[BJT Page 500] [\x 500/]

Abhidhammapiṭake
Dhammasaṅgaṇippakaraṇaṃ
Aṭṭhakathākaṇḍaṃ

1383. Katame dhammā kusalā:

Catūsu bhūmisu kusalaṃ, ime dhammā kusalā.

1384. Katame dhammā akusalā:

Dvādasa akusalacittupādā, ime dhammā akusalā.

1385. Katame dhammā avyākatā:

Catūsu bhūmisu vipāko, tīsu bhūmīsu kiriyāvyākataṃ, rūpañca nibbānañca, ime dhammā avyākatā. [PTS Page 235] [\q 235/]

1386. Katame dhammā sukhāya vedanāya sampayuttā:

Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro, kāmāvacarakusalassa vipākato ca kiriyato ca pañca, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato ca vipākato ca, etthuppannaṃ sukhaṃ vedanaṃ ṭhapetvā, ime dhammā sukhāya vedanāya sampayuttā.

1387. Katame dhammā dukkhāya vedanāya sampayuttā:

Dve domanassasahagatā cittuppādā, dukkhasahagataṃ kāyaviññāṇaṃ etthuppannaṃ dukkhaṃ vedanaṃ ṭhapetvā, ime dhammā dukkhāya vedanāya sampayuttā.

1388. Katame dhammā adukkhamasukhāya vedanāya sampayuttā:

Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato cha, kāmāvacarakusalassa vipākato dasa, akusalassa vipākato cha, kiriyato cha, rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, cattāro arūpāvacarā kusalato ca vipākato ca kiriyato ca, lokuttaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca, etthuppannaṃ adukkhamasukhaṃ vedanaṃ ṭhapetvā, ime dhammā adukkhamasukhāya vedanāya sampayuttā.

Tisso ca vedanā rūpañca nibbānañca, ime dhammā na vattabbā sukhāya vedanāya sampayuttātipi, dukkhāya vedanāya sampayuttātipi, adukkhamasukhāya vedanāya sampayuttātipi.

1389. Katame dhammā vipākā:

Catusu bhūmīsu vipāko, ime dhammā vipākā.

1390. Katame dhammā vipākadhammadhammā:

Catusu bhūmīsu kusalaṃ, akusalaṃ, ime dhammā vipākadhammadhammā.

[BJT Page 502] [\x 502/]

1391. Katame dhammā nevavipākanavipākadhammadhammā:

Tīsu bhūmīsu kiriyāvyākataṃ rūpaṃ ca nibbānaṃ ca, ime dhammā nevavipākanavipākadhammadhammā.

1392. Katame dhammā upādinnupādāniyā:

Tīsu bhūmīsu vipāko, yaṃ ca rūpaṃ kammassakatattā, ime dhammā upādinnupādāniyā.

1393. Katame dhammā anupādinnupādāniyā:

Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmīsu kiriyāvyākataṃ, [PTS Page 236] [\q 236/] yaṃ ca rūpaṃ na kammassakatattā, ime dhammā anupādinnupādāniyā.

1394. Katame dhammā anupādinnaanupādāniyā.

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā anupādinnaanupādāniyā.

1395. Katame dhammā saṅkiliṭṭhasaṅkilesikā:

Dvādasa akusalacittuppādā, ime dhammā saṅkiliṭṭhasaṅkilesikā.

1396. Katame dhammā asaṅkiliṭṭhasaṅkilesikā:

Tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā asaṅkiliṭṭhasaṅkilesikā.

1397. Katame dhammā asaṅkiliṭṭhaasaṅkilesikā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā asaṅkiliṭṭhaasaṅkilesikā.

1398. Katame dhammā savitakkasavicārā:

Kāmāvacaraṃ kusalaṃ, akusalaṃ, kāmāvacarakusalassa vipākato ekādasa cittuppādā, akusalassa vipākato dve, kiriyato ekādasa, rūpāvacaraṃ paṭhamaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, lokuttaraṃ paṭhamaṃ jhānaṃ kusalato ca vipākato ca etthuppanne vitakkavicāre ṭhapetvā, ime dhammā savitakkasavicārā.

1399. Katame dhammā avitakkavicāramattā:

Rūpāvacarapañcakanaye dutiyaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, lokuttarapañcakanaye dutiyaṃ jhānaṃ kusalato ca vipākato ca etthuppannaṃ vicāraṃ ṭhapetvā, vitakko ca, ime dhammā avitakkavicāramattā.

[BJT Page 504] [\x 504/]

1400. Katame dhammā avitakkaavicārā:

Dve pañcaviññāṇāni, rūpāvacaratikajjhānā kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttaratikajjhānā kusaloto ca vipākato ca, pañcakanaye dutiyajjhāne uppanno ca vicāro, rūpañca nibbānaṃ ca, ime dhammā avitakkaavicārā.

Vitakkasahajāto vicāro na vattabbo savitakkasavicārotipi, avitakkavicāramattotipi, avitakkaavicārotipi.

1401. Katame dhammā pītisahagatā:

Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro, kāmāvacarakusalassa vipākato pañca, kiriyato pañca, rūpāvacaradukatikajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaradukatikajjhānā kusalato ca vipākato ca etthuppannaṃ pītiṃ ṭhapetvā, ime dhammā pītisahagatā.

1402. Katame dhammā sukhasahagatā:

Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, [PTS Page 237] [\q 237/] akusalato cattāro, kāmāvacara kusalassa vipākato cha, kiriyato pañca, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato ca vipākato ca etthuppannaṃ sukhaṃ ṭhapetvā, ime dhammā sukhasahagatā.

1403. Katame dhammā upekkhāsahagatā:

Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato ca, kāmāvacarassa kusalassa vipākato dasa, akusalassa vipākato cha, kiriyato cha, rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca etthuppannaṃ upekkhaṃ ṭhapetvā, ime dhammā upekkhāsahagatā.

Pīti na pītisahagatā, sukhasahagatā na upekkhā sahagatā, sukhaṃ na sukhasahagataṃ siyā pītisahagataṃ na upekkhāsahagataṃ, siyā na vatatabbaṃ pītisahagatanti. Dve domanassasahagatacittuppādā dukkhasahagataṃ kāyaviññāṇaṃ, yā ca vedanā upekkhā, rūpaṃ ca nibbānaṃ ca, ime dhammā na vattabbā pītisahagatātipi, sukhasahagatātipi, upekkhāsahagatātipi.

[BJT Page 506] [\x 506/]

1404. Katame dhammā dassanena pahātabbā:

Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, ime dhammā dassanena pahātabbā.

1405. Katame dhammā bhāvanāya pahātabbā:

Uddhaccasahagato cittuppādo, ime dhammā bhāvanāya pahātabbā.

Cattāro diṭṭhigatavippayuttā lobhasahagatacittuppādā dve domanassasahagatacittuppādā, ime dhammā siyā dassanena pahātabbā siyā bhāvanāya pahātabbā.

1406. Katame dhammā neva dassanena na bhāvanāya pahātabbā [PTS Page 238] [\q 238/]

Catusu bhūmīsu kusalaṃ, catusu bhūmīsu vipāko, tīsu bhūmīsu kiriyāvyākataṃ, rūpaṃ ca nibbānaṃ ca, ime dhammā neva dassanena na bhāvanāya pahātabbā.

1407. Katame dhammā dassanena pahātabbahetukā:

Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, etthuppannaṃ mohaṃ ṭhapetvā, ime dhammā dassanena pahātabbahetukā.

1408. Katame dhammā bhāvanāya pahātabbahetukā:

Uddhaccasahagato cittuppādo, etthuppannaṃ mohaṃ ṭhapetvā, ime dhammā bhāvanāya pahātabbahetukā.

Cattāro diṭṭhigatavippayuttā lobhasahagatacittuppādā, dve domanassasahagatacittuppādā, ime dhammā siyā dassanena pahātabbahetukā, siyā bhāvanāya pahātabbahetukā.

1409. Katame dhammā neva dassanena na bhāvanāya pahātabbahetukā:

Vicikicchāsahagato moho, uddhaccasahagato moho, catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpaṃ ca nibbānaṃ ca, ime dhammā neva dassanena na bhāvanāya pahātabbahetukā.

