṅkhatā ca dhātu, ime dhammā no nīvaraṇaṃ.

1169. Katame dhammā nīvaraṇiyā:

Sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho - pe - viññāṇakkhandho, ime dhammā nīvaraṇiyā.

1170. Katame dhammā anīvaraṇiyā:

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā anīvaraṇiyā.

1171. Katame dhammā nīvaraṇasampayuttā:

Tehi dhammehi ye dhammā sampayuttā, vedanākkhandho - pe - viññāṇakkhandho, ime dhammā nīvaraṇasampayuttā.

1172. Katame dhammā nīvaraṇavippayuttā:

Tehi dhammehi ye dhammā vippayuttā, vedanākkhandho - pe - viññāṇakkhandho sabbañca rūpaṃ, asaṅkhatā ca dhātu, ime dhammā nīvaraṇavippayuttā.

1173. Katame dhammā nīvaraṇā ceva nīvaraṇiyā ca:

Tāneva nīvaraṇāni nīvaraṇā ceva nīvaraṇiyā ca.

[BJT Page 442] [\x 442/]

1174. Katame dhammā nīvaraṇiyā ceva no ca nīvaraṇā:

Tehi dhammehi ye dhammā nīvaraṇiyā te dhamme ṭhapetvā avasesā sāsavā kusalākusalavyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho - pe - viññāṇakkhandho ca, ime dhammā nīvaraṇiyā ceva no ca nīvaraṇā.

1175. Katame dhammā nīvaraṇā ceva nīvaraṇasampayuttā ca:

Kāmacchandanīvaraṇaṃ avijjānīvaraṇena nīvaraṇaṃ ceva nīvaraṇasampayuttaṃ ca, avijjānīvaraṇaṃ kāmacchandanīvaraṇena nīvaraṇaṃ ceva nīvaraṇasampayuttaṃ ca, vyāpādanīvaraṇaṃ avijjānīvaraṇena nīvaraṇaṃ ceva nīvaraṇasampayuttaṃ ca. Avijjānīvaraṇaṃ vyāpādanīvaraṇena nivaraṇaṃ ceva nīvaraṇa sampayuttaṃ ca, thīnamiddhanīvaraṇaṃ avijjānīvaraṇena nīvaraṇaṃ ceva nīvaraṇasampayuttaṃ ca, avijjānīvaranaṃ thīnamiddhanivaraṇena nīvaraṇaṃ ceva nīvaraṇasampayuttaṃ ca, uddhaccanīvaraṇaṃ avijjānīvaraṇena nīvaraṇaṃ [PTS Page 207] [\q 207/] ceva nīvaraṇasampayuttaṃ ca, avijjānīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇaṃ ceva nīvaraṇasampayuttaṃ ca, kukkuccanīvaraṇaṃ avijjānīvaraṇena nīvaraṇaṃ ceva nīvaraṇasampayuttaṃ ca, avijjānīvaraṇaṃ kukkuccanīvaraṇena nīvaraṇaṃ ceva nīvaraṇasampayuttaṃ ca, vicikicchānīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañca, avijjānīvaraṇaṃ vicikicchānīvaraṇena nīvaraṇaṃ ceva nīvaraṇasampayuttaṃ ca, kāmacchandanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇaṃ ceva nīvaraṇasampayuttaṃ ca, uddhaccanīvaraṇaṃ kāmacchandanīvaraṇena nīvaraṇaṃ ceva nīvaraṇasampayuttaṃ ca, vyāpādanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇaṃ ceva nīvaraṇasampayuttaṃ ca, uddhaccanīvaraṇaṃ vyāpādanīvaraṇena nīvaraṇaṃ ceva nīvaraṇasampayuttaṃ ca, thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇaṃ ceva nīvaraṇasampayuttaṃ ca, uddhaccanīvaraṇaṃ thīnamiddhanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttaṃ ca, kukkuccanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇaṃ ceva nīvaraṇasampayuttaṃ ca, uddhaccanīvaraṇaṃ kukkuccanīvaraṇena nīvaraṇaṃ ceva nīvaraṇasampayuttaṃ ca, vicikicchānīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇaṃ ceva nīvaraṇasampayuttaṃ ca, uddhaccanīvaraṇaṃ vicikicchānīvaraṇena nīvaraṇaṃ ceva nīvaraṇasampayuttaṃ ca, avijjānīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇaṃ ceva nīvaraṇasampayuttaṃ ca, uddhaccanīvaraṇaṃ avijjānīvaraṇena nīvaraṇaṃ ceva nīvaraṇasampayuttaṃ ca, ime dhammā nīvaraṇā ceva nīvaraṇasampayuttā ca.

1176. Katame dhammā nīvaraṇasampayuttā ceva no ca nīvaraṇā:

Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā vedanākkhandho - pe - viññāṇakkhandho, ime dhammā nīvaraṇasampayuttā ceva no ca nīvaraṇā.

1177. Katame dhammā nīvaraṇavippayuttā nīvaraṇiyā:

Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho - pe - viññāṇakkhandho, ime dhammā nīvaraṇavippayuttā nīvaraṇiyā.

[BJT Page 444] [\x 444/]

1178. Katame dhammā nīvaraṇavippayuttā anīvaraṇiyā:

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā nīvaraṇavippayuttā anīvaraṇiyā. [PTS Page 208] [\q 208/]

Nīvaraṇagocchakaṃ.

1179. Katame dhammā parāmāsā:

Diṭṭhiparāmāso.

1180. Tattha katamo diṭṭhiparāmāso:

Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti nana hoti tathāgato parammaraṇāti vā, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ1 diṭṭhivippanditaṃ diṭṭhisaṃññojanaṃ gāho patiṭṭhāho2 abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho, ayaṃ vuccati diṭṭhiparāmāso, sabbāpi micchādiṭṭhi diṭṭhiparāmāso. Ime dhammā parāmāsā.

1181. Katame dhammā no parāmāsā:

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arupāvacarā apariyāpannā, vedanākkhandho - pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ, asaṅkhatā ca dhātu, ime dhammā no parāmāsā.

1182. Katame dhammā parāmaṭṭhā:

Sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho - pe - viññāṇakkhandho, ime dhammā parāmaṭṭhā.

1183. Katame dhammā aparāmaṭṭhā:

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā aparāmaṭṭhā.

1184. Katame dhammā parāmāsasampayuttā:

Tehi dhammehi ye dhammā sampayuttā, vedanākkhandho - pe - viññāṇakkhandho, ime dhammā parāmāsasampayuttā.

1185. Katame dhammā parāmāsavippayuttā:

Tehi dhammehi ye dhammā vippayuttā, vedanākkhandho - pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ, asaṅkhatā ca dhātu, ime dhammā parāmāsavippayuttā.

1. Visūkāyitaṃ - sīmu. 2, 3. 2. Paṭiggāho - sīmu. 3

[BJT Page 446] [\x 446/]

1186. Katame dhammā parāmāsā ceva parāmaṭṭhā ca:

Sveva parāmāso parāmāso ceva parāmaṭṭho ca.