1410. Katame dhammā ācayagāmino:

Tīsu bhūmīsu kusalaṃ, akusalaṃ, ime dhammā ācayagāmino.

1411. Katame dhammā apacayagāmino:

Cattāro maggā apariyāpannā, ime dhammā apacayagāmino.

[BJT Page 508] [\x 508/]

1412. Katame dhammā neva ācayagāmino na apacayagāmino:

Catusu bhūmisu vipāko. Tīsu bhūmisu kiriyāvyākataṃ, rūpaṃ ca nibbānaṃ ca, ime dhammā neva ācayagāmino na apacayagāmino.

1413. Katame dhammā sekhā:

Cattāro maggā apariyāpannā, heṭṭhimāni ca tīṇi sāmaññaphalāni, ime dhammā sekhā.

1414. Katame dhammā asekhā:

Upariṭṭhimaṃ arahattaphalaṃ, ime dhammā asekhā.

1415. Katame dhammā nevasekhā nāsekhā:

Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisukiriyāvyākataṃ, rūpaṃ ca nibbānaṃ ca, ime dhammā nevasekhā nāsekhā.

1416. Katame dhammā parittā: [PTS Page 239] [\q 239/]

Kāmāvacarakusalaṃ, akusalaṃ, sabbo kāmāvacarassa vipāko, kāmāvacarakiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā parittā.

1417. Katame dhammā mahaggatā:

Rūpāvacarā arūpāvacarā kusalāvyākatā, ime dhammā mahaggatā.

1418. Katame dhammā appamāṇā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā appamāṇā.

1419. Katame dhammā parittārammaṇā:

Sabbo kāmāvacarassa vipāko, kiriyāmanodhātu, kiriyāhetuka manoviññāṇadhātu somanassasahagatā, ime dhammā parittārammaṇā.

1420. Katame dhammā mahaggatārammaṇā:

Viññāṇañcāyatanaṃ, nevasaññānāsaññāyatanaṃ. Ime dhammā mahaggatārammaṇā.

1421. Katame dhammā appamāṇārammaṇā?

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, ime dhammā appamāṇārammaṇā.

[BJT Page 510] [\x 510/]

Kāmāvacarakusalato cattāro ñāṇavippayuttacittuppādā, kiriyato cattāro ñāṇavippayuttacittuppādā, sabbaṃ akusalaṃ, ime dhammā siyā parittārammaṇā, siyā mahaggatārammaṇā, na appamāṇārammaṇā, siyā na vattabbā parittārammaṇātipi, mahaggatārammaṇātipi.

Kāmāvacarakusalato cattāro ñāṇasampayuttacittuppādā, kiriyato cattāro ñāṇasampayuttacittuppādā, rūpāvacaracatutthaṃ jhānaṃ kusalato ca kiriyato ca, kiriyāhetukamanoviññāṇadhātu upekkhāsahagatā, ime dhammā siyā parittārammaṇā, siyā maggatārammaṇā, siyā appamāṇārammaṇā, siyā na vattabbā parittārammaṇātipi, mahaggatārammaṇātipi, appamāṇārammaṇātipi.

Rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, ākāsānañcāyatanaṃ, ākiñcaññāyatanaṃ, ime dhammā na vattabbā parittārammaṇātipi, mahaggatārammaṇātipi.

Rūpaṃ ca nibbānaṃ ca anārammaṇā.

1422. Katame dhammā hīnā:

Dvādasa akusalacittuppādā, ime dhammā hīnā.

1423. Katame dhammā majjhimā: [PTS Page 240] [\q 240/]

Tīsu bhūmisu kusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā majjhimā:

1424. Katame dhammā paṇītā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā paṇītā.

1425. Katame dhammā micchattaniyatā:

Cattāro diṭṭhigatasampayuttacittuppādā, dve domanassasahagatacittuppādā, ime dhammā siyā micchattaniyatā siyā aniyatā.

1426. Katame dhammā sammattaniyatā:

Cattāro maggā apariyāpannā, ime dhammā sammattaniyatā.

1427. Katame dhammā aniyatā:

Cattāro diṭṭhigatavippayuttā lobhasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, tīsu bhūmisu kusalaṃ. Catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpaṃ ca, nibbānaṃ ca, ime dhammā aniyatā.

[BJT Page 512] [\x 512/]

1428. Katame dhammā maggārammaṇā:

Kāmāvacarakusalato cattāro ñāṇasampayuttacittuppādā, kiriyato cattāro ñāṇasampayuttacittuppādā, ime dhammā siyā maggārammaṇā, na maggahetukā, siyā maggādhipatino, siyā na vattabbā maggārammaṇātipi maggādhipatinotipi.

Cattāro ariyamaggā na maggārammaṇā, maggahetukā, siyā maggādhipatino, siyā na vattabbā maggādhipatinoti.

Rūpāvacaracatutthajjhānaṃ kusalato ca kiriyato ca, kiriyāhetuka manoviññāṇadhātu upekkhāsahagatā, ime dhammā siyā maggārammaṇā, na maggahetukā na maggādhipatino, siyā na vattabbā maggārammaṇāti.

Kāmāvacarakusalato cattāro ñāṇavippayuttacittuppādā, sabbaṃ akusalaṃ, sabbo kāmāvacarassa vipāko, kiriyato cha cittuppādā, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, cattāro āruppā kusalato ca vipākato ca kiriyato ca, cattāri ca sāmaññaphalāni, ime dhammā na vattabbā maggārammaṇātipi, maggahetukātipi, maggādhipatinotipi, rūpaṃ ca nibbānaṃ ca anārammaṇā.

1429. Katame dhammā uppannā:

Catusu bhūmīsu vipāko, yaṃ ca rūpaṃ kammassakatattā, [PTS Page 241] [\q 241/] ime dhammā siyā uppannā, siyā uppādino, na vattabbā anuppannāti.

Catusu bhūmisu kusalaṃ, akusalaṃ, tīsu bhūmisu kiriyāvyākataṃ, yaṃ ca rūpaṃ na kammassakatattā, ime dhammā siyā uppannā, siyā anuppannā, na vattabbā uppādinoti.

Nibbānaṃ na vattabbaṃ uppannantipi anuppannantipi uppādinotipi.

1430. Katame dhammā atītā: 1 nibbānaṃ ṭhapetvā sabbe dhammā siyā atītā, siyā anāgatā, siyā paccuppannā, nibbānaṃ na vattabbaṃ atītantipi anāgatantipi paccuppannantipi.

1431. Katame dhammā atītārammaṇā:

Viññāṇañcāyatanaṃ, nevasaññānāsaññāyatanaṃ, ime dhammā atītārammaṇā:

1432. Niyataanāgatārammaṇā natthi.

1433. Katame dhammā paccuppannārammaṇā:

Dvepañcaviññāṇāni, tisso ca manodhātuyo, ime dhammā paccuppannārammaṇā.

Kāmāvacarakusalassa vipākato dasa cittuppādā, akusalassa vipākato manoviññāṇadhātu upekkhāsahagatā, kiriyāhetukamanoviññāṇadhātu somanassasahagatā, ime dhammā siyā atītārammaṇā siyā anāgatā rammaṇā siyā paccuppannārammaṇā.

1. Pāṭho yaṃ katthaci na dissate.

[BJT Page 514] [\x 514/]

Kāmāvacarakusalaṃ, akusalaṃ, kiriyato nava cittuppādā, rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca kiriyato ca, ime dhammā siyā atītārammaṇā siyā anāgatārammaṇā siyā paccuppannārammaṇā; siyā na vattabbā atītārammaṇātipi anāgatārammaṇātipi paccuppannārammaṇātipi.

Rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, ākāsānañcāyatanaṃ ākiñcaññāyatanaṃ, cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni. Ime dhammā na vattabbā atītārammaṇātipi anāgatārammaṇātipi paccuppannārammaṇātipi. Rūpaṃ ca nibbānaṃ ca anārammaṇā.

1434. Katame dhammā ajjhattā:

Anindriyabaddharūpaṃ ca nibbānaṃ ca ṭhapetvā sabbe dhammā siyā ajjhattā, siyā bahiddhā siyā ajjhattabahiddhā, anindriyabaddharūpaṃ ca nibbānaṃ ca bahiddhā.

1435. Katame dhammā ajjhattārammaṇā:

Viññāṇañcāyatanaṃ nevasaññānāsaññāyatanaṃ, ime dhammā ajjhattārammaṇā:

1436. Katame dhammā bahiddhārammaṇā: [PTS Page 242] [\q 242/]

Rūpāvacara tikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, ākāsānañcāyatanaṃ, cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni. Ime dhammā bahiddhārammaṇā.

Rūpaṃ ṭhapetvā sabbeva kāmāvacarā kusalākusalāvyākatā dhammā, rūpāvacaraṃ, catutthaṃ jhānaṃ kusalato ca kiriyato ca, ime dhammā siyā ajjhattārammaṇā siyā bahiddhārammaṇā siyā ajjhattabahiddhārammaṇā.

Ākiñcaññāyatanaṃ na vattabbaṃ ajjhattārammaṇantipi bahiddhārammaṇantipi ajjhattabahiddhārammaṇantipi.

Rūpaṃ ca nibbānaṃ ca anārammaṇā.

1437. Katame dhammā sanidassanasappaṭighā:

Rūpāyatanaṃ, ime dhammā sanidassanasappaṭighā.

1438. Katame dhammā anidassanasappaṭighā:

Cakkhāyatanaṃ - pe - phoṭṭhabbāyatanaṃ, ime dhammā anidassanasaspaṭighā.

[BJT Page 516] [\x 516/]

1439. Katame dhammā anidassanaappaṭighā:

Catusu bhūmisu kusalaṃ, akusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, yaṃ ca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, nibbānaṃ ca, ime dhammā anidassanaappaṭighā.

Tikaṃ

1440. Katame dhammā hetu:

Tayo kusalahetu, tayo akusalahetu, tayo avyākatahetu.

Alobho kusalahetu adoso kusalahetu catusu bhūmisu kusalesu uppajjanti, amoho kusalahetu kāmāvacarakusalato cattāro ñāṇavippayutte cittuppāde ṭhapetvā catusu bhūmisu kusalesu uppajjati.

Lobho aṭṭhasu lobhasahagatesu cittuppādesu uppajjati, doso dvīsu domanassasahagatesu cittuppādesu uppajjati, moho sabbākusalesu uppajjati.

Alobho vipākahetu, adoso vipākahetu, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catusu bhūmisu vipākesu uppajjanti.

Amoho vipākahetu kāmāvacarassa vipākato ahetuke cituppāde ṭhapetvā, cattāro ñāṇavippayutte cittuppāde ṭhapetvā, catusu bhūmisu vipākesu uppajjati.

Alobho kiriyahetu adoso kiriyahetu, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmisu kiriyesu [PTS Page 243] [\q 243/] uppajjanti,

Amoho kiriyahetu kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā, cattāro ñāṇavippayutte cittuppāde ṭhapetvā, tīsu bhūmīsu kiriyesu uppajjati, ime dhammā hetu.

1441. Katame dhammā na hetu:

Ṭhapetvā hetu, catusu bhūmisu kusalaṃ akusalaṃ catusu bhūmisu vipāko tīsu bhūmisu kiriyāvyākataṃ, rūpaṃ ca nibbānaṃ ca, ime dhammā na hetu.

1442. Katame dhammā sahetukā:

Vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ ṭhapetvā, avasesaṃ akusalaṃ, catusu bhūmisu kusalaṃ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catusu bhūmisu vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmisu kiriyāvyākataṃ, ime dhammā sahetukā.

1443. Katame dhammā ahetukā:

Vicikicchā sahagato moho, uddhaccasahagato moho, dve pañca viññāṇāni, tisso ca manodhātuyo, pañca ca ahetukamanoviññāṇadhātuyo, rūpañca nibbānañca, ime dhammā ahetukā.

[BJT Page 518] [\x 518/]

1444. Katame dhammā hetusampayuttā:

Vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ ṭhapetvā avasesaṃ akusalaṃ, catusu bhūmisu kusalaṃ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catusu bhūmisu vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmisu kiriyāvyākataṃ, ime dhammā hetusampayuttā.

1445. Katame dhammā hetuvippayuttā:

Vicikicchāsahagato moho, uddhaccasahagato moho, dve pañcaviññāṇāni, tisso ca manodhātuyo, pañca ca ahetuka manoviññāṇadhātuyo, rūpaṃ ca nibbānaṃ ca, ime dhammā hetuvippayuttā.

1446. Katame dhammā hetu ceva sahetukā ca:

Yattha dve tayo hetu ekato uppajjanti, ime dhammā hetu ceva sahetukā ca.

1447. Katame dhammā sahetukā ceva na ca hetu:

Catusu bhūmisu kusalaṃ, akusalaṃ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catusu bhūmisu vipāko, kāvāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmisu kiriyāvyākataṃ, etthuppanne hetu ṭhapetvā, ime dhammā sahetukā ceva na ca hetu.

Ahetukā dhammā na vattabbā hetu ceva sahetukātipi, sahetukā ceva na ca hetūtipi. [PTS Page 244] [\q 244/]

1448. Katame dhammā hetu ceva hetusampayuttā ca:

Yattha dve tayo hetu ekato uppajjanti, ime dhammā hetu ceva hetu sampayuttā ca.

1449. Katame dhammā hetusampayuttā ceva na ca hetu:

Catusu bhūmisu kusalaṃ, akusalaṃ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catusu bhūmisu vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmīsu kiriyāvyākataṃ, etthuppanne hetu ṭhapetvā, ime dhammā hetusampayuttā ce va na ca hetu.

Hetuvippayuttā dhammā na vattabbā hetu ceva hetu sampayuttātipi, hetusampayuttā ceva na ca hetūtipi.

1450. Katame dhammā na hetu sahetukā:

Catusu bhūmisu kusalaṃ, akusalaṃ, kāmāvacarassa vipākato ahetuke cittuppāde ṭhapetvā catusu bhūmisu vipāko, kāmāvacarakiriyato ahetuke cittuppāde ṭhapetvā tīsu bhūmisu kiriyāvyākataṃ, etthuppanne hetu ṭhapetvā, ime dhammā na hetu sahetukā.

[BJT Page 520] [\x 520/]

1451. Katame dhammā na hetu ahetukā:

Dve pañca viññāṇāni, tisso ca manodhātuyo, pañca ca ahetuka manoviññāṇadhātuyo, rūpaṃ ca nibbānaṃ ca, ime dhammā na hetu ahetukā.

Hetu dhammā na vattabbā na hetu sahetukātipi, na hetu ahetukātipi.

Hetu gocchakaṃ.

1452. Katame dhammā sappaccayā:

Catusu bhūmisu kusalaṃ, akusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā sappaccayā.

1453. Katame dhammā appaccayā:

Nibbānaṃ, ime dhammā appaccayā:

1454. Katame dhammā saṅkhatā:

Catusu bhūmisu kusalaṃ, akusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā saṅkhatā.

1455. Katame dhammā asaṅkhatā:

Nibbānaṃ, ime dhammā asaṅkhatā.

1456. Katame dhammā sanidassanā:

Rūpāyatanaṃ, ime dhammā sanidassanā.

1457. Katame dhammā anidassanā: [PTS Page 245] [\q 245/]

Cakkhāyatanaṃ - pe - phoṭṭhabbāyatanaṃ, catusu bhūmīsu kusalaṃ, akusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, yaṃ ca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, nibbānaṃ ca, ime dhammā anidassanā.

1458. Katame dhammā sappaṭighā:

Catkhāyatanaṃ - pe - phoṭṭhabbāyatanaṃ, ime dhammā sappaṭighā.

1459. Katame dhammā appaṭighā:

Catusu bhūmisu kusalaṃ, akusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, yaṃ ca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, nibbānaṃ ca, ime dhammā appaṭighā.