1187. Katame dhammā parāmaṭṭhā ceva no ca parāmāsā:

Tehi dhammehi ye dhammā parāmaṭṭhā, te dhamme [PTS Page 209] [\q 209/] ṭhapetvā avasesā sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho - pe - viññāṇakkhandho, ime dhammā parāmaṭṭhā ceva no ca parāmāsā.

1188. Katame dhammā parāmāsavippayuttā parāmaṭṭhā:

Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho - pe - viññāṇakkhandho, ime dhammā parāmāsavippayuttā parāmaṭṭhā.

1189. Katame dhammā parāmāsavippayuttā aparāmaṭṭhā:

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā parāmāsavippayuttā aparāmaṭṭhā.

Parāmāsagocchakaṃ.

1190. Katame dhammā sārammaṇā:

Vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ime dhammā sārammaṇā.

1191. Katame dhammā anārammaṇā:

Sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā anārammaṇā.

1192. Katame dhammā cittā:

Cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manodhātu manoviññāṇadhātu, ime dhammā cittā.

1193. Katame dhammā no cittā:

Vedanākkhandho saññākkhandho, saṅkhārakkhandho sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā no cittā.

1194. Katame dhammā cetasikā:

Vedanākkhandho saññākkhandho saṅkhārakkhandho, ime dhammā cetasikā.

1195. Katame dhammā acetasikā:

Cittaṃ ca sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā acetasikā.

[BJT Page 448] [\x 448/]

1196. Katame dhammā cittasampayuttā:

Vedanākkhandho saññākkhandho, saṅkhārakkhandho. Ime dhammā cittasampayuttā.

1197. Katame dhammā cittavippayuttā: [PTS Page 210] [\q 210/]

Sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā cittavippayuttā. Cittaṃ na vattabbaṃ cittena sampayuttantipi cittena vippayuttantipi.

1198 Katame dhammā cittasaṃsaṭṭhā:

Vedanākkhandho saññākkhandho saṅkhārakkhandho. Ime dhammā cittasaṃsaṭṭhā.

1199. Katame dhammā cittavisaṃsaṭṭhā:

Sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā cittavisaṃsaṭṭhā. Cittaṃ na vattabbaṃ cittena saṃsaṭṭhantipi cittena visaṃsaṭṭhanti pi.

1200. Katame dhammā cittasamuṭṭhānā:

Vedanākkhandho saññākkhandho saṅkhārakkhandho kāyaviññatti vacīviññatti, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaliṅkāro āhāro, ime dhammā cittasamuṭṭhānā.

1201. Katame dhammā no cittasamuṭṭhānā:

Cittaṃ ca avasesaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā no cittasamuṭṭhānā.

1202. Katame dhammā cittasahabhuno:

Vedanākkhandho saññākkhandho saṅkhārakkhandho kāyaviññatti vacīviññatti, ime dhammā cittasahabhuno.

1203. Katame dhammā no cittasahabhuno:

Cittaṃ ca avasesaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā no cittasahabhuno.

1204. Katame dhammā cittānuparivattino:

Vedanākkhandho saññākkhandho saṅkhārakkhandho kāyaviññatti vacīviññatti, ime dhammā cittānuparivattino.

[BJT Page 450] [\x 450/]

1205. Katame dhammā no cittānuparivattino:

Cittaṃ ca avasesaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā no cittānuparivattino.

1206. Katame dhammā cittasaṃsaṭṭhasamuṭṭhānā:

Vedanākkhandho saññākkhandho saṅkhārakkhandho, ime dhammā cittasaṃsaṭṭhasamuṭṭhānā. [PTS Page 211] [\q 211/]

1207. Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānā:

Cittaṃ ca sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā no citta saṃsaṭṭhasamuṭṭhānā.

1208. Katame dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno:

Vedanākkhandho saññākkhandho saṅkhārakkhandho, ime dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno.

1209. Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno:

Cittaṃ ca sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno.

1210. Katame dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino:

Vedanākkhandho saññākkhandho saṅkhārakkhandho, ime dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino.

1211. Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino:

Cittaṃ ca sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā no citta saṃsaṭṭhasamuṭṭhānānuparivattino.

1212. Katame dhammā ajjhattikā:

Cakkhāyatanaṃ - pe - manāyatanaṃ, ime dhammā ajjhattikā.

1213. Katame dhammā bāhirā:

Rūpāyatanaṃ - pe - dhammāyatanaṃ, ime dhammā bāhirā.

1214. Katame dhammā upādā:

Cakkhāyatanaṃ - pe - kabaḷiṅkāro āhāro, ime dhammā upādā.

1215. Katame dhammā no upādā:

Vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho cattāro ca mahābhūtā asaṅkhatā ca dhātu, ime dhammā no upādā.

1. Kabalīkāro - sīmu. 2, 3.

[BJT Page 452] [\x 452/]

1216. Katame dhammā upādinnā:

Sāsavā kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā rūpāvacarā arūpāvacarā, vedanākkhandho - pe - viññāṇakkhandho, yaṃ ca rūpaṃ kammassa katattā, ime dhammā upādinnā.

1217. Katame dhammā anupādinnā: [PTS Page 212] [\q 212/]

Sāsavā kusalākusalā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, vedanākkhandho - pe - viññāṇakkhandho, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, yaṃ ca rūpaṃ na kammassa katattā, apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā anupādinnā.

Mahantaradukaṃ

1218. Katame dhammā upādānā:?

Cattāri upādānāni: kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ.

1219. Tattha katamaṃ kāmūpādānaṃ:

Yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ, idaṃ vuccati kāmūpādānaṃ.

1220. Tattha katamaṃ diṭṭhupādānaṃ:

Natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko natthi paro loko natthi mātā natthi pitā natthi sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imaṃ ca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho idaṃ vuccati diṭṭhupādānaṃ, ṭhapetvā sīlabbatūpādānaṃ ca attavādūpādānaṃ ca, sabbāpi micchādiṭṭhi diṭṭhupādānaṃ.

1221. Tattha katamaṃ sīlabbatūpādānaṃ:

Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho, idaṃ vuccati sīlabbatūpādānaṃ.

[BJT Page 454] [\x 454/]

1222. Tattha katamaṃ attavādūpādānaṃ:

Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, [PTS Page 213] [\q 213/] attani vā rūpaṃ, rūpasmiṃ vā attānaṃ, vedanaṃ - pe - saññaṃ - pe - saṅkhāre - pe - viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhigantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho, idaṃ vuccati attavādūpādānaṃ.

Ime dhammā upādā.

1223. Katame dhammā no upādānā:

Te dhamme ṭhapetvā avasesā kusalākulasāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā, vedanākkhandho - pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā no upādānā.

1224. Katame dhammā upādāniyā:

Sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho - pe - viñññāṇakkhandho, ime dhammā upādāniyā.

1225. Katame dhammā anupādāniyā:

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā anupādāniyā.