1460. Katame dhammā rūpino:

Cattāro ca mahābhūtā, catunnaṃ ca mahābhūtānaṃ upādāya rūpaṃ, ime dhammā rūpino.

[BJT Page 522] [\x 522/]

1461. Katame dhammā arūpino:

Catusu bhūmisu kusalaṃ, akusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, nibbānaṃ ca, ime dhammā arūpino.

1462. Katame dhammā lokiyā:

Tīsu bhūmisu kusalaṃ, akusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā lokiyā.

1463. Katame dhammā lotuttarā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā lokuttarā.

Sabbe dhammā kenaci viññeyyā, kenaci na viññeyyā.

Cullantaradukaṃ

1464. Katame dhammā āsavā:

Cattāro āsavā: kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo. Kāmāsavo aṭṭhasu lobhasahagatesu cittuppādesu uppajjati, bhavāsavo catusu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati, diṭṭhāsavo catusu diṭṭhigatasampayuttesu cittuppādesu uppajjati, avijjāsavo sabbākusalesu uppajjati, ime dhammā āsavā.

1465. Katame dhammā no āsavā:

Ṭhapetvā āsave avasesaṃ akusalaṃ, catusu bhūmisu [PTS Page 246] [\q 246/] kusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpaṃ ca, nibbānaṃ ca, ime dhammā no āsavā.

1466. Katame dhammā sāsavā:

Tīsu bhūmisu kusalaṃ, akusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā sāsavā.

1467. Katame dhammā anāsavā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā anāsavā.

1468. Katame dhammā āsavasampayuttā:

Dve domanassasahagatacittuppādā, etthuppannaṃ mohaṃ ṭhapetvā, vicikicchā sahagato uddhaccasahagate mohe ṭhapetvā avasesaṃ akusalaṃ, ime dhammā āsavasampayuttā.

[BJT Page 524] [\x 524/]

1468. Katame dhammā āsavavippayuttā:

Dvīsu domanassasahagatesu cittuppādesu uppanno moho, vicikicchāsahagato moho, uddhaccasahagato moho, catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpaṃ ca nibbānaṃ ca, ime dhammā āsavavippayuttā.

1470. Katame dhammā āsavā ceva sāsavā ca:

Teva āsavā āsavā ceva sāsavā ca.

1471. Katame dhammā sāsavā ceva no ca āsavā:

Ṭhapetvā āsave avasesaṃ akusalaṃ, tīsu bhūmisu kusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā sāsavā ceva no ca āsavā.

Anāsavā dhammā na vattabbā āsavā ceva sāsavātipi sāsavā ceva no ca āsavātipi.

1472. Katame dhammā āsavā ceva āsavasampayuttā ca:

Yattha dve tayo āsavā ekato uppajjanti, ime dhammā āsavā ceva āsavasampayuttā ca.

1473. Katame dhammā āsavasampayuttā ceva no ca āsavā:

Ṭhapetvā āsave avasesā akusalā, ime dhammā āsavasampayuttā ceva no ca āsavā.

Āsavavippayuttā dhammā na vattabbā āsavā ceva āsavasampayuttā tipi āsavasampayuttā ceva no ca āsavātipi.

1474. Katame dhammā āsavavippayuttā sāsavā:

Dvīsu domanassasahagatesu cittuppādesu uppanno moho, vicikicchāsahagato moho, uddhaccasahagato moho, tīsu [PTS Page 247] [\q 247/] bhūmisu kusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā āsavavippayuttā sāsavā.

1475. Katame dhammā āsavavippayuttā anāsavā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā āsavavippayuttā anāsavā.

Āsavasampayuttā dhammā na vattabbā āsavavippayuttā sāsavātipi āsavavippayuttā anāsavātipi.

Āsavagocchakaṃ.

[BJT Page 526] [\x 526/]

1476. Katame dhammā saññojanā:

Dasa saññojanāni: kāmarāgasaññojanaṃ paṭighasaññojanaṃ mānasaññojanaṃ diṭṭhisaññojanaṃ vicikicchāsaññojanaṃ sīlabbatarāmāsasaññojanaṃ bhavarāgasaññojanaṃ issāsaññojanaṃ macchariyasaññojanaṃ avijjāsaññojanaṃ.

Kāmarāgasaññojanaṃ aṭṭhasu lobhasahagatesu cittuppādesu uppajjati, paṭighasaññojanaṃ dvīsu domanassasahagatesu cittuppādesu uppajjati, māsasaññojanaṃ catusu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati, diṭṭhisaññojanaṃ catusu diṭṭhigatasampayuttesu cittuppādesu uppajjati, vicikicchāsaññojanaṃ vicikicchāsahagatesu cittuppādesu uppajjati, sīlabbataparāmāsasaññojanaṃ catusu diṭṭhigatasampayuttesu cittuppādesu uppajjati, bhavarāgasaññojanaṃ catusu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati, issā saññojanaṃ macchariya saññojanaṃ ca dvīsu domanassasahagatesu cittuppādesu uppajjanti, avijjāsaññojanaṃ sabbākusalesu uppajjati, ime dhammā saññojanā.

1477. Katame dhammā no saññojanā:

Ṭhapetvā saññojane avasesaṃ akusalaṃ, catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpaṃ ca, nibbānaṃ ca, ime dhammā no saññojanā.

1478. Katame dhammā saññojaniyā:

Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā saññojaniyā.

1479. Katame dhammā asaññojaniyā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni nibbānaṃ ca, ime dhammā asaññojaniyā.

1480. Katame dhammā saññojanasampayuttā: [PTS Page 248] [\q 248/]

Uddhaccasahagataṃ mohaṃ ṭhapetvā avasesaṃ akusalaṃ, ime dhammā saññojanasampayuttā.

1481. Katame dhammā saññojanavippayuttā:

Uddhaccasahagato moho, catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpaṃ ca, nibbānaṃ ca, ime dhammā saññojanavippayuttā.

1482. Katame dhammā saññojanā ceva saññojaniyā ca:

Tāneva saññojanāni saññojanā ceva saññojaniyā ca.

[BJT Page 528] [\x 528/]

1483. Katame dhammā saññojaniyā ceva no ca saññojanā:

Ṭhapetvā saññojane avasesaṃ akusalaṃ, tīsu bhūmīsu kusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā saññojaniyā ceva no ca saññojanā.

Asaññojaniyā dhammā na vattabbā saññojanā ceva saññojaniyātipi, saññojaniyā ceva no ca saññojanātipi.

1484. Katame dhammā saṃyojanā ceva saññojanasampayuttā ca.

Yattha dve tīṇi saññojanāni ekato uppajjanti, ime dhammā saññojanā ceva saññojanasampayuttā ca.

1485. Katame dhammā saññojanasampayuttā ceva no ca saññejanā:

Ṭhapetvā saññojane avasesaṃ akusalaṃ, ime dhammā saññojanasampayuttā ceva no ca saññojanā.

Saññojanavippayuttā dhammā na vattabbā saññojanā ceva saññojanasampayuttātipi, saññojanasampayuttā ceva no ca saññojanātipi.

1486. Katame dhammā saññojanavippayuttā saññojaniyā:

Uddhaccasahagato moho, tīsu bhūmisu kusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā saññojanavippayuttā saññojaniyā.

1487. Katame dhammā saññojanavippayuttā asaññojaniyā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā saññojanavippayuttā asaññojaniyā.

Saññojanasampayuttā dhammā na vattabbā saññojanavippayuttā saññojaniyātipi saññojanavippayuttā asaññojaniyātipi.

Saṃyojanagocchakaṃ.

1488. Katame dhammā ganthā: [PTS Page 249] [\q 249/]

Cattāro ganthā: abhijjhā kāyagantho, vyāpādo, kāyagantho, sīlabbataparāmāso kāyagantho, idaṃsaccābhiniveso kāyagantho.

Abhijjhā kāyagantho aṭṭhasu lobhasahagatesu cittuppādesu uppajjati, vyāpādo kāyagantho dvīsu domanassa sahagatesu cittuppādesu uppajjati sīlabbataparāmāso kāyagantho ca idaṃsaccābhiniveso kāyagantho ca catusu diṭṭhigatasampayuttesu cittuppādesu uppajjanti, ime dhammā ganthā.

[BJT Page 530] [\x 530/]

1489. Katame dhammā no ganthā:

Ṭhapetvā ganthe avasesaṃ akusalaṃ, catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpaṃ ca, nibbānaṃ ca, ime dhammā no ganthā.

1490. Katame dhammā ganthanīyā:

Tīsu bhūmisu kusalaṃ, akusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā ganthanīyā.

1491. Katame dhammā aganthanīyā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā aganthanīyā.

1492. Katame dhammā ganthasampayuttā:

Cattāro diṭṭhigatasampayuttacittuppādā, cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, etthuppannaṃ lobhaṃ ṭhapetvā, dve domanassasahagatacittuppādā, etthuppannaṃ paṭighaṃ ṭhapetvā, ime dhammā ganthasampayuttā.

1493. Katame dhammā ganthavippayuttā:

Catusu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno lobho, dvīsu domanassa sahagatesu cittuppādesu uppannaṃ paṭighaṃ, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpaṃ ca nibbānaṃ ca, ime dhammā ganthavippayuttā.

1494. Katame dhammā ganthā ceva ganthanīyā ca:

Teva ganthā ganthā ceva ganthanīyā ca.

1495. Katame dhammā ganthanīyā ceva no ca ganthā:

Ṭhapetvā ganthe avasesaṃ akusalaṃ, tīsu bhūmisu kusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā ganthanīyā ceva no ca ganthā. [PTS Page 250] [\q 250/]

Aganthanīyā dhammā na vattabbā ganthā ceva ganthanīyātipi ganthanīyā ceva no ca ganthātipi.

1496. Katame dhammā ganthā ceva ganthasampayuttā ca:

Yattha diṭṭhi ca lobho ca ekato uppajjanti, ime dhammā ganthā ceva ganthasampayuttā ca.

1497. Katame dhammā ganthasampayuttā ceva no ca ganthā:

Aṭṭha lobhasahagatacittuppādā, dve domanassasahagatacittuppādā, etthuppanne ganthe ṭhapetvā, ime dhammā ganthasampayuttā ceva no ca ganthā.

Ganthavippayuttā dhammā na vattabbā ganthā ceva ganthasampayuttā tipi, ganthasampayuttā ceva no ca ganthātipi.

[BJT Page 532] [\x 532/]

1498. Katame dhammā ganthavippayuttā ganthanīyā:

Catusu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno lobho, dvīsu domanassasahagatesu cittuppādesu uppannaṃ paṭighaṃ, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, tīsu bhūmīsu kusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃca rūpaṃ, ime dhammā ganthavippayuttā ganthanīyā.

1499. Katame dhammā ganthavippayuttā aganthanīyā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā ganthavippayuttā aganthanīyā.

Ganthasampayuttā dhammā na vattabbā ganthavippayuttā ganthanīyā tipi ganthavippayuttā aganthanīyātipi.

Gantha gocchakaṃ.

1500. Katame dhammā oghā: - pe -

Oghagocchakaṃ.

1501. Katame dhammā yogā: - pe -

Yogagocchakaṃ.

1502. Katame dhammā nīvaraṇā:

Cha nīvaraṇāni: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ avijjānīvaraṇaṃ.

Kāmacchandanīvaraṇaṃ aṭṭhasu lobhasahagatesu cittuppādesu uppajjati, vyāpādanīvaraṇaṃ dvīsu domanassa sahagatesu cittuppādesu uppajjati, thīnamiddhanīvaraṇaṃ sasaṅkhārikesu akusalesu uppajjati, uddhaccanīvaraṇaṃ uddhaccasahagatesu cittuppādesu uppajjati, kukkuccanīvaraṇaṃ dvīsu domanassasahagatesu cittuppādesu uppajjati, vicikicchānīvaraṇaṃ vicikicchāsahagatesu cittuppādesu uppajjati, [PTS Page 251] [\q 251/] avijjā nīvaraṇaṃ sabbākusalesu uppajjati, ime dhammā nīvaraṇā.

1503. Katame dhammā no nīvaraṇā:

Ṭhapetvā nīvaraṇe avasesaṃ akusalaṃ, catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpaṃ ca, nibbānaṃ ca, ime dhammā no nīvaraṇā.

1504. Katame dhammā nīvaraṇiyā:

Tīsu bhūmisu kusalaṃ, akusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā nīvaraṇiyā.

1505. Katame dhammā anīvaraṇiyā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā anīvaraṇiyā.

[BJT Page 534] [\x 534/]

1506. Katame dhammā nīvaraṇasampayuttā:

Dvādasa akusalacittuppādā, ime dhammā nīvaraṇasampayuttā.

1507. Katame dhammā nīvaraṇavippayuttā:

Catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpaṃ ca, nibbānaṃ, ime dhammā nīvaraṇavippayuttā.

1508. Katame dhammā nīvaraṇā ceva nīvaraṇiyā ca:

Tāneva nīvaraṇāni nīvaraṇā ceva nīvaraṇiyā ca.

1509. Katame dhammā nīvaraṇiyā ceva no ca nīvaraṇā:

Ṭhapetvā nīvaraṇe avasesaṃ akusalaṃ, tīsu bhūmisu kusalaṃ tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā nīvaraṇiyā ceva no ca nīvaraṇā.

Anīvaraṇiyā dhammā na vattabbā nīvaraṇā ceva nīvaraṇiyātipi, nīvaraṇiyā ceva no ca nīvaraṇātipi.

1510. Katame dhammā nīvaraṇā ceva nīvaraṇa sampayuttā ca:

Yattha dve tīṇi nīvaraṇāni ekato uppajjanti, ime dhammā nīvaraṇā ceva nīvaraṇasampayuttā ca.

1511. Katame dhammā nīvaraṇasampayuttā ceva no ca nīvaraṇā:

Ṭhapetvā nīvaraṇe avasesaṃ akusalaṃ, ime dhammā nīvaraṇasampayuttā ceva no ca nīvaraṇā.

Nīvaraṇavippayuttā dhammā na vattabbā nīvaraṇā ceva nīvaraṇasampayuttātipi, [PTS Page 252] [\q 252/] nīvaraṇasampayuttā ceva no ca nīvaraṇātipi.

1512. Katame dhammā nīvaraṇavippayuttā nīvaraṇiyā:

Tīsu bhūmisu kusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā nīvaraṇavippayuttā nīvaraṇiyā.

1513. Katame dhammā nīvaraṇavippayuttā anīvaraṇiyā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā nīvaraṇavippayuttā anīvaraṇiyā.

Nīvaraṇasampayuttā dhammā na vattabbā nīvaraṇavippayuttā nīvaraṇiyātipi, nīvaraṇavippayuttā anīvaraṇiyātipi.

Nīvaraṇagocchakaṃ.

[BJT Page 536] [\x 536/]

1514. Katame dhammā parāmāsā:

Diṭṭhiparāmāso catusu diṭṭhigatasampayuttesu cittuppādesu uppajjati, ime dhammā parāmāsā.

1515. Katame dhammā no parāmāsā:

Ṭhapetvā parāmāsaṃ avasesaṃ akusalaṃ, catusu bhūmīsu kusalaṃ, catusu bhūmisu vipāko, tīsu bhūmīsu kiriyāvyākataṃ, rūpaṃ ca nibbānaṃ ca, ime dhammā no parāmāsā.

1516. Katame dhammā parāmaṭṭhā:

Tīsu bhūmisu kusalaṃ, akusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā parāmaṭṭhā.

1517. Katame dhammā aparāmaṭṭhā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā aparāmaṭṭhā.

1518. Katame dhammā parāmāsasampayuttā:

Cattāro diṭṭhigatasampayuttacittuppādā, etthuppannaṃ parāmāsaṃ ṭhapetvā, ime dhammā parāmāsasampayuttā.