1226. Katame dhammā upādānasampayuttā:

Tehi dhammehi ye dhammā sampayuttā, vedanākkhandho - pe - viññāṇakkhandho, ime dhammā upādānasampayuttā.

1227. Katame dhammā upādānavippayuttā:

Tehi dhammehi ye dhammā vippayuttā, vedanākkhandho - pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā upādānavippayuttā.

1228. Katame dhammā upādānā ceva upādāniyā ca:

Tāneva upādānāni upādānā ceva upādāniyā ca.

[BJT Page 456] [\x 456/]

1229. Katame dhammā upādāniyā ceva no ca upādānā:

Tehi dhammehi ye dhammā upādāniyā te dhamme ṭhapetvā avasesā sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho - pe - viññāṇakkhandho, ime dhammā upādāniyā ceva no ca upādānā.

1230. Katame dhammā upādānā ceva upādānasampayuttā ca: [PTS Page 214] [\q 214/]

Diṭṭhūpādānaṃ kāmūpādānena upādānaṃ ceva upādānasampayuttaṃ ca, kāmūpādānaṃ diṭṭhūpādānena upādānaṃ ceva upādānasampayuttaṃ ca, sīlabbatūpādānaṃ kāmūpādānena upādānaṃ ceva upādānasampayuttaṃ ca, kāmūpādānaṃ sīlabbatūpādānena upādānaṃ ceva upādānasampayuttaṃ ca, attavādūpādānaṃ kāmūpādānena upādānaṃ ceva upādānasampayuttaṃ ca, kāmūpādānaṃ attavādūpādānena upādānaṃ ceva upādānasampayuttaṃ ca, ime dhammā upādānā ceva upādānasampayuttā ca.

1231. Katame dhammā upādānasampayuttā ceva no ca upādānā:

Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā vedanākkhandho - pe - viññāṇakkhandho, ime dhammā upādānasampayuttā ceva no ca upādānā.

1232. Katame dhammā upādānavippayuttā upādāniyā:

Tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho - pe - viññāṇakkhandho, ime dhammā upādānavippayuttā upādāniyā.

1233. Katame dhammā upādānavippayuttā anupādāniyā:

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā upādānavippayuttā anupādāniyā.

Upādānagocchakaṃ

Nikkhepa kaṇḍe

Dutiyaka bhāṇavāraṃ niṭṭhitaṃ.

[BJT Page 458] [\x 458/]

1234. Katame dhammā kilesā:

Dasa kilesavatthūni. Lobho doso moho māno diṭṭhi vicikicchā thīnaṃ uddhaccaṃ ahirikaṃ anottappaṃ.

1235. Tattha katamo lobho:

Yo rāgo sarāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjanani sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dūtiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañchikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā [PTS Page 215] [\q 215/] dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chādanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ, ayaṃ vuccati lobho.

1236. Tattha katamo doso:

Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti, āghāto jāyati, anatthaṃ me carissatīti āghāto jāyati, piyassa me manāpassa anatthaṃ acari - pe - anatthaṃ carati - pe - anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari - pe - atthaṃ carati - pe - atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati, yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa vyāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ vyāpatti vyāpajjanā vyāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa, ayaṃ vuccati doso.

[BJT Page 460] [\x 460/]

1237. Tattha katamo moho:

Dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ pubbante aññāṇaṃ aparante aññāṇaṃ pubbantāparante aññāṇaṃ idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ, yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgi moho akusalamūlaṃ, ayaṃ vuccati moho.

1238. Tattha katamo māno:

Seyyohamasmīti māno, sadisohamasmīti māno, hīnohamasmīti māno, yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati māno.

1239. Tattha katamā diṭṭhi:

Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na [PTS Page 216] [\q 216/] hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti nana hoti tathāgato parammaraṇāti vā, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ1 diṭṭhivippanditaṃ diṭṭhisaṃññejanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho, ayaṃ vuccati diṭṭhi sabbāpi micchādiṭṭhi diṭṭhi.

1240. Tattha katamā vicikicchā:

Satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṅghe kaṅkhati vicikicchati, sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubbantāparante kaṅkhati vicikicchati, idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhati vicikicchati, yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsagāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho, ayaṃ vuccati vicikicchā.

1. Diṭṭhivusūkāyitaṃ - sīmu 2

[BJT Page 462] [\x 462/]

1241. Tattha katamaṃ thīnaṃ:

Yā cittassa akallatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thīnaṃ thīyanā thīyitattaṃ cittassa, idaṃ vuccati thīnaṃ.

1242. Tattha katamaṃ uddhaccaṃ:

Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa, idaṃ vuccati uddhaccaṃ.

1243. Tattha katamaṃ ahirikaṃ:

Yaṃ na hirīyati hirīyitabbena, na hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, idaṃ vuccati ahirikaṃ.

1244. Tattha katamaṃ anottappaṃ:

Yaṃ na ottappati ottappitabbena, na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, idaṃ vuccati anottappaṃ.

Ime dhammā kilesā.

1245. Katame dhammā no kilesā:

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā, vedanākkhandho [PTS Page 217 [\q 217/] -] pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ, asaṅkhatā ca dhātu, ime dhammā no kilesā.

1246. Katame dhammā saṅkilesikā:

Sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho - pe - viññāṇakkhandho, ime dhammā saṅkilesikā.

1247. Katame dhammā asaṅkilesikā:

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā asaṅkilesikā.

1248. Katame dhammā saṅkiliṭṭhā:

Tīṇi akusalamūlāni lobho doso moho, tadekaṭṭhā ca kilesā taṃ sampayutto vedanākkhandho - pe - viññāṇakkhandho taṃ samuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime dhammā saṅkiliṭṭhā.

[BJT Page 464] [\x 464/]

1249. Katame dhammā asaṅkiliṭṭhā:

Kusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā, vedanākkhandho - pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā asaṅkiliṭṭhā.

1250. Katame dhammā kilesasampayuttā:

Tehi dhammehi ye dhammā sampayuttā, vedanākkhandho - pe - viññāṇakkhandho, ime dhammā kilesasampayuttā.

1251. Katame dhammā kilesavippayuttā:

Tehi dhammehi ye dhammā vippayuttā vedanākkhandho - pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā kilesavippayuttā.

1252. Katame dhammā kilesā ceva saṅkilesikā ca:

Teva kilesā kilesā ceya saṅkilesikā ca.

1253. Katame dhammā saṅkilesikā ceva no ca kilesā:

Tehi dhammehi ye dhammā saṅkilesikā te dhamme ṭhapetvā avasesā sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho - pe - viññāṇakkhandho, ime dhammā saṅkilesikā ceva no ca kilesā.

1254. Katame dhammā kilesā ceva saṅkiliṭṭhā ca:

Teva kilesā kilesā ceva saṅkiliṭṭhā ca:

1255. Katame dhammā saṅkiliṭṭhā ceva no ca kilesā:

Tehi dhammehi ye dhammā saṅkiliṭṭhā, te dhamme ṭhapetvā vedanākkhandho - pe - viññāṇakkhandho, ime dhammā saṅkiliṭṭhā ceva no ca kilesā.

1256. Katame dhammā kilesā ceva kilesasampayuttā ca:

Lobho mohena kileso ceva kilesasampayutto ca, moho [PTS Page 218] [\q 218/] lobhena kileso ceva kilesasampayutto ca, doso mohena kileso ceva kilesasampayutto ca, moho dosena kileso ceva kilesasampayutto ca, māno mohena kileso ceva kilesasampayutto ca, moho mānena kileso ceva kilesasampayutto ca, diṭṭhi mohena kileso ceva kilesasampayutto ca, moho diṭṭhiyā kileso ceva kilesasampayutto ca, vicikicchā mohena kileso ceva kilesasampayuttā ca, moho vicikicchāya kileso ceva kilesasampayutto ca, thīnaṃ mohena kileso ceva kilesasampayuttaṃ ca, moho thīnena kileso ceva kilesasampayutto ca, uddhaccaṃ mohena kileso ceva kilesasampayuttaṃ ca, moho uddhaccena kileso ceva kilesasampayutto ca, ahirikaṃ mohena kileso ceva kilesasampayuttaṃ ca, moho ahirikena kileso ceva kilesasampayutto ca, anottappaṃ mohena kileso ceva kilesasampayuttaṃ ca, moho anottappena kileso ceva kilesasampayutto ca.

[BJT Page 466] [\x 466/]

Lobho uddhaccena kileso ceva kilesasampayutto ca, uddhaccaṃ lobhena kileso ceva kilesasampayuttaṃ ca doso uddhaccena kileso ceva kilesasampayutto ca, uddhaccaṃ dosena kileso ceva kilesasampayuttaṃ ca, moho uddhaccena kileso ceva kilesasampayutto ca, uddhaccaṃ mohena kileso ceva kilesasampayutto ca, māno uddhaccena kileso ceva kilesasampayutto ca, uddhaccaṃ mānena kileso ceva kilesasampayuttaṃ ca, diṭṭhi uddhaccena kileso ceva kilesasampayuttā ca, uddhaccaṃ diṭṭhiyā kileso ceva kilesasampayuttaṃ ca, vicikicchā uddhaccena kileso ceva kilesasampayuttā ca, uddhaccaṃ vicikicchāya kileso ceva kilesasampayuttaṃ ca, thīnaṃ uddhaccena kileso ceva kilesasampayuttaṃ ca, uddhaccaṃ thīnena kileso ceva kilesasampayuttaṃ ca, ahirikaṃ uddhaccena kileso ceva kilesasampayuttaṃ ca, uddhaccaṃ ahirikena kileso ceva kilesasampayuttaṃ ca, anottappaṃ uddhaccena kileso ceva kilesasampayuttaṃ ca, uddhaccaṃ anottappena kileso ceva kilesasampayuttaṃ ca.

Lobho ahirikena kileso ceva kilesasampayutto ca, ahirikaṃ lobhena kileso ceva kilesasampayuttaṃ ca, doso ahirikena kileso ceva kilesasampayutto ca, ahirikaṃ dosena kileso ceva kilesasampayuttaṃ ca, moho ahirikena kileso ceva kilesasampayutto ca, ahirikaṃ mohena kileso ve kilesasampayuttaṃ ca, māno ahirikena kileso ceva kilesasammayutto [PTS Page 219] [\q 219/] ca, ahirikaṃ mānena kileso ceva kilesasampayuttaṃ ca, diṭṭhi ahirikena kileso ceva kilesasampayuttā ca, ahirikaṃ diṭṭhiyā kileso ve kilesasampayuttaṃ ca, vicikicchā ahirikena kileso ceva kilesasampayuttā ca, ahirikaṃ vivacikicchāya kileso ceva kilesasampayuttaṃ ca, thīnaṃ ahirikena kileso ceva kilesasampayuttaṃ ca, ahirikaṃ thīnena kileso ceva kilesasamapayuttaṃ ca, uddhaccaṃ ahirikena kileso ceva kilesasampayuttaṃ ca ahirikaṃ uddhaccena kileso ceva kilesasampayuttaṃ ca, anottappaṃ ahirikena kileso ceva kilesasampayuttaṃ ca, ahirikaṃ anottappena kileso ceva kilesasampayuttaṃ ca.

Lobho anottappena kileso ceva kilesasampayutto ca, anottappaṃ lobhena kileso ceva kilesasampayuttaṃ ca, doso anottappena kilosā ceva kilesasampayutto ca, anottappaṃ dosena kileso ceva kilesasampayuttaṃ ca, moho anottappena kileso ceva kilesasampayutto ca, anottappaṃ mohena kileso ceva kilesasampayuttaṃ ca, māno anottappena kileso ceva kilesasampayutto ca, anottappaṃ mānena kileso ceva kilesasampayuttaṃ ca, diṭṭhi anottappena kileso ceva kilesasampayuttā ca, anottappaṃ diṭṭhiyā kileso ceva kilesasampayuttā ca, anottappaṃ vicikicchāya kileso ceva kilesasampayuttaṃ ca, thīnaṃ anottappena kileso ceva kilesasampayuttaṃ ca, anottappaṃ thīnena kileso ve kilesasampayuttaṃ ca, uddhaccaṃ anottappena kileso ceva kilesasampayuttaṃ ca, anottappaṃ uddhaccena kileso ceva kilesasampayuttaṃ ca, ahirikaṃ anottappena kileso ceva kilesasampayuttaṃ ca, anottappaṃ ahirikena kileso ceva kilesasampayuttaṃ ca, ime dhammā kilesā ceva kilesasampayuttā ca.

[BJT Page 468] [\x 468/]

1257. Katame dhammā kilesasampayuttā ceva no ca kilesā:

Tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā vedanākkhandho - pe - viññāṇakkhandho, ime dhammā kilesasampayuttā ceva no ca kilesā.

1258. Katame dhammā kilesavippayuttā saṅkilesikā:

Tehi dhammehi ye dhammā vippayuttā sāsavā kusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho [PTS Page 220 [\q 220/] -] pe - viññāṇakkhandho, ime dhammā kilesavippayuttā saṅkilesikā.

1259. Katame dhammā kilesavippayuttā asaṅkilesikā:

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā kilesavippayuttā asaṅkilesikā.

Kilesagocchakaṃ.

1260. Katame dhammā dassanena pahātabbā:

Tīṇi saṃññejanāni: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso.

1261. Tattha katamā sakkāyadiṭṭhi:

Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisa dhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ, vedanaṃ - pe - saññaṃ - pe - saṅkhāre - pe - viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ - pe - yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ1 diṭṭhikantāro diṭṭhivisūkāyikaṃ 2 diṭṭhivipphanditaṃ diṭṭhivisaññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho, ayaṃ vuccati sakkāyadiṭṭhi.