1519. Katame dhammā parāmāsavippayuttā:

Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, dve domanassasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpaṃ ca, nibbānaṃ ca, ime dhammā parāmāsavippayuttā.

Parāmāso na vattabbo parāmāsasampayuttotipi parāmāsavippayuttotipi.

1520. Katame dhammā parāmāsā ceva parāmaṭṭhā ca: [PTS Page 253] [\q 253/]

So eva parāmāso parāmāso ceva parāmaṭṭho ca.

1521. Katame dhammā parāmaṭṭhā ceva no ca parāmāsā:

Ṭhapetvā parāmāsaṃ avasesaṃ akusalaṃ, tīsu bhūmisu kusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā parāmaṭṭhā ceva no ca parāmāsā.

Aparāmaṭṭhā dhammā na vattabbā parāmāsā ceva parāmaṭṭhātipi, parāmaṭṭhā ceva no ca parāmāsātipi.

[BJT Page 538] [\x 538/]

1522. Katame dhammā parāmāsavippayuttā parāmaṭṭhā:

Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, dve domanassasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, tīsu bhūmisu kusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā parāmāsavippayuttā parāmaṭṭhā.

1523. Katame dhammā parāmāsavippayuttā aparāmaṭṭhā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā parāmāsavippayuttā aparāmaṭṭhā.

Parāmāsaṃ ca parāmāsasampayuttā ca dhammā na vattabbā parāmāsavippayuttā parāmaṭṭhātipi, parāmāsavippayuttā aparāmaṭṭhātipi.

Parāmāsagocchakaṃ.

1524. Katame dhammā sārammaṇā.

Catusu bhūmīsu kusalaṃ, akusalaṃ, catusu bhūmīsu vipāko, tīsu bhūmisu kiriyāvyākataṃ, ime dhammā sārammaṇā.

1525. Katame dhammā anārammaṇā:

Rūpaṃ ca nibbānaṃ ca, ime dhammā anārammaṇā.

1526. Katame dhammā cittā:

Cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manodhātu manoviññāṇadhātu, ime dhammā cittā.

1527. Katame dhammā no cittā:

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, rūpaṃ ca, nibbānaṃ ca, ime dhammā no cittā.

1528. Katame dhammā cetasikā:

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, ime dhammā cetasikā.

1529. Katame dhammā acetasikā:

Cittaṃ ca rūpaṃ ca nibbānaṃ ca, ime dhammā acetasikā. [PTS Page 254] [\q 254/]

1530. Katame dhammā cittasampayuttā:

Vedanākkhandho saññākkhandho saṅkhārakkhandho, ime dhammā cittasampayuttā.

1531. Katame dhammā cittavippayuttā:

Rūpaṃ ca, nibbānaṃ ca, ime dhammā cittavippayuttā.

Cittaṃ na vattabbaṃ cittena sampayuttantipi, cittena vippayuttantipi.

[BJT Page 540] [\x 540/]

1532. Katame dhammā cittasaṃsaṭṭhā:

Vedanākkhandho saññākkhandho saṅkhārakkhandho, ime dhammā cittasaṃsaṭṭhā.

1533. Katame dhammā cittavisaṃsaṭṭhā:

Rūpaṃ ca nibbānaṃ ca, ime dhammā cittavisaṃsaṭṭhā.

Cittaṃ na vattabbaṃ cittena saṃsaṭṭhantipi, cittena visaṃsaṭṭhantipi.

1534. Katame dhammā cittasamuṭṭhānā:

Vedanākkhandho saññākkhandho saṅkhārakkhandho kāyaviññatti vacīviññatti, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ, rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabalīkāro āhāro, ime dhammā cittasamuṭṭhānā.

1535. Katame dhammā no cittasamuṭṭhānā:

Cittaṃ ca avasesaṃ ca rūpaṃ, nibbānaṃ ca, ime dhammā no cittasamuṭṭhānā.

1536. Katame dhammā cittasahabhuno:

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti, ime dhammā cittasahabhuno.

1537. Katame dhammā no cittasahabhuno:

Cittaṃ ca avasesaṃ ca rūpaṃ nibbānaṃ ca, ime dhammā no cittasahabhuno:

1538. Katame dhammā cittānuparivattino:

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, kāyaviññatti, vacīviññatti, ime dhammā cittānuparivattino.

1539. Katame dhammā no cittānuparivattino:

Cittaṃ ca avasesaṃ ca rūpaṃ nibbānaṃ ca, ime dhammā no cittānuparivattino.

1540. Katame dhammā cittasaṃsaṭṭhasamuṭṭhānā: [PTS Page 255] [\q 255/]

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, ime dhammā cittasaṃsaṭṭhasamuṭṭhānā.

[BJT Page 542] [\x 542/]

1541. Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānā:

Cittaṃ ca, rūpaṃ ca, nibbānaṃ ca, ime dhammā no cittasaṃsaṭṭhasamuṭṭhānā.

1542. Katame dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhuno:

Vedanākkhandho saññākkhandho saṅkhārakkhandho, ime dhammā cittasaṃsaṭṭha samuṭṭhānasahabhuno.

1543. Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno:

Cittaṃ ca rūpaṃ ca nibbānaṃ ca, ime dhammā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno.

1544. Katame dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino:

Vedanākkhandho saññākkhandho saṅkhārakkhandho, ime dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattino.

1545. Katame dhammā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino:

Cittaṃ ca rūpaṃ ca nibbānaṃ ca, ime dhammā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino.

1546. Katame dhammā ajjhattikā.

Cakkhāyatanaṃ - pe - manāyatanaṃ, ime dhammā ajjhattikā.

1547. Katame dhammā bāhirā:

Rūpāyatanaṃ - pe - dhammāyatanaṃ, ime dhammā bāhirā.

1548. Katame dhammā upādā:

Cakkhāyatanaṃ - pe - kabaḷīkāro āhāro, ime dhammā upādā.

1549. Katame dhammā no upādā:

Catusu bhūmisu kusalaṃ, akusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, cattāro ca mahābhūtā, nibbānaṃ ca, ime dhammā no upādā.

1550. Katame dhammā upādinnā:

Tīsu bhūmisu vipāko, yaṃ ca rūpaṃ kammassa katattā, ime dhammā upādinnā.

1551. Katame dhammā anupādinnā: [PTS Page 256] [\q 256/]

Tīsu bhūmisu kusalaṃ, akusalaṃ, tīsu bhūmisu kiriyāvyākataṃ, yaṃ ca rūpaṃ na kammassa katattā, cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā anupādinnā.

Mahantara dukaṃ.

[BJT Page 544] [\x 544/]

1552. Katame dhammā upādānā:

Cattāri upādānāni: kāmūpādānaṃ diṭṭhupādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ,

Kāmūpādānaṃ aṭṭhasu lobhasahagatesu cittuppādesu uppajjati, diṭṭhupādānañca sīlabbatūpādānañca attavādūpādānañca catusu diṭṭhigatasampayuttesu cittuppādesu uppajjanti ime dhammā upādānā.

1553. Katame dhammā no upādānā:

Ṭhapetvā upādāne avasesaṃ akusalaṃ, catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpaṃ ca, nibbānaṃ ca, ime dhammā no upādānā.

1554. Katame dhammā upādānīyā:

Tīsu bhūmīsu kusalaṃ, akusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā anupādānīyā.

1555. Katame dhammā anupādāniyā:

Cattāro maggā apariyāpannā. Cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā anupādāniyā.

1556. Katame dhammā upādānasampayuttā:

Cattāro diṭṭhigatasampayuttā lobhasahagatacittuppādā, cattāro diṭṭhigatavippayuttā lobhasahagatacittuppādā, etthuppannaṃ lobhaṃ ṭhapetvā, ime dhammā upādānasampayuttā.

1557. Katame dhammā upādānavippayuttā:

Catusu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno lobho, dve domanassasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, catusu bhūmīsu kusalaṃ, catusu bhūmīsu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpaṃ ca, nibbānaṃ ca, ime dhammā upādānavippayuttā.

1558. Katame dhammā upādānā ceva upādāniyā ca:

Tāneva upādānāni upādānā ceva upādāniyā ca.