1262. Tattha katamā vicikicchā: satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṅghe kaṅkhati vicikicchati, sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubbantāparante kaṅkhati vicikicchati, idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhati vicikicchati, yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsagāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho, ayaṃ vuccati vicikicchā.

1. Gahaṇaṃ - sīmu, 2, 2. Diṭṭhivasūkāyitaṃ -sīmu. 2

[BJT Page 470] [\x 470/]

1263. Tattha katamo sīlabbataparāmāso:

Ito bahiddhā samaṇābrāhmaṇānaṃ sīlena suddhi, vatena suddhi, sīlabbatena suddhīti yā evarūpā diṭṭhi - pe - vipariyesagāho, ayaṃ vuccati sīlabbataparāmāso. Imāni tīṇi saṃññojanāni, tadekaṭṭhā ca kilesā. Taṃ sampayutto vedanākkhandho - pe - viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime dhammā dassanena pahātabbā.

1264. Katame dhammā na dassanena pahātabbā:

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā, vedanākkhandho - pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā na dassanena pahātabbā.

1265. Katame dhammā bhāvanāya pahātabbā:

Avaseso lobho doso moho, tadekaṭṭhā ca kilesā, taṃ sampayutto vedanākkhandho - pe - viññāṇakkhandho, taṃ samuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime dhammā bhāvanāya pahātabbā. [PTS Page 221] [\q 221/]

1266. Katame dhammā na bhāvanāya pahātabbā:

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā, vedanākkhandho - pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā na bhāvanāya pahātabbā.

1267. Katame dhammā dassanena pahātabbahetukā:

Tīṇi saññojanāni: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso.

1268. Tattha katamā sakkāyadiṭṭhi,

Idha assutavā puthujjano - pe - vipariyesagāho, ayaṃ vuccati sakkāyadiṭṭhi.

1269. Tattha katamā vicikicchā:

Satthari kaṅkhati vicikicchati - pe - thambhitattaṃ cittassa manovilekho, ayaṃ vuccati vicikicchā.

1270. Tattha katamo sīlabbataparāmāso:

Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi - pe - vipariyesagāho, ayaṃ vuccati sīlabbataparāmāso.

Imāni tīṇi saññojanāni, tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho - pe - viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime dhammā dassanena pahātabbahetukā.

[BJT Page 472] [\x 472/]

Tīṇi saññojanāni sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso, ime dhammā dassanena pahātabbā. Tadekaṭṭho lobho doso moho, ime dhammā dassanena pahātabbahetu tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho - pe - viññāṇakkhandho, taṃ samuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime dhammā dassanena pahātabbahetukā.

1271. Katame dhammā na dassanena pahātabbahetukā:

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā [PTS Page 222] [\q 222/] kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā, vedanākkhandho - pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ, asaṅkhatā ca dhātu, ime dhammā na dassanena pahātabbahetukā.

1272. Katame dhammā bhāvanāya pahātabbahetukā:

Avaseso lobho doso moho, ime dhammā bhāvanāya pahātabbahetu, tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho - pe - viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime dhammā bhāvanāya pahātabbahetukā.

1273. Katame dhammā na bhāvanāya pahātabbahetukā:

Te dhamme ṭhapetvā avasesā kusalāvyākatā dhammā kāmāvacarā rupāvacarā arūpāvacarā apariyāpannā, vedanākkhandho - pe - viññāṇakkhandho sabbaṃ ca rūpaṃ, asaṅkhatā ca dhātu, ime dhammā na bhāvanāya pahātabbahetukā.

1274. Katame dhammā savitakkā:

Savitakkabhūmiyaṃ kāmāvacare rupāvacare apariyāpanne vitakkaṃ. Ṭhapetvā taṃsampayutto vedanākkhandho - pe - viññāṇakkhandho, ime dhammā savitakkā.

1275. Katame dhammā avitakkā:

Avitakkabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne. Vedanākkhandho - pe - viññāṇakkhandho, vitakko ca, sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā avitakkā.

1276. Katame dhammā savicārā:

Savicārabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne vicāraṃ ṭhapetvā taṃsampayutto vedanākkhandho - pe - viññāṇakkhandho, ime dhammā savicārā:

1277. Katame dhammā avicārā:

Avicārabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne vedanākkhandho - pe - viññaṇakkhandho, vicāro ca sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā avicārā.

[BJT Page 474] [\x 474/]

1278. Katame dhammā sappītikā:

Sappītikabhūmiyaṃ kāmāvacare [PTS Page 223] [\q 223/]

Rūpāvacare apariyāpanne pītiṃ ṭhapetvā taṃsampayutto vedanākkhandho - pe - viññāṇakkhandho, ime dhammā sappītikā.

1279. Katame dhammā appītikā:

Appītikabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne vedanākkhandho - pe - viññāṇakkhandho, pīti ca sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā appītikā.

1280. Katame dhammā pītisahagatā:

Pītibhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne pītiṃ ṭhapetvā taṃsampayutto vedanākkhandho - pe - viñññāṇakkhandho, ime dhammā pītisahagatā.

1281. Katame dhammā na pītisahagatā:

Na pītibhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne vedanākkhandho - pe - viññāṇakkhandho, pīti ca sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā na pītisahagatā.

1282. Katame dhammā sukhasahagatā:

Sukhabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne sukhaṃ ṭhapetvā taṃsampayutto saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ime dhammā sukhasahagatā.

1283. Katame dhammā na sukhasahagatā:

Na sukhabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne vedanākkhandho - pe - viññāṇakkhandho sukhaṃ ca, sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā na sukhasahagatā.

1284. Katame dhammā upekkhāsahagatā:

Upekkhābhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne upekkhaṃ ṭhapetvā taṃsampayutto saññākkhandho saṅkhārakkhandho viñññāṇakkhandho, ime dhammā upekkhāsahagatā.

1285. Katame dhammā na upekkhāsahagatā:

Na upekkhābhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne vedanākkhandho - pe - viññāṇakkhandho, upekkhā ca sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā na upekkhāsahagatā.

1286. Katame dhammā kāmāvacarā:

Heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmitavasavatti [PTS Page 224] [\q 224/] deve anto karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhā dhātu āyatanā rūpā vedanā saññā saṅkhārā viññāṇaṃ, ime dhammā kāmāvacarā.

[BJT Page 476] [\x 476/]

1287. Katame dhammā na kāmāvacarā:

Rūpāvacarā arūpāvacarā apariyāpannā, ime dhammā na kāmāvacarā.

1288. Katame dhammā rūpāvacarā:

Heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhadeve anto karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā, ime dhammā rūpāvacarā.

1289. Katame dhammā na rūpāvacarā:

Kāmāvacarā arūpāvacarā apariyāpannā, ime dhammā na rūpāvacarā.

1290. Katame dhammā arūpāvacarā:

Heṭṭhato ākāsānañcāyatanūpage deve pariyantaṃ karitvā uparito nevasaññānāsaññāyatanūpage deve anto karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā uppannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā, ime dhammā arūpāvacarā.

1291. Katame dhammā na arūpāvacarā:

Kāmāvacarā rūpāvacarā apariyāpannā, ime dhammā na arūpāvacarā.

1292. Katame dhammā pariyāpannā:

Sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho - pe - viññāṇakkhandho, ime dhammā pariyāpannā.

1293. Katame dhammā apariyāpannā:

Maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ime dhammā apariyāpannā.

1294. Katame dhammā niyyānikā:

Cattāro maggā apariyāpannā, ime dhammā niyyānikā.

1295. Katame dhammā aniyyānikā:

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā, vedanākkhandho - pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ, asaṅkhatā ca dhātu, ime dhammā aniyyānikā. [PTS Page 225] [\q 225/]

[BJT Page 478] [\x 478/]

1296. Katame dhammā niyatā:

Pañcakammāni ānantarikāni, yā ca micchādiṭṭhi niyatā, cattāro maggā apariyāpannā, ime dhammā niyatā.

1297. Katame dhammā aniyatā:

Te dhamme ṭhapetvā avasesā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā, vedanākkhandho - pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ asaṅkhatā ca dhātu, ime dhammā aniyatā.

1298. Katame dhammā sauttarā:

Sāsavā kusalākusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā, rūpakkhandho - pe - viññāṇakkhandho, ime dhammā sauttarā.

1299. Katame dhammā anuttarā:

Apariyāpannā maggā ca, maggaphalāni ca, asaṅkhatā ca dhātu, ime dhammā anuttarā.

1300. Katame dhammā saraṇā:

Tīṇi akusalamūlāni lobho doso moho, tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho - pe - viññāṇakkhandho, taṃ samuṭṭhānaṃ kāyakammaṃ vacikammaṃ manokammaṃ, ime dhammā saraṇā.

1301. Katame dhammā araṇā:

Kusalāvyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā, vedanākkhandho - pe - viññāṇakkhandho, sabbaṃ ca rūpaṃ, asaṅkhatā ca dhātu, ime dhammā araṇāti.

Piṭṭhidukaṃ.

1302. Katame dhammā vijjābhāgino:

Vijjāya sampayuttakā dhammā, ime dhammā vijjābhāgino.

1303. Katame dhammā avijjābhāgino:

Avijjāya sampayuttakā dhammā, ime dhammā avijjābhāgino.

1304. Katame dhammā vijjūpamā:

Heṭṭhimesu tīsu ariyamaggesu paññā, ime dhammā vijjūpamā.

1305. Katame dhammā vajirūpamā: [PTS Page 226] [\q 226/]

Uparime1 arahattamagge paññā, ime dhammā vajirūpamā.

1. Upariṭṭhime - sīmu. 2

[BJT Page 480] [\x 480/]

1306. Katame dhammā bālā:

Ahirikaṃ ca anottappaṃ ca, ime dhammā bālā, sabbepi akusalā dhammā bālā.

1307. Katame dhammā paṇḍitā:

Hiri ca ottappaṃ ca, ime dhammā paṇḍitā, sabbepi kusalā dhammā paṇḍitā.

1308. Katame dhammā taṇhā:

Ahirikaṃ ca anottappaṃ ca, ime dhammā kaṇhā, sabbepi akusalā dhammā taṇhā.

1309. Katame dhammā sukkā:

Hiri ca ottappaṃ ca, ime dhammā sukkā, sabbepi kusalā dhammā sukkā.

1310. Katame dhammā tapanīyā:

Kāyaduccaritaṃ vacīduccaritaṃ manoduccarikaṃ, ime dhammā tapanīyā, sabbepi akusalā dhammā tapanīyā.

1311. Katame dhammā atapanīyā:

Kāyasucaritaṃ vacisucaritaṃ manosucaritaṃ, ime dhammā atapanīyā, sabbepi kusalā dhammā atapanīyā.

1312. Katame dhammā adhivacanā:

Yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti vyañjanaṃ abhilāpo, ime dhammā adhivacanā.

Sabbeva dhammā adhivacanapathā.

1313. Katame dhammā nirutti:

Yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā paññatti vohāro namaṃ nāmakammaṃ nāmadheyyeṃ nirutti vyañjanaṃ abhilāpo, ime dhammā nirutti.

Sabbeva dhammā niruttipathā.

1314. Katame dhammā paññatti:

Yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti vyañjanaṃ abhilāpo, ime dhammā paññatti,

Sabbeva dhammā paññattipathā.

[BJT Page 482] [\x 482/]

1315. Tattha katamaṃ nāmaṃ:

Vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, asaṅkhatā ca dhātu, idaṃ vuccati nāmaṃ. [PTS Page 227] [\q 227/]

1316. Tattha katamaṃ rūpaṃ:

Cattāro mahābhūtā, catunnaṃ ca mahābhūtānaṃ upādāyarūpaṃ, idaṃ vuccati rūpaṃ.

1317. Tattha katamā avijjā:

Yaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

1318. Tattha katamā bhavataṇhā:

Yo bhavesu bhavacchando bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṃ, ayaṃ vuccati bhavataṇhā.

1319. Tattha katamā bhavadiṭṭhi:

Bhavissati attā ca loko cā ti yā evarūpā diṭṭhi diṭṭhigataṃ - pe - vipariyesagāho, ayaṃ vuccati bhavadiṭṭhi.

1320. Tattha katamā vibhavadiṭṭhi:

Na bhavissati attā ca loko cāti yā evarūpā diṭṭhi diṭṭhigataṃ - pe - vipariyesagāho, ayaṃ vuccati vibhavadiṭṭhi.

1321. Tattha katamā sassatadiṭṭhi:

Sassato attā ca loko cā ti yā evarūpā diṭṭhi diṭṭhigataṃ - pe - vipariyesagāho, ayaṃ vuccati sassatadiṭṭhi.

1322. Tattha katamā ucchedadiṭṭhi:

Ucchijjissati attā ca loko cāti yā evarūpā diṭṭhi diṭṭhigataṃ - pe - vipariyesagāho, ayaṃ vuccati ucchedadiṭaṭhi.

1323. Tattha katamā antavādiṭṭhi:

Antavā attā ca loko cā ti yā evarūpā diṭṭhi diṭṭhigataṃ - pe - vipariyesagāho, ayaṃ vuccati antavādiṭṭhi.

[BJT Page 484] [\x 484/]

1324. Tattha katamaṃ anantavādiṭṭhi:

Anantavā attā ca loko cāti yā evarūpā diṭṭhi diṭṭhigataṃ - pe - vipariyesagāho, ayaṃ vuccati anantavādiṭṭhi.

1325. Tattha katamā pubbantānudiṭṭhi:

Pubbantaṃ ārabbha yā uppajjati diṭṭhi diṭṭhigataṃ - pe - vipariyesagāho, ayaṃ vuccati pubbantānudiṭṭhi.