1559. Katame dhammā upādāniyā ceva no ca upādāniyā ca:

Ṭhapetvā upādāne avasesaṃ akusalaṃ, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ ca, ime dhammā upādāniyā ceva no ca [PTS Page 257] [\q 257/] upādānaṃ.

Anupādāniyā dhammā na vattabbā upādānaṃ ceva upādāniyātipi upādāniyā ceva no ca upādānātipi.

[BJT Page 546] [\x 546/]

1560. Katame dhammā upādānā ceva upādānasampayuttā ca:

Yattha diṭṭhi ca lobho ca ekato uppajjanti, ime dhammā upādānā ceva upādānasampayuttā ca.

1561. Katame dhammā upādānasampayuttā ceva no ca upādānā:

Aṭṭhalobhasahagatacittuppādā, etthuppanne upādāne ṭhapetvā, ime dhammā upādānasampayuttā ceva no ca upādānā.

Upādānavippayuttā dhammā na vattabbā upādānā ceva upādānasampayuttātipi, upādānasampayuttā ceva no ca upādānātipi.

1562. Katame dhammā upādānavippayuttā upādāniyā:

Catusu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno lobho, dve domanassasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, tīsu bhūmisu kusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā upādānavippayuttā upādāniyā.

1563. Katame dhammā upādānavippayuttā anupādāniyā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni. Nibbānaṃ ca, ime dhammā upādānavippayuttā anupādāniyā.

Upādānasampayuttā dhammā na vattabbā upādānavippayuttā upādāniyātipi, upādānavippayuttā anupādāniyātipi.

Upādāna gocchakaṃ.

1564. Katame dhammā kilesā:

Dasa kilesavatthūni: lobho doso moho māno diṭṭhi vicikicchā thīnaṃ uddhaccaṃ ahirikaṃ anottappaṃ.

Lobho aṭṭhasu lobhasahagatesu cittuppādesu uppajjati, doso dvīsu domanassasahagatesu cittuppādesu uppajjati, moho sabbākusalesu uppajjati, māno catusu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati, diṭṭhi catusu diṭṭhigatasampayuttesu cittuppādesu uppajjati, vicikicchā vicikicchāsahagatesu cittuppādesu uppajjati, thīnaṃ sasaṅkhārikesu akusalesu uppajjati, uddhaccañca ahirikañca anottappañca sabbākusalesu uppajjanti. Ime dhammā kilesā.

1565. Katame dhammā no kilesā: [PTS Page 258] [\q 258/]

Ṭhapetvā kilese avasesaṃ akusalaṃ, catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko tīsu kiriyāvyākataṃ, rūpañca, nibbānañca, ime dhammā no kilesā.

[BJT Page 548] [\x 548/]

1566. Katame dhammā saṅkilesikā:

Tīsu bhūmisu kusalaṃ, akusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbañca rūpaṃ, ime dhammā saṅkilesikā.

1567. Katame dhammā asaṅkilesikā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānañca, ime dhammā asaṅkilesikā.

1568. Katame dhammā saṅkiliṭṭhā:

Dvādasa akusalacittuppādā, ime dhammā saṅkiliṭṭhā.

1569. Katame dhammā asaṅkiliṭṭhā:

Catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpañca, nibbānañca, ime dhammā kilesavippayuttā.

1570. Katame dhammā kilesasampayuttā:

Dvādasa akusalacittuppādā, ime dhammā kilesasampayuttā.

1571. Katame dhammā kilesavippayuttā:

Catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpañca, nibbānañca, ime dhammā kilesavippayuttā.

1572. Katame dhammā kilesā ceva saṅkilesikā ca:

Teva kilesā kilesā ceva saṅkilesikā ca.

1573. Katame dhammā saṅkilesikā ceva no ca kilesā:

Ṭhapetvā kilese avasesaṃ akusalaṃ, tīsu bhūmisu kusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbañca rūpaṃ, ime dhammā saṅkilesikā, ce va no ca kilesā.

Asaṅkilesikā dhammā na vattabbā kilesā ceva saṅkilesikātipi saṅkilesikā ceva no ca kilesātipi.

1574. Katame dhammā kilesā ceva saṅkiliṭṭhā ca:

Teva kilesā kilesā ceva saṅkiliṭṭhā ca.

1575. Katame dhammā saṅkiliṭṭhā ceva no ca kilesā:

Ṭhapetvā kilese avasesaṃ akusalaṃ, ime dhammā saṅkiliṭṭhā ceva no ca kilesā.

Asaṅkiliṭṭhā dhammā na vattabbā kilesā ceva saṅkiliṭṭhātipi, saṅkiliṭṭhā ceva no ca kilesātipi. [PTS Page 259] [\q 259/]

[BJT Page 550] [\x 550/]

1576. Katame dhammā kilesā ceva kilesasampayuttā ca:

Yattha dve tayo kilesā ekato uppajjanti, ime dhammā kilesā ceva kilesasampayuttā ca.

1577. Katame dhammā kilesasampayuttā ceva no ca kilesā:

Ṭhapetvā kilese avasesaṃ akusalaṃ, ime dhammā kilesasampayuttā ceva no ca kilesā.

Kilesavippayuttā dhammā na vattabbā kilesā ceva kilesasampayuttātipi, kilesasampayuttā ceva no ca kilesātipi.

1578. Katame dhammā kilesavippayuttā saṅkilesikā:

Tīsu bhūmisu kusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbañca rūpaṃ, ime dhammā kilesavippayuttā saṅkilesikā.

1579. Katame dhammā kilesavippayuttā asaṅkilesikā:

Cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni, nibbānañca, ime dhammā kilesavippayuttā asaṅkilesikā.

Kilesasampayuttā dhammā na vattabbā kilesavippayuttā saṅkilesikātipi, kilesavippayuttā asaṅkilesikātipi.

Kilesa gocchakaṃ.

1580. Katame dhammā dassanena pahātabbā:

Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, ime dhammā dassanena pahātabbā.

Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, dve domanassa sahagata cittuppādā, ime dhammā siyā dassanena pahātabbā siyā na dassanena pahātabbā.

1581. Katame dhammā na dassanena pahātabbā:

Uddhaccasahagato cittuppādo, catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpañca, nibbānañca, ime dhammā na dassanena pahātabbā.

1582. Katame dhammā bhāvanāya pahātabbā:

Uddhaccasahagato cittuppādo, ime dhammā bhāvanāya pahātabbā.

Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, dve domanassasahagatacittuppādā, ime dhammā siyā bhāvanāya pahātabbā siyā na bhāvanāya pahātabbā.

[BJT Page 552] [\x 552/]

1583. Katame dhammā na bhāvanāya pahātabbā:

Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpañca nibbānañca, ime dhammā na bhāvanāya pahātabbā. [PTS Page 260] [\q 260/]

1584. Katame dhammā dassanena pahātabbahetukā:

Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, etthuppannaṃ mohaṃ ṭhapetvā, ime dhammā dassanena pahātabbahetukā.

Cattāro diṭṭhigatavippayuttalobhasahagatacittuppādā, dve domanassasahagatacittuppādā, ime dhammā siyā dassanena pahātabbahetukā, siyā na dassanena pahātabbahetukā.

1585. Katame dhammā na dassanena pahātabbahetukā:

Vicikicchāsahagato moho, uddhaccasahagato cittuppādo, catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpañca nibbānañca, ime dhammā na dassanena pahātabbahetukā.

1586. Katame dhammā bhāvanāya pahātabbahetukā:

Uddhaccasahagato cittuppādo, etthuppannaṃ mohaṃ ṭhapetvā, ime dhammā bhāvanāya pahātabbahetukā:

Cattāro diṭṭhigatavippayuttā lobhasahagatacittuppādā. Dve domanassasahagatacittuppādā, ime dhammā siyā bhāvanāya pahātabbahetukā, siyā na bhāvanāya pahātabbahetukā.

1587. Katame dhammā na bhāvanāya pahātabbahetukā:

Cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato moho, catusu bhūmisu kulasaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpañca, nibbānañca, ime dhammā na bhāvanāya pahātabbahetukā.