1326. Tattha katamā aparantānudiṭṭhi:

Aparantaṃ ārabbha yā uppajjati diṭṭhi diṭṭhigataṃ - pe - vipariyesagāho, ayaṃ vuccati aparantānudiṭṭhi.

1327. Tattha katamaṃ ahirikaṃ:

Yaṃ na hirīyati hirīyitabbena, na hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, idaṃ vuccati ahirikaṃ.

1328. Tattha katamaṃ anottappaṃ: [PTS Page 228] [\q 228/]

Yaṃ na ottappati ottappitabbena na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, idaṃ vuccati anottappaṃ.

1329. Tattha katamā hiri:

Yaṃ hirīyati hirīyitabbena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, ayaṃ vuccati hiri.

1330. Tattha katamaṃ ottappaṃ:

Yaṃ ottappati1, ottappitabbena, ottappati1 pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, idaṃ vuccati ottappaṃ.

1331. Tattha katamā dovacassatā:

Sahadhammike vuccamāne dovacassāyaṃ2 dovacassiyaṃ dovacassatā vippaṭikūlagāhitā vipaccanīkasātatā anādariyaṃ anādaratā agāravatā appatissavatā, 3 ayaṃ vuccati dovacassatā.

1332. Tattha katamā pāpamittatā:

Ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā, yā tesaṃ sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti taṃsampavaṅkatā, ayaṃ vuccati pāpamittatā.

1. Ottapati - sīmu, 2. Dovacassāya - sīmu. 3. Appaṭissavatā - machasaṃ.

1333. Tattha katamā sovacassatā:

Sahadhammike vuccamāne sovacassāyaṃ sovacassiyaṃ sovacassatā appaṭikūlagāhitā avipaccanīkasātatā sagāravatā sappatissavatā, ayaṃ vuccati sovacassatā.

1334. Tattha katamā kalyāṇamittatā:

Ye te puggalā saddhā sīlavanto bahussutā cāgavanto paññavanto, yā tesaṃ sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti taṃsampavaṅkatā, ayaṃ vuccati kalyāṇamittatā.

1335. Tattha katamā āpattikusalatā:

Pañcapi āpattikkhandhā āpattiyo, sattapi āpattikkhandhā āpattiyo, yā tāsaṃ āpattīnaṃ āpattikusalatā paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati āpatti kusalatā.

1336. Tattha katamā āpattivuṭṭhānakusalatā:

Yā tāhi āpattī hi vuṭṭhānakusalatā paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati āpattivuṭṭhāna kusalatā.

1337. Tattha katamā samāpattikusalatā: [PTS Page 229] [\q 229/]

Atthi savitakkasavicārā samāpatti, atthi avitakkavicāramattā samāpatti, atthi avitakka avicārā samāpatti, yā tāsaṃ samāpattīnaṃ samāpattikusalatā paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati samāpattikusalatā.

1338. Tattha katamā samāpattivuṭṭhānakusalatā:

Yā tāhi samāpattīhi vuṭṭhānakusalatā paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati samāpattivuṭṭhānakusalatā.

1339. Tattha katamā dhātukusalatā:

Aṭṭhārasa dhātuyo: cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghānadhātu gandhadhātu ghānaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu yā tāsaṃ dhātūnaṃ dhātukusalatā paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati dhātukusalatā.

[BJT Page 488] [\x 488/]

1340. Tattha katamā manasikārakusalatā:

Yā tāsaṃ dhātūnaṃ manasikārakusalatā paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati manasikārakusalatā.

1341. Tattha katamā āyatanakusalatā:

Dvādasāyatanāni: cakkhāyatanaṃ rūpāyatanaṃ sotāyatanaṃ saddāyatanaṃ ghānāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ, yā tesaṃ āyatanānaṃ āyatanakusalatā paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati āyatanakusalatā.

1342. Tattha katamā paṭiccasamuppādakusalatā:

Avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhā paccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti; evametassa kevalassa dukkhakkhandhassa samudayo hotīti yā tattha paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati paṭiccasamuppādakusalatā. [PTS Page 230] [\q 230/]

1343. Tattha katamā ṭhānakusalatā:

Ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetu paccayā uppādāya 1 taṃ taṃ ṭhānanti yā tattha paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi’ ayaṃ vuccati ṭhānakusalatā.

1344. Tattha katamā aṭṭhānakusalatā:

Ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetu na paccayā uppādāya taṃ taṃ aṭṭhānanti yā tattha paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati aṭṭhānakusalatā.

1345. Tattha katamo ajjavo:

Yā ujukatā2 ajimhatā avaṅkatā akuṭilatā, ayaṃ vuccati ajjavo.

1346. Tattha katamo maddavo:

Yā mudutā maddavatā akakkhaḷatā akaṭhinatā3 nīcacittatā, ayaṃ vuccati maddavo.

1. Upādāya sīmu. 2 2. Ajjavatā - sīmu. 2 3. Akaṭhinatā machasaṃ.

[BJT Page 490] [\x 490/]

1347. Tattha katamā khanti:

Yā khanti khamanatā adhivāsanatā acaṇḍikkaṃ anasuropo attamanatā cittassa, ayaṃ vuccati khanti.

1348. Tattha katamaṃ soraccaṃ:

Yo kāyiko avitikkamo vācasiko avitikkamo kāyikavācasiko avitikkamo, idaṃ vuccati soraccaṃ; sabbopi sīlasaṃvaro soraccaṃ.

1349. Tattha katamaṃ sākhalyā:

Yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ pahāya, yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti, yā tattha saṇhavācatā sakhilavācatā apharusavācatā, idaṃ vuccati sākhalyaṃ.

1350. Tattha katamo paṭisanthāro:

Dve paṭisanthārā. Āmisapaṭisanthāro ca dhammapaṭisanthāro ca, idhekacco paṭisanthārako hoti āmisapaṭisanthārena vā dhammapaṭisanthārena vā, ayaṃ vuccati paṭisanthāro.

1351. Tattha katamā indriyesu aguttadvāratā:

Idhekacco cakkhunā rūpaṃ disvā nimittaggāhī hoti anuvyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ [PTS Page 231] [\q 231/] asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ cakkhundriye na saṃvaraṃ āpajjati, sotena saddaṃ sutvā - pe - ghānena gandhaṃ ghāyitvā - pe - jivhāya rasaṃ sāyitvā - pe - kāyena phoṭṭhabbaṃ phusitvā - pe - manasā dhammaṃ viññāya nimittaggāhī hoti anuvyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati manindriyaṃ, manindriye na saṃvaraṃ āpajjati, yā imesaṃ channaṃ indriyānaṃ agutti agopanā anārakkho asaṃvaro, ayaṃ vuccati indriyesu aguttadvāratā.

1352. Tattha katamā bhojane amattaññutā:

Idhekacco appaṭisaṅkhā ayoniso āhāraṃ āhāreti davāya madāya maṇḍanāya vibhusanāya, yā tattha asantuṭṭhitā amattaññutā appaṭisaṅkhā bhojane, ayaṃ vuccati bhojane amattaññutā.

[BJT Page 492] [\x 492/]

1353. Tattha katamā indriyesu guttadvāratā:

Idhekacco cakkhunā rūpaṃ disvā na nimittaggāhī hoti na anubyañjanaggāhī, yatvādhitaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassaṃ pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati, sotena saddaṃ sutvā - pe - ghānena gandhaṃ ghāyitvā - pe - jivhāya rasaṃ sāyitvā - pe - kāyena phoṭṭhabbaṃ phusitvā - pe - manasā dhammaṃ viññāya na nimittaggāhī hoti, nānuvyañjanaggāhī, yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati, yā imesaṃ channaṃ indriyānaṃ gutti gopanā ārakkhā saṃvaro, ayaṃ vuccati indriyesu guttadvāratā.

1354. Tattha katamā bhojane mattaññutā:

Idhekacco paṭisaṅkhā yoniso āhāraṃ āhāreti, neva davāya na madāya na maṇḍanāya na vibhusanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya. [PTS Page 232] [\q 232/] iti purāṇaṃ ca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti, yā tattha santuṭṭhitā mattaññutā paṭisaṅkhā bhojane, ayaṃ vuccati bhojane mattaññutā.

1355. Tattha katamaṃ muṭṭhasaccaṃ:

Yā asati ananussati1 appaṭissati 2 asati, asaraṇatā adhāraṇatā pilāpanatā3 pammussanatā4 idaṃ vuccati muṭṭhasaccaṃ.

1356. Tattha katamaṃ asampajaññaṃ:

Yaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ, idaṃ vuccati asampajaññaṃ.

1357. Tattha katamā sati:

Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā apammussanatā sati satindriyaṃ satibalaṃ sammāsati, ayaṃ vuccati sati.

1. Anussati ananussati - [PTS, 2. Apaṭissati - sīmu. 2, 3. Apilāpanatā - [PTS, 4. Apammussanatā [PTS, 5. Samussanatā - asā, sammussanatā - machasaṃ,

[BJT Page 494] [\x 494/]

1358. Tattha katamaṃ sampajaññaṃ:

Yā paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati sampajaññaṃ.

1359. Tattha katamaṃ paṭisaṅkhānabalaṃ:

Yā paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati paṭisaṅkhāna balaṃ.

1360. Tattha katamaṃ bhāvanābalaṃ:

Yā kusalānaṃ dhammānaṃ āsevanā bhāvanā bahulīkammaṃ, idaṃ vuccati bhāvanābalaṃ. Sattapi bojjhaṅgā bhāvanābalaṃ.

1361. Tattha katamo samatho:

Yā cittassa ṭhiti - pe - samādhi, ayaṃ vuccati samatho.

1362. Tattha katamā vipassanā:

Yā paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati vipassanā.

1363. Tattha katamaṃ samathanimittaṃ:

Yā cittassa ṭhiti - pe - sammā samādhi, idaṃ vuccati samathanimittaṃ.

1364. Tattha katamaṃ paggāhanimittaṃ:

Yo cetasiko viriyārambho - pe - sammāvāyāmo, idaṃ vuccati paggāhanimittaṃ.

1365. Tattha katamo paggāho: [PTS Page 233] [\q 233/]

Yo cetasiko viriyārambho - pe - sammāvāyāmo, ayaṃ vuccati paggāho.

1366. Tattha katamo avikkhepo:

Yā cittassa ṭhiti - pe - sammāsamādhi, ayaṃ vuccati avikkhepo.

1367. Tattha katamā sīlavipatti:

Yo kāyiko vītikkamo vācasiko vītikkamo kāyikavācasiko vītikkamo, ayaṃ vuccati sīlavipatti, sabbampi dussīlyaṃ sīlavipatti.

[BJT Page 496] [\x 496/]

1368. Tattha katamā diṭṭhivipatti:

Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammā paṭipannā ye imaṃ ca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhigantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho, ayaṃ vuccati diṭṭhivipatti. Sabbāpi micchādiṭṭhi diṭṭhivipatti.

1369. Tattha katamā sīlasampadā:

Yo kāyiko avītikkamo vācasiko avītikkamo kāyikavācasiko avītikkamo, ayaṃ vuccati sīlasampadā. Sabbopi sīlasaṃvaro sīlasampadā.

1370. Tattha katamā diṭṭhisampadā:

Atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko. Atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imaṃ ca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti yā evarūpā paññā pajānanā - pe - amoho dhammavicayo sammādiṭiṭhi, ayaṃ vuccati diṭṭhisampadā. Sabbāpi sammādiṭṭhi diṭṭhisampadā.

1371. Tattha katamā sīlavisuddhi:

Yo kāyiko avītikkamo vācasiko avītikkamo kāyikavācasiko avītikkamo, ayaṃ vuccati sīlavisuddhi. Sabbopi sīlasaṃvaro sīlavisuddhi.

1372. Tattha katamā diṭṭhivisuddhi:

Kammassakatāñāṇaṃ1 saccānulomikañāṇaṃ maggasamaṅgissa ñāṇaṃ phalamasamaṅgissa ñāṇaṃ. [PTS Page 234] [\q 234/]

1373. Diṭṭhivisuddhi kho panāti: yā paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi.

1374. Yathā diṭṭhissa ca padhānanti: yo cetasiko viriyārambho - pe - sammāvāyāmo.

1375. Saṃvegoti: jātibhayaṃ jarābhayaṃ vyādhibhayaṃ maraṇabhayaṃ. Saṃvejanīyaṃ ṭhānanti: jāti jarā vyādhi maraṇaṃ.

1. Kammasakatāñāṇaṃ - sīmu. 2

[BJT Page 498] [\x 498/]

1376. Saṃviggassa ca yoniso padhānanti. Idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ jāneti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

1377. Asantuṭṭhitā ca kusalesu dhammesūti: yā kusalānaṃ dhammānaṃ bhāvanāya asantuṭṭhassa bhiyyokamyatā.

1378. Appaṭivānitā ca padhānasminti: yā kusalānaṃ dhammānaṃ bhāvanāya sakkaccakiriyatā sātaccakiriyatā aṭṭhitakiriyatā anolīnavuttitā anikkhittachandatā anikkhittadhuratā āsevanā bhāvanā bahulīkammaṃ.

1379. Vijjāti: tisso vijjā: pubbenivāsānussati ñāṇaṃ vijjā, sattānaṃ cutūpapāte ñāṇaṃ vijjā, āsavānaṃ khaye ñāṇaṃ vijjā.

1380. Vimuttīti: dve vimuttiyo, cittassa ca adhimutti nibbānañca.

1381. Khaye ñāṇanti: maggasamaṅgissa ñāṇaṃ.

1382. Anuppāde ñāṇanti phalasamaṅgissa ñāṇaṃ.

Suttantamātikāya

Nikkhepakaṇḍaṃ niṭṭhitaṃ.