1588. Katame dhammā savitakkā:

Kāmāvacarakusalaṃ, akusalaṃ, kāmāvacarakusalassa vipākato ekādasacittuppādā, akusalassa vipākato dve, kiriyato ekādasa, rūpāvacaraṃ paṭhamaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, lokuttaraṃ paṭhamaṃ jhānaṃ kusalato ca vipākato ca, etthuppannaṃ vitakkaṃ ṭhapetvā, ime dhammā savitakkā.

[BJT Page 554] [\x 554/]

1589. Katame dhammā avitakkā:

Dve pañcaviññāṇāni, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, cattāro arūpāvacarā kusalato ca, vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato ca vipākato ca vitakko ca. Rūpañca nibbānañca, ime dhammā avitakkā.

1590. Katame dhammā savicārā: [PTS Page 261] [\q 261/]

Kāmāvacarakusalaṃ, akusalaṃ, kāmāvacarakusalassa vipākato ekādasa cittuppādā, akusalassa vipākato dve, kiriyato ekādasa, rūpāvacara ekakadukajjhānā kusalato ca vipākato ca kiriyato ca, lokuttara ekakadukajjhānā kusalato ca vipākato ca, etthuppannaṃ vicāraṃ ṭhapetvā, ime dhammā savicārā.

1591. Katame dhammā avicārā:

Dve pañcaviññāṇāni, rūpāvacaratikacatukkajjhānā1 kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato ca vipākato ca, vicāro ca, rūpañca, nibbānañca, ime dhammā avicārā.

1592. Katame dhammā sappītikā:

Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro, kāmāvacarakusalassa vipākato pañca, kiriyato pañca, rūpāvacaradukatikajjhānā kusalatoca vipākato ca kiriyato ca, lokuttara dukatikajjhānā kusalato ca vipākato ca, etthuppannaṃ pītiṃ ṭhapetvā, ime dhammā sappītikā.

1593. Katame dhammā appītikā:

Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato aṭṭha, kāmāvacara kusalassa vipākato ekādasa, akusalassa vipākato satta, kiriyato cha, rūpāvacara dukadukajjhānā kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttara dukadukajjhānā kusalato ca vipākato ca, pīti ca, rūpaṃ ca, nibbānaṃ ca, ime dhammā appītikā.

1594. Katame dhammā pītisahagatā:

Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro, kāmāvacarakusalassa vipākato pañca, kiriyato pañca, rūpāvacaradukatikajjhānā kusalatoca vipākato ca kiriyato ca, lokuttara dukatikajjhānā kusalato ca vipākato ca, etthuppannaṃ pītiṃ ṭhapetvā, ime dhammā pītisahagatā.

1. Nikatikajjhānā-

[BJT Page 556] [\x 556/]

1595. Katame dhammā na pītisahagatā:

Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato aṭṭha, kāmāvacara kusalassa vipākato ekādasa, akusalassa vipākato satta, kiriyato cha, rūpāvacara dukadukajjhānā kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato [PTS Page 262] [\q 262/] ca vipākato ca kiriyato ca, lokuttara dukadukajjhānā kusalato ca vipākato ca, pīti ca, rūpaṃ ca, nibbānaṃ ca, ime dhammā na pīti sahagatā.

1596. Katame dhammā sukhasahagatā:

Kāmāvacara kusalato cattāro somanassasahagatacittuppādā, akusalato cattāro, kāmāvacaratusalassa vipākato cha, kiriyato pañca, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca, etthuppannaṃ sukhaṃ ṭhapetvā, ime dhammā sukhasahagatā. 1597. Katame dhammā na sukhasahagatā:

Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato aṭṭha, kāmāvacarakusalassa vipākato dasa, akusalassa vipākato satta, kiriyato cha, rūpāvacara catukkajjhānaṃ kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttaraṃ catukkajjhānaṃ kusalato ca vipākato ca, sukhaṃ ca rūpaṃ ca, nibbānaṃ ca, ime dhammā na sukhasahagatā.

1598. Katame dhammā upekkhāsahagatā:

Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato cha, kāmāvacarakusalassa vipākato dasa, akusalassa vipākato cha, kiriyato ca, rūpāvacara catutthajjhānaṃ kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalatoca vipākato ca kiriyato ca, lokuttaraṃ catutthajjhānaṃ kusalato ca vipākato ca, etthuppannaṃ upekkhaṃ ṭhapetvā, ime dhammā upekkhā sahagatā.

1599. Katame dhammā na upekkhāsahagatā:

Tāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cha, kāmāvacarakusalassa vipākato ca, akusalassa vipākato eko, kiriyato pañca, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato ca vipākato ca, upekkhā ca, rūpaṃ ca, nibbānaṃ ca, ime dhammā naupekkhāsahagatā.

1600. Katame dhammā kāmāvacarā:

Kāmāvacarakulasaṃ, akusalaṃ, sabbo kāmāvacarassa vipāko, kāmāvacarakiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā kāmāvacarā.

[BJT Page 558] [\x 558/]

1601. Katame dhammā na kāmāvacarā: [PTS Page 263] [\q 263/]

Rūpāvacarā arūpāvacarā apariyāpannā, ime dhammā na kāmāvacarā.

1602. Katame dhammā rūpāvacarā:

Rūpāvacara catukkapañcakajjhānaṃ kusalato ca vipākato ca kiriyato ca, ime dhammā rūpāvacarā.

1603. Katame dhammā na rūpāvacarā:

Kāmāvacarā arūpāvacarā apariyāpannā, ime dhammā na rūpāvacarā.

1604. Katame dhammā arūpāvacarā:

Cattāro āruppā kusalato ca vipākato ca kiriyato ca, ime dhammā arūpāvacarā.

1605. Katame dhammā na arūpāvacarā:

Kāmāvacarā rūpāvacarā apariyāpannā, ime dhammā na arūpāvacarā.

1606. Katame dhammā pariyāpannā:

Tīsu bhūmisu kusalaṃ, akusalaṃ, tīsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā pariyāpannā.

1607. Katame dhammā apariyāpannā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā apariyāpannā.

1608. Katame dhammā nīyānikā:

Cattāro maggā apariyāpannā, ime dhammā nīyānikā.

1609. Katame dhammā anīyānikā:

Tīsu bhūmisu kusalaṃ, akusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpaṃ ca, nibbānaṃ ca, ime dhammā anīyānikā.

1610. Katame dhammā niyatā:

Cattāro diṭṭhigatasampayuttacittuppādā, dve domanassa sahagatacittuppādā, ime dhammā siyā niyatā siyā aniyatā. Cattāro maggā apariyāpannā, ime dhammā niyatā.

[BJT Page 560] [\x 560/]

1611. Katame dhammā aniyatā:

Cattāro diṭṭhigatavippayuttā lobhasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, tīsu bhūmisu kusalaṃ, catūsu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpaṃ ca, nibbānaṃ ca, ime dhammā aniyatā.

1612. Katame dhammā sauttarā:

Tīsu bhūmisu kusalaṃ, akusalaṃ, tīsu bhūmisu vipāko, [PTS Page 264] [\q 264/] tīsu bhūmisu kiriyāvyākataṃ, sabbaṃ ca rūpaṃ, ime dhammā sauttarā.

1613. Katame dhammā anuttarā:

Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, nibbānaṃ ca, ime dhammā anuttarā.

1614. Katame dhammā saraṇā:

Dvādasa akusala cittuppādā, ime dhammā saraṇā.

1615. Katame dhammā araṇā: 1

Catusu bhūmisu kusalaṃ, catusu bhūmisu vipāko, tīsu bhūmisu kiriyāvyākataṃ, rūpaṃ ca, nibbānaṃ ca, ime dhammā araṇāti.

Piṭṭhidukaṃ.

Aṭṭhākathākaṇḍaṃ niṭṭhitaṃ.

Dhammasaṅgaṇippakaraṇaṃ niṭṭhitaṃ. 2

1. Asaraṇā [PTS] 2. Dhammasaṅgaṇippakaraṇa samattā - [PTS